तिङन्तावली पृथ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपर्थयति पर्थयतः पर्थयन्ति
मध्यमपर्थयसि पर्थयथः पर्थयथ
उत्तमपर्थयामि पर्थयावः पर्थयामः


आत्मनेपदेएकद्विबहु
प्रथमपर्थयते पर्थयेते पर्थयन्ते
मध्यमपर्थयसे पर्थयेथे पर्थयध्वे
उत्तमपर्थये पर्थयावहे पर्थयामहे


कर्मणिएकद्विबहु
प्रथमपर्थ्यते पर्थ्येते पर्थ्यन्ते
मध्यमपर्थ्यसे पर्थ्येथे पर्थ्यध्वे
उत्तमपर्थ्ये पर्थ्यावहे पर्थ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपर्थयत् अपर्थयताम् अपर्थयन्
मध्यमअपर्थयः अपर्थयतम् अपर्थयत
उत्तमअपर्थयम् अपर्थयाव अपर्थयाम


आत्मनेपदेएकद्विबहु
प्रथमअपर्थयत अपर्थयेताम् अपर्थयन्त
मध्यमअपर्थयथाः अपर्थयेथाम् अपर्थयध्वम्
उत्तमअपर्थये अपर्थयावहि अपर्थयामहि


कर्मणिएकद्विबहु
प्रथमअपर्थ्यत अपर्थ्येताम् अपर्थ्यन्त
मध्यमअपर्थ्यथाः अपर्थ्येथाम् अपर्थ्यध्वम्
उत्तमअपर्थ्ये अपर्थ्यावहि अपर्थ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपर्थयेत् पर्थयेताम् पर्थयेयुः
मध्यमपर्थयेः पर्थयेतम् पर्थयेत
उत्तमपर्थयेयम् पर्थयेव पर्थयेम


आत्मनेपदेएकद्विबहु
प्रथमपर्थयेत पर्थयेयाताम् पर्थयेरन्
मध्यमपर्थयेथाः पर्थयेयाथाम् पर्थयेध्वम्
उत्तमपर्थयेय पर्थयेवहि पर्थयेमहि


कर्मणिएकद्विबहु
प्रथमपर्थ्येत पर्थ्येयाताम् पर्थ्येरन्
मध्यमपर्थ्येथाः पर्थ्येयाथाम् पर्थ्येध्वम्
उत्तमपर्थ्येय पर्थ्येवहि पर्थ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपर्थयतु पर्थयताम् पर्थयन्तु
मध्यमपर्थय पर्थयतम् पर्थयत
उत्तमपर्थयानि पर्थयाव पर्थयाम


आत्मनेपदेएकद्विबहु
प्रथमपर्थयताम् पर्थयेताम् पर्थयन्ताम्
मध्यमपर्थयस्व पर्थयेथाम् पर्थयध्वम्
उत्तमपर्थयै पर्थयावहै पर्थयामहै


कर्मणिएकद्विबहु
प्रथमपर्थ्यताम् पर्थ्येताम् पर्थ्यन्ताम्
मध्यमपर्थ्यस्व पर्थ्येथाम् पर्थ्यध्वम्
उत्तमपर्थ्यै पर्थ्यावहै पर्थ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपर्थयिष्यति पर्थयिष्यतः पर्थयिष्यन्ति
मध्यमपर्थयिष्यसि पर्थयिष्यथः पर्थयिष्यथ
उत्तमपर्थयिष्यामि पर्थयिष्यावः पर्थयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपर्थयिष्यते पर्थयिष्येते पर्थयिष्यन्ते
मध्यमपर्थयिष्यसे पर्थयिष्येथे पर्थयिष्यध्वे
उत्तमपर्थयिष्ये पर्थयिष्यावहे पर्थयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपर्थयिता पर्थयितारौ पर्थयितारः
मध्यमपर्थयितासि पर्थयितास्थः पर्थयितास्थ
उत्तमपर्थयितास्मि पर्थयितास्वः पर्थयितास्मः

कृदन्त

क्त
पर्थित m. n. पर्थिता f.

क्तवतु
पर्थितवत् m. n. पर्थितवती f.

शतृ
पर्थयत् m. n. पर्थयन्ती f.

शानच्
पर्थयमान m. n. पर्थयमाना f.

शानच् कर्मणि
पर्थ्यमान m. n. पर्थ्यमाना f.

लुडादेश पर
पर्थयिष्यत् m. n. पर्थयिष्यन्ती f.

लुडादेश आत्म
पर्थयिष्यमाण m. n. पर्थयिष्यमाणा f.

तव्य
पर्थयितव्य m. n. पर्थयितव्या f.

यत्
पर्थ्य m. n. पर्थ्या f.

अनीयर्
पर्थनीय m. n. पर्थनीया f.

अव्यय

तुमुन्
पर्थयितुम्

क्त्वा
पर्थयित्वा

ल्यप्
॰पर्थय्य

लिट्
पर्थयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria