तिङन्तावली पृच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपर्चति पर्चतः पर्चन्ति
मध्यमपर्चसि पर्चथः पर्चथ
उत्तमपर्चामि पर्चावः पर्चामः


आत्मनेपदेएकद्विबहु
प्रथमपर्चते पर्चेते पर्चन्ते
मध्यमपर्चसे पर्चेथे पर्चध्वे
उत्तमपर्चे पर्चावहे पर्चामहे


कर्मणिएकद्विबहु
प्रथमपृच्यते पृच्येते पृच्यन्ते
मध्यमपृच्यसे पृच्येथे पृच्यध्वे
उत्तमपृच्ये पृच्यावहे पृच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपर्चत् अपर्चताम् अपर्चन्
मध्यमअपर्चः अपर्चतम् अपर्चत
उत्तमअपर्चम् अपर्चाव अपर्चाम


आत्मनेपदेएकद्विबहु
प्रथमअपर्चत अपर्चेताम् अपर्चन्त
मध्यमअपर्चथाः अपर्चेथाम् अपर्चध्वम्
उत्तमअपर्चे अपर्चावहि अपर्चामहि


कर्मणिएकद्विबहु
प्रथमअपृच्यत अपृच्येताम् अपृच्यन्त
मध्यमअपृच्यथाः अपृच्येथाम् अपृच्यध्वम्
उत्तमअपृच्ये अपृच्यावहि अपृच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपर्चेत् पर्चेताम् पर्चेयुः
मध्यमपर्चेः पर्चेतम् पर्चेत
उत्तमपर्चेयम् पर्चेव पर्चेम


आत्मनेपदेएकद्विबहु
प्रथमपर्चेत पर्चेयाताम् पर्चेरन्
मध्यमपर्चेथाः पर्चेयाथाम् पर्चेध्वम्
उत्तमपर्चेय पर्चेवहि पर्चेमहि


कर्मणिएकद्विबहु
प्रथमपृच्येत पृच्येयाताम् पृच्येरन्
मध्यमपृच्येथाः पृच्येयाथाम् पृच्येध्वम्
उत्तमपृच्येय पृच्येवहि पृच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपर्चतु पर्चताम् पर्चन्तु
मध्यमपर्च पर्चतम् पर्चत
उत्तमपर्चानि पर्चाव पर्चाम


आत्मनेपदेएकद्विबहु
प्रथमपर्चताम् पर्चेताम् पर्चन्ताम्
मध्यमपर्चस्व पर्चेथाम् पर्चध्वम्
उत्तमपर्चै पर्चावहै पर्चामहै


कर्मणिएकद्विबहु
प्रथमपृच्यताम् पृच्येताम् पृच्यन्ताम्
मध्यमपृच्यस्व पृच्येथाम् पृच्यध्वम्
उत्तमपृच्यै पृच्यावहै पृच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपर्चिष्यति पर्चिष्यतः पर्चिष्यन्ति
मध्यमपर्चिष्यसि पर्चिष्यथः पर्चिष्यथ
उत्तमपर्चिष्यामि पर्चिष्यावः पर्चिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपर्चिष्यते पर्चिष्येते पर्चिष्यन्ते
मध्यमपर्चिष्यसे पर्चिष्येथे पर्चिष्यध्वे
उत्तमपर्चिष्ये पर्चिष्यावहे पर्चिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपर्चिता पर्चितारौ पर्चितारः
मध्यमपर्चितासि पर्चितास्थः पर्चितास्थ
उत्तमपर्चितास्मि पर्चितास्वः पर्चितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपर्च पपृचतुः पपृचुः
मध्यमपपर्चिथ पपृचथुः पपृच
उत्तमपपर्च पपृचिव पपृचिम


आत्मनेपदेएकद्विबहु
प्रथमपपृचे पपृचाते पपृचिरे
मध्यमपपृचिषे पपृचाथे पपृचिध्वे
उत्तमपपृचे पपृचिवहे पपृचिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअपर्चीत् अपर्चिष्टाम् अपर्चिषुः
मध्यमअपर्चीः अपर्चिष्टम् अपर्चिष्ट
उत्तमअपर्चिषम् अपर्चिष्व अपर्चिष्म


आत्मनेपदेएकद्विबहु
प्रथमअपर्चिष्ट अपर्चिषाताम् अपर्चिषत
मध्यमअपर्चिष्ठाः अपर्चिषाथाम् अपर्चिध्वम्
उत्तमअपर्चिषि अपर्चिष्वहि अपर्चिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमपर्चीत् पर्चिष्टाम् पर्चिषुः
मध्यमपर्चीः पर्चिष्टम् पर्चिष्ट
उत्तमपर्चिषम् पर्चिष्व पर्चिष्म


आत्मनेपदेएकद्विबहु
प्रथमपर्चिष्ट पर्चिषाताम् पर्चिषत
मध्यमपर्चिष्ठाः पर्चिषाथाम् पर्चिध्वम्
उत्तमपर्चिषि पर्चिष्वहि पर्चिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपृच्यात् पृच्यास्ताम् पृच्यासुः
मध्यमपृच्याः पृच्यास्तम् पृच्यास्त
उत्तमपृच्यासम् पृच्यास्व पृच्यास्म

कृदन्त

क्त
पृक्त m. n. पृक्ता f.

क्तवतु
पृक्तवत् m. n. पृक्तवती f.

शतृ
पर्चत् m. n. पर्चन्ती f.

शानच्
पर्चमान m. n. पर्चमाना f.

शानच् कर्मणि
पृच्यमान m. n. पृच्यमाना f.

लुडादेश पर
पर्चिष्यत् m. n. पर्चिष्यन्ती f.

लुडादेश आत्म
पर्चिष्यमाण m. n. पर्चिष्यमाणा f.

तव्य
पर्चितव्य m. n. पर्चितव्या f.

यत्
पृच्य m. n. पृच्या f.

अनीयर्
पर्चनीय m. n. पर्चनीया f.

लिडादेश पर
पपृच्वस् m. n. पपृचुषी f.

लिडादेश आत्म
पपृचान m. n. पपृचाना f.

अव्यय

तुमुन्
पर्चितुम्

क्त्वा
पृक्त्वा

ल्यप्
॰पृच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria