Conjugation tables of pṛ_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpṛṇomi pṛṇvaḥ pṛṇuvaḥ pṛṇmaḥ pṛṇumaḥ
Secondpṛṇoṣi pṛṇuthaḥ pṛṇutha
Thirdpṛṇoti pṛṇutaḥ pṛṇvanti


PassiveSingularDualPlural
Firstpriye priyāvahe priyāmahe
Secondpriyase priyethe priyadhve
Thirdpriyate priyete priyante


Imperfect

ActiveSingularDualPlural
Firstapṛṇavam apṛṇva apṛṇuva apṛṇma apṛṇuma
Secondapṛṇoḥ apṛṇutam apṛṇuta
Thirdapṛṇot apṛṇutām apṛṇvan


PassiveSingularDualPlural
Firstapriye apriyāvahi apriyāmahi
Secondapriyathāḥ apriyethām apriyadhvam
Thirdapriyata apriyetām apriyanta


Optative

ActiveSingularDualPlural
Firstpṛṇuyām pṛṇuyāva pṛṇuyāma
Secondpṛṇuyāḥ pṛṇuyātam pṛṇuyāta
Thirdpṛṇuyāt pṛṇuyātām pṛṇuyuḥ


PassiveSingularDualPlural
Firstpriyeya priyevahi priyemahi
Secondpriyethāḥ priyeyāthām priyedhvam
Thirdpriyeta priyeyātām priyeran


Imperative

ActiveSingularDualPlural
Firstpṛṇavāni pṛṇavāva pṛṇavāma
Secondpṛṇu pṛṇutam pