तिङन्तावली ?पृड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपृडति पृडतः पृडन्ति
मध्यमपृडसि पृडथः पृडथ
उत्तमपृडामि पृडावः पृडामः


आत्मनेपदेएकद्विबहु
प्रथमपृडते पृडेते पृडन्ते
मध्यमपृडसे पृडेथे पृडध्वे
उत्तमपृडे पृडावहे पृडामहे


कर्मणिएकद्विबहु
प्रथमपृड्यते पृड्येते पृड्यन्ते
मध्यमपृड्यसे पृड्येथे पृड्यध्वे
उत्तमपृड्ये पृड्यावहे पृड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपृडत् अपृडताम् अपृडन्
मध्यमअपृडः अपृडतम् अपृडत
उत्तमअपृडम् अपृडाव अपृडाम


आत्मनेपदेएकद्विबहु
प्रथमअपृडत अपृडेताम् अपृडन्त
मध्यमअपृडथाः अपृडेथाम् अपृडध्वम्
उत्तमअपृडे अपृडावहि अपृडामहि


कर्मणिएकद्विबहु
प्रथमअपृड्यत अपृड्येताम् अपृड्यन्त
मध्यमअपृड्यथाः अपृड्येथाम् अपृड्यध्वम्
उत्तमअपृड्ये अपृड्यावहि अपृड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपृडेत् पृडेताम् पृडेयुः
मध्यमपृडेः पृडेतम् पृडेत
उत्तमपृडेयम् पृडेव पृडेम


आत्मनेपदेएकद्विबहु
प्रथमपृडेत पृडेयाताम् पृडेरन्
मध्यमपृडेथाः पृडेयाथाम् पृडेध्वम्
उत्तमपृडेय पृडेवहि पृडेमहि


कर्मणिएकद्विबहु
प्रथमपृड्येत पृड्येयाताम् पृड्येरन्
मध्यमपृड्येथाः पृड्येयाथाम् पृड्येध्वम्
उत्तमपृड्येय पृड्येवहि पृड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपृडतु पृडताम् पृडन्तु
मध्यमपृड पृडतम् पृडत
उत्तमपृडानि पृडाव पृडाम


आत्मनेपदेएकद्विबहु
प्रथमपृडताम् पृडेताम् पृडन्ताम्
मध्यमपृडस्व पृडेथाम् पृडध्वम्
उत्तमपृडै पृडावहै पृडामहै


कर्मणिएकद्विबहु
प्रथमपृड्यताम् पृड्येताम् पृड्यन्ताम्
मध्यमपृड्यस्व पृड्येथाम् पृड्यध्वम्
उत्तमपृड्यै पृड्यावहै पृड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपर्डिष्यति पर्डिष्यतः पर्डिष्यन्ति
मध्यमपर्डिष्यसि पर्डिष्यथः पर्डिष्यथ
उत्तमपर्डिष्यामि पर्डिष्यावः पर्डिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपर्डिष्यते पर्डिष्येते पर्डिष्यन्ते
मध्यमपर्डिष्यसे पर्डिष्येथे पर्डिष्यध्वे
उत्तमपर्डिष्ये पर्डिष्यावहे पर्डिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपर्डिता पर्डितारौ पर्डितारः
मध्यमपर्डितासि पर्डितास्थः पर्डितास्थ
उत्तमपर्डितास्मि पर्डितास्वः पर्डितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपर्ड पपृडतुः पपृडुः
मध्यमपपर्डिथ पपृडथुः पपृड
उत्तमपपर्ड पपृडिव पपृडिम


आत्मनेपदेएकद्विबहु
प्रथमपपृडे पपृडाते पपृडिरे
मध्यमपपृडिषे पपृडाथे पपृडिध्वे
उत्तमपपृडे पपृडिवहे पपृडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपृड्यात् पृड्यास्ताम् पृड्यासुः
मध्यमपृड्याः पृड्यास्तम् पृड्यास्त
उत्तमपृड्यासम् पृड्यास्व पृड्यास्म

कृदन्त

क्त
पृट्ट m. n. पृट्टा f.

क्तवतु
पृट्टवत् m. n. पृट्टवती f.

शतृ
पृडत् m. n. पृडन्ती f.

शानच्
पृडमान m. n. पृडमाना f.

शानच् कर्मणि
पृड्यमान m. n. पृड्यमाना f.

लुडादेश पर
पर्डिष्यत् m. n. पर्डिष्यन्ती f.

लुडादेश आत्म
पर्डिष्यमाण m. n. पर्डिष्यमाणा f.

तव्य
पर्डितव्य m. n. पर्डितव्या f.

यत्
पृड्य m. n. पृड्या f.

अनीयर्
पर्डनीय m. n. पर्डनीया f.

लिडादेश पर
पपृड्वस् m. n. पपृडुषी f.

लिडादेश आत्म
पपृडान m. n. पपृडाना f.

अव्यय

तुमुन्
पर्डितुम्

क्त्वा
पृट्ट्वा

ल्यप्
॰पृड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria