तिङन्तावली ?पष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपषयति पषयतः पषयन्ति
मध्यमपषयसि पषयथः पषयथ
उत्तमपषयामि पषयावः पषयामः


आत्मनेपदेएकद्विबहु
प्रथमपषयते पषयेते पषयन्ते
मध्यमपषयसे पषयेथे पषयध्वे
उत्तमपषये पषयावहे पषयामहे


कर्मणिएकद्विबहु
प्रथमपष्यते पष्येते पष्यन्ते
मध्यमपष्यसे पष्येथे पष्यध्वे
उत्तमपष्ये पष्यावहे पष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपषयत् अपषयताम् अपषयन्
मध्यमअपषयः अपषयतम् अपषयत
उत्तमअपषयम् अपषयाव अपषयाम


आत्मनेपदेएकद्विबहु
प्रथमअपषयत अपषयेताम् अपषयन्त
मध्यमअपषयथाः अपषयेथाम् अपषयध्वम्
उत्तमअपषये अपषयावहि अपषयामहि


कर्मणिएकद्विबहु
प्रथमअपष्यत अपष्येताम् अपष्यन्त
मध्यमअपष्यथाः अपष्येथाम् अपष्यध्वम्
उत्तमअपष्ये अपष्यावहि अपष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपषयेत् पषयेताम् पषयेयुः
मध्यमपषयेः पषयेतम् पषयेत
उत्तमपषयेयम् पषयेव पषयेम


आत्मनेपदेएकद्विबहु
प्रथमपषयेत पषयेयाताम् पषयेरन्
मध्यमपषयेथाः पषयेयाथाम् पषयेध्वम्
उत्तमपषयेय पषयेवहि पषयेमहि


कर्मणिएकद्विबहु
प्रथमपष्येत पष्येयाताम् पष्येरन्
मध्यमपष्येथाः पष्येयाथाम् पष्येध्वम्
उत्तमपष्येय पष्येवहि पष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपषयतु पषयताम् पषयन्तु
मध्यमपषय पषयतम् पषयत
उत्तमपषयाणि पषयाव पषयाम


आत्मनेपदेएकद्विबहु
प्रथमपषयताम् पषयेताम् पषयन्ताम्
मध्यमपषयस्व पषयेथाम् पषयध्वम्
उत्तमपषयै पषयावहै पषयामहै


कर्मणिएकद्विबहु
प्रथमपष्यताम् पष्येताम् पष्यन्ताम्
मध्यमपष्यस्व पष्येथाम् पष्यध्वम्
उत्तमपष्यै पष्यावहै पष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपषयिष्यति पषयिष्यतः पषयिष्यन्ति
मध्यमपषयिष्यसि पषयिष्यथः पषयिष्यथ
उत्तमपषयिष्यामि पषयिष्यावः पषयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपषयिष्यते पषयिष्येते पषयिष्यन्ते
मध्यमपषयिष्यसे पषयिष्येथे पषयिष्यध्वे
उत्तमपषयिष्ये पषयिष्यावहे पषयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपषयिता पषयितारौ पषयितारः
मध्यमपषयितासि पषयितास्थः पषयितास्थ
उत्तमपषयितास्मि पषयितास्वः पषयितास्मः

कृदन्त

क्त
पषित m. n. पषिता f.

क्तवतु
पषितवत् m. n. पषितवती f.

शतृ
पषयत् m. n. पषयन्ती f.

शानच्
पषयमाण m. n. पषयमाणा f.

शानच् कर्मणि
पष्यमाण m. n. पष्यमाणा f.

लुडादेश पर
पषयिष्यत् m. n. पषयिष्यन्ती f.

लुडादेश आत्म
पषयिष्यमाण m. n. पषयिष्यमाणा f.

तव्य
पषयितव्य m. n. पषयितव्या f.

यत्
पष्य m. n. पष्या f.

अनीयर्
पषणीय m. n. पषणीया f.

अव्यय

तुमुन्
पषयितुम्

क्त्वा
पषयित्वा

ल्यप्
॰पषय्य

लिट्
पषयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria