तिङन्तावली
पॄ
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पृणाति
पृणीतः
पृणन्ति
मध्यम
पृणासि
पृणीथः
पृणीथ
उत्तम
पृणामि
पृणीवः
पृणीमः
कर्मणि
एक
द्वि
बहु
प्रथम
पूर्यते
पार्यते
पूर्येते
पार्येते
पूर्यन्ते
पार्यन्ते
मध्यम
पूर्यसे
पार्यसे
पूर्येथे
पार्येथे
पूर्यध्वे
पार्यध्वे
उत्तम
पूर्ये
पार्ये
पूर्यावहे
पार्यावहे
पूर्यामहे
पार्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपृणात्
अपृणीताम्
अपृणन्
मध्यम
अपृणाः
अपृणीतम्
अपृणीत
उत्तम
अपृणाम्
अपृणीव
अपृणीम
कर्मणि
एक
द्वि
बहु
प्रथम
अपूर्यत
अपार्यत
अपूर्येताम्
अपार्येताम्
अपूर्यन्त
अपार्यन्त
मध्यम
अपूर्यथाः
अपार्यथाः
अपूर्येथाम्
अपार्येथाम्
अपूर्यध्वम्
अपार्यध्वम्
उत्तम
अपूर्ये
अपार्ये
अपूर्यावहि
अपार्यावहि
अपूर्यामहि
अपार्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पृणीयात्
पृणीयाताम्
पृणीयुः
मध्यम
पृणीयाः
पृणीयातम्
पृणीयात
उत्तम
पृणीयाम्
पृणीयाव
पृणीयाम
कर्मणि
एक
द्वि
बहु
प्रथम
पूर्येत
पार्येत
पूर्येयाताम्
पार्येयाताम्
पूर्येरन्
पार्येरन्
मध्यम
पूर्येथाः
पार्येथाः
पूर्येयाथाम्
पार्येयाथाम्
पूर्येध्वम्
पार्येध्वम्
उत्तम
पूर्येय
पार्येय
पूर्येवहि
पार्येवहि
पूर्येमहि
पार्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पृणातु
पृणीताम्
पृणन्तु
मध्यम
पृणीहि
पृणीतम्
पृणीत
उत्तम
पृणानि
पृणाव
पृणाम
कर्मणि
एक
द्वि
बहु
प्रथम
पूर्यताम्
पार्यताम्
पूर्येताम्
पार्येताम्
पूर्यन्ताम्
पार्यन्ताम्
मध्यम
पूर्यस्व
पार्यस्व
पूर्येथाम्
पार्येथाम्
पूर्यध्वम्
पार्यध्वम्
उत्तम
पूर्यै
पार्यै
पूर्यावहै
पार्यावहै
पूर्यामहै
पार्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
परीष्यति
परिष्यति
परीष्यतः
परिष्यतः
परीष्यन्ति
परिष्यन्ति
मध्यम
परीष्यसि
परिष्यसि
परीष्यथः
परिष्यथः
परीष्यथ
परिष्यथ
उत्तम
परीष्यामि
परिष्यामि
परीष्यावः
परिष्यावः
परीष्यामः
परिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
परीता
परिता
परीतारौ
परितारौ
परीतारः
परितारः
मध्यम
परीतासि
परितासि
परीतास्थः
परितास्थः
परीतास्थ
परितास्थ
उत्तम
परीतास्मि
परितास्मि
परीतास्वः
परितास्वः
परीतास्मः
परितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पपार
पपरतुः
पपरुः
मध्यम
पपरिथ
पपरथुः
पपर
उत्तम
पपार
पपर
पपरिव
पपरिम
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपारीत्
अपारिष्टाम्
अपारिषुः
मध्यम
अपारीः
अपारिष्टम्
अपारिष्ट
उत्तम
अपारिषम्
अपारिष्व
अपारिष्म
कर्मणि
एक
द्वि
बहु
प्रथम
अपूरि
मध्यम
उत्तम
आगमाभावयुक्तलुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पारीत्
पारिष्टाम्
पारिषुः
मध्यम
पारीः
पारिष्टम्
पारिष्ट
उत्तम
पारिषम्
पारिष्व
पारिष्म
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पूर्यात्
पूर्यास्ताम्
पूर्यासुः
मध्यम
पूर्याः
पूर्यास्तम्
पूर्यास्त
उत्तम
पूर्यासम्
पूर्यास्व
पूर्यास्म
कृदन्त
क्त
पूर्ण
m.
n.
