Conjugation tables of
pṛ_2
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
pṛṇomi
pṛṇvaḥ
pṛṇuvaḥ
pṛṇmaḥ
pṛṇumaḥ
Second
pṛṇoṣi
pṛṇuthaḥ
pṛṇutha
Third
pṛṇoti
pṛṇutaḥ
pṛṇvanti
Passive
Singular
Dual
Plural
First
priye
priyāvahe
priyāmahe
Second
priyase
priyethe
priyadhve
Third
priyate
priyete
priyante
Imperfect
Active
Singular
Dual
Plural
First
apṛṇavam
apṛṇva
apṛṇuva
apṛṇma
apṛṇuma
Second
apṛṇoḥ
apṛṇutam
apṛṇuta
Third
apṛṇot
apṛṇutām
apṛṇvan
Passive
Singular
Dual
Plural
First
apriye
apriyāvahi
apriyāmahi
Second
apriyathāḥ
apriyethām
apriyadhvam
Third
apriyata
apriyetām
apriyanta
Optative
Active
Singular
Dual
Plural
First
pṛṇuyām
pṛṇuyāva
pṛṇuyāma
Second
pṛṇuyāḥ
pṛṇuyātam
pṛṇuyāta
Third
pṛṇuyāt
pṛṇuyātām
pṛṇuyuḥ
Passive
Singular
Dual
Plural
First
priyeya
priyevahi
priyemahi
Second
priyethāḥ
priyeyāthām
priyedhvam
Third
priyeta
priyeyātām
priyeran
Imperative
Active
Singular
Dual
Plural
First
pṛṇavāni
pṛṇavāva
pṛṇavāma
Second
pṛṇu
pṛṇutam
pṛṇuta
Third
pṛṇotu
pṛṇutām
pṛṇvantu
Passive
Singular
Dual
Plural
First
priyai
priyāvahai
priyāmahai
Second
priyasva
priyethām
priyadhvam
Third
priyatām
priyetām
priyantām
Future
Active
Singular
Dual
Plural
First
pariṣyāmi
pariṣyāvaḥ
pariṣyāmaḥ
Second
pariṣyasi
pariṣyathaḥ
pariṣyatha
Third
pariṣyati
pariṣyataḥ
pariṣyanti
Periphrastic Future
Active
Singular
Dual
Plural
First
partāsmi
partāsvaḥ
partāsmaḥ
Second
partāsi
partāsthaḥ
partāstha
Third
partā
partārau
partāraḥ
Perfect
Active
Singular
Dual
Plural
First
papāra
papara
papṛva
papariva
papṛma
paparima
Second
papartha
paparitha
paprathuḥ
papra
Third
papāra
papratuḥ
papruḥ
Benedictive
Active
Singular
Dual
Plural
First
priyāsam
priyāsva
priyāsma
Second
priyāḥ
priyāstam
priyāsta
Third
priyāt
priyāstām
priyāsuḥ
Participles
Past Passive Participle
prita
m.
n.
pritā
f.
Past Active Participle
pritavat
m.
n.
pritavatī
f.
Present Active Participle
pṛṇvat
m.
n.
pṛṇvatī
f.
Present Passive Participle
priyamāṇa
m.
n.
priyamāṇā
f.
Future Active Participle
pariṣyat
m.
n.
pariṣyantī
f.
Future Passive Participle
partavya
m.
n.
partavyā
f.
Future Passive Participle
pārya
m.
n.
pāryā
f.
Future Passive Participle
paraṇīya
m.
n.
paraṇīyā
f.
Perfect Active Participle
papṛvas
m.
n.
papruṣī
f.
Indeclinable forms
Infinitive
partum
Absolutive
pritvā
Absolutive
-pritya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023