पूर्णा
f.
क्त
पूर्त
m.
n.
पूर्ता
f.
क्तवतु
पूर्तवत्
m.
n.
पूर्तवती
f.
क्तवतु
पूर्णवत्
m.
n.
पूर्णवती
f.
शतृ
पृणत्
m.
n.
पृणती
f.
शानच् कर्मणि
पार्यमाण
m.
n.
पार्यमाणा
f.
शानच् कर्मणि
पूर्यमाण
m.
n.
पूर्यमाणा
f.
लुडादेश पर
परिष्यत्
m.
n.
परिष्यन्ती
f.
लुडादेश पर
परीष्यत्
m.
n.
परीष्यन्ती
f.
तव्य
परितव्य
m.
n.
परितव्या
f.
तव्य
परीतव्य
m.
n.
परीतव्या
f.
यत्
पार्य
m.
n.
पार्या
f.
अनीयर्
परणीय
m.
n.
परणीया
f.
लिडादेश पर
पपर्वस्
m.
n.
पपरुषी
f.
अव्यय
तुमुन्
पूरितुम्
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पूरयति
पारयति
पूरयतः
पारयतः
पूरयन्ति
पारयन्ति
मध्यम
पूरयसि
पारयसि
पूरयथः
पारयथः
पूरयथ
पारयथ
उत्तम
पूरयामि
पारयामि
पूरयावः
पारयावः
पूरयामः
पारयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पूरयते
पारयते
पूरयेते
पारयेते
पूरयन्ते
पारयन्ते
मध्यम
पूरयसे
पारयसे
पूरयेथे
पारयेथे
पूरयध्वे
पारयध्वे
उत्तम
पूरये
पारये
पूरयावहे
पारयावहे
पूरयामहे
पारयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
पूर्यते
पार्यते
पूर्येते
पार्येते
पूर्यन्ते
पार्यन्ते
मध्यम
पूर्यसे
पार्यसे
पूर्येथे
पार्येथे
पूर्यध्वे
पार्यध्वे
उत्तम
पूर्ये
पार्ये
पूर्यावहे
पार्यावहे
पूर्यामहे
पार्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपूरयत्
अपारयत्
अपूरयताम्
अपारयताम्
अपूरयन्
अपारयन्
मध्यम
अपूरयः
अपारयः
अपूरयतम्
अपारयतम्
अपूरयत
अपारयत
उत्तम
अपूरयम्
अपारयम्
अपूरयाव
अपारयाव
अपूरयाम
अपारयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अपूरयत
अपारयत
अपूरयेताम्
अपारयेताम्
अपूरयन्त
अपारयन्त
मध्यम
अपूरयथाः
अपारयथाः
अपूरयेथाम्
अपारयेथाम्
अपूरयध्वम्
अपारयध्वम्
उत्तम
अपूरये
अपारये
अपूरयावहि
अपारयावहि
अपूरयामहि
अपारयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अपूर्यत
अपार्यत
अपूर्येताम्
अपार्येताम्
अपूर्यन्त
अपार्यन्त
मध्यम
अपूर्यथाः
अपार्यथाः
अपूर्येथाम्
अपार्येथाम्
अपूर्यध्वम्
अपार्यध्वम्
उत्तम
अपूर्ये
अपार्ये
अपूर्यावहि
अपार्यावहि
अपूर्यामहि
अपार्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पूरयेत्
पारयेत्
पूरयेताम्
पारयेताम्
पूरयेयुः
पारयेयुः
मध्यम
पूरयेः
पारयेः
पूरयेतम्
पारयेतम्
पूरयेत
पारयेत
उत्तम
पूरयेयम्
पारयेयम्
पूरयेव
पारयेव
पूरयेम
पारयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पूरयेत
पारयेत
पूरयेयाताम्
पारयेयाताम्
पूरयेरन्
पारयेरन्
मध्यम
पूरयेथाः
पारयेथाः
पूरयेयाथाम्
पारयेयाथाम्
पूरयेध्वम्
पारयेध्वम्
उत्तम
पूरयेय
पारयेय
पूरयेवहि
पारयेवहि
पूरयेमहि
पारयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
पूर्येत
पार्येत
पूर्येयाताम्
पार्येयाताम्
पूर्येरन्
पार्येरन्
मध्यम
पूर्येथाः
पार्येथाः
पूर्येयाथाम्
पार्येयाथाम्
पूर्येध्वम्
पार्येध्वम्
उत्तम
पूर्येय
पार्येय
पूर्येवहि
पार्येवहि
पूर्येमहि
पार्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पूरयतु
पारयतु
पूरयताम्
पारयताम्
पूरयन्तु
पारयन्तु
मध्यम
पूरय
पारय
पूरयतम्
पारयतम्
पूरयत
पारयत
उत्तम
पूरयाणि
पारयाणि
पूरयाव
पारयाव
पूरयाम
पारयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पूरयताम्
पारयताम्
पूरयेताम्
पारयेताम्
पूरयन्ताम्
पारयन्ताम्
मध्यम
पूरयस्व
पारयस्व
पूरयेथाम्
पारयेथाम्
पूरयध्वम्
पारयध्वम्
उत्तम
पूरयै
पारयै
पूरयावहै
पारयावहै
पूरयामहै
पारयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
पूर्यताम्
पार्यताम्
पूर्येताम्
पार्येताम्
पूर्यन्ताम्
पार्यन्ताम्
मध्यम
पूर्यस्व
पार्यस्व
पूर्येथाम्
पार्येथाम्
पूर्यध्वम्
पार्यध्वम्
उत्तम
पूर्यै
पार्यै
पूर्यावहै
पार्यावहै
पूर्यामहै
पार्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पूरयिष्यति
पारयिष्यति
पूरयिष्यतः
पारयिष्यतः
पूरयिष्यन्ति
पारयिष्यन्ति
मध्यम
पूरयिष्यसि
पारयिष्यसि
पूरयिष्यथः
पारयिष्यथः
पूरयिष्यथ
पारयिष्यथ
उत्तम
पूरयिष्यामि
पारयिष्यामि
पूरयिष्यावः
पारयिष्यावः
पूरयिष्यामः
पारयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पूरयिष्यते
पारयिष्यते
पूरयिष्येते
पारयिष्येते
पूरयिष्यन्ते
पारयिष्यन्ते
मध्यम
पूरयिष्यसे
पारयिष्यसे
पूरयिष्येथे
पारयिष्येथे
पूरयिष्यध्वे
पारयिष्यध्वे
उत्तम
पूरयिष्ये
पारयिष्ये
पूरयिष्यावहे
पारयिष्यावहे
पूरयिष्यामहे
पारयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पूरयिता
पारयिता
पूरयितारौ
पारयितारौ
पूरयितारः
पारयितारः
मध्यम
पूरयितासि
पारयितासि
पूरयितास्थः
पारयितास्थः
पूरयितास्थ
पारयितास्थ
उत्तम
पूरयितास्मि
पारयितास्मि
पूरयितास्वः
पारयितास्वः
पूरयितास्मः
पारयितास्मः
कृदन्त
क्त
पारित
m.
n.
पारिता
f.
क्त
पूरित
m.
n.
पूरिता
f.
क्तवतु
पूरितवत्
m.
n.
पूरितवती
f.
क्तवतु
पारितवत्
m.
n.
पारितवती
f.
शतृ
पारयत्
m.
n.
पारयन्ती
f.
शतृ
पूरयत्
m.
n.
पूरयन्ती
f.
शानच्
पूरयमाण
m.
n.
पूरयमाणा
f.
शानच्
पारयमाण
m.
n.
पारयमाणा
f.
शानच् कर्मणि
पार्यमाण
m.
n.
पार्यमाणा
f.
शानच् कर्मणि
पूर्यमाण
m.
n.
पूर्यमाणा
f.
लुडादेश पर
पूरयिष्यत्
m.
n.
पूरयिष्यन्ती
f.
लुडादेश पर
पारयिष्यत्
m.
n.
पारयिष्यन्ती
f.
लुडादेश आत्म
पारयिष्यमाण
m.
n.
पारयिष्यमाणा
f.
लुडादेश आत्म
पूरयिष्यमाण
m.
n.
पूरयिष्यमाणा
f.
यत्
पूर्य
m.
n.
पूर्या
f.
अनीयर्
पूरणीय
m.
n.
पूरणीया
f.
तव्य
पूरयितव्य
m.
n.
पूरयितव्या
f.
यत्
पार्य
m.
n.
पार्या
f.
अनीयर्
पारणीय
m.
n.
पारणीया
f.
तव्य
पारयितव्य
m.
n.
पारयितव्या
f.
अव्यय
तुमुन्
पूरयितुम्
तुमुन्
पारयितुम्
क्त्वा
पूरयित्वा
क्त्वा
पारयित्वा
ल्यप्
॰पूरय्य
ल्यप्
॰पारय्य
लिट्
पूरयाम्
लिट्
पारयाम्
सन्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पुपूर्षति
पुपूर्षतः
पुपूर्षन्ति
मध्यम
पुपूर्षसि
पुपूर्षथः
पुपूर्षथ
उत्तम
पुपूर्षामि
पुपूर्षावः
पुपूर्षामः
कर्मणि
एक
द्वि
बहु
प्रथम
पुपूर्ष्यते
पुपूर्ष्येते
पुपूर्ष्यन्ते
मध्यम
पुपूर्ष्यसे
पुपूर्ष्येथे
पुपूर्ष्यध्वे
उत्तम
पुपूर्ष्ये
पुपूर्ष्यावहे
पुपूर्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपुपूर्षत्
अपुपूर्षताम्
अपुपूर्षन्
मध्यम
अपुपूर्षः
अपुपूर्षतम्
अपुपूर्षत
उत्तम
अपुपूर्षम्
अपुपूर्षाव
अपुपूर्षाम
कर्मणि
एक
द्वि
बहु
प्रथम
अपुपूर्ष्यत
अपुपूर्ष्येताम्
अपुपूर्ष्यन्त
मध्यम
अपुपूर्ष्यथाः
अपुपूर्ष्येथाम्
अपुपूर्ष्यध्वम्
उत्तम
अपुपूर्ष्ये
अपुपूर्ष्यावहि
अपुपूर्ष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पुपूर्षेत्
पुपूर्षेताम्
पुपूर्षेयुः
मध्यम
पुपूर्षेः
पुपूर्षेतम्
पुपूर्षेत
उत्तम
पुपूर्षेयम्
पुपूर्षेव
पुपूर्षेम
कर्मणि
एक
द्वि
बहु
प्रथम
पुपूर्ष्येत
पुपूर्ष्येयाताम्
पुपूर्ष्येरन्
मध्यम
पुपूर्ष्येथाः
पुपूर्ष्येयाथाम्
पुपूर्ष्येध्वम्
उत्तम
पुपूर्ष्येय
पुपूर्ष्येवहि
पुपूर्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पुपूर्षतु
पुपूर्षताम्
पुपूर्षन्तु
मध्यम
पुपूर्ष
पुपूर्षतम्
पुपूर्षत
उत्तम
पुपूर्षाणि
पुपूर्षाव
पुपूर्षाम
कर्मणि
एक
द्वि
बहु
प्रथम
पुपूर्ष्यताम्
पुपूर्ष्येताम्
पुपूर्ष्यन्ताम्
मध्यम
पुपूर्ष्यस्व
पुपूर्ष्येथाम्
पुपूर्ष्यध्वम्
उत्तम
पुपूर्ष्यै
पुपूर्ष्यावहै
पुपूर्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पुपूर्षिष्यति
पुपूर्षिष्यतः
पुपूर्षिष्यन्ति
मध्यम
पुपूर्षिष्यसि
पुपूर्षिष्यथः
पुपूर्षिष्यथ
उत्तम
पुपूर्षिष्यामि
पुपूर्षिष्यावः
पुपूर्षिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पुपूर्षिता
पुपूर्षितारौ
पुपूर्षितारः
मध्यम
पुपूर्षितासि
पुपूर्षितास्थः
पुपूर्षितास्थ
उत्तम
पुपूर्षितास्मि
पुपूर्षितास्वः
पुपूर्षितास्मः
कृदन्त
क्त
पुपूर्षित
m.
n.
पुपूर्षिता
f.
क्तवतु
पुपूर्षितवत्
m.
n.
पुपूर्षितवती
f.
शतृ
पुपूर्षत्
m.
n.
पुपूर्षन्ती
f.
शानच् कर्मणि
पुपूर्ष्यमाण
m.
n.
पुपूर्ष्यमाणा
f.
लुडादेश पर
पुपूर्षिष्यत्
m.
n.
पुपूर्षिष्यन्ती
f.
तव्य
पुपूर्षितव्य
m.
n.
पुपूर्षितव्या
f.
अनीयर्
पुपूर्षणीय
m.
n.
पुपूर्षणीया
f.
यत्
पुपूर्ष्य
m.
n.
पुपूर्ष्या
f.
अव्यय
तुमुन्
पुपूर्षितुम्
क्त्वा
पुपूर्षित्वा
ल्यप्
॰पुपूर्ष्य
लिट्
पुपूर्षाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025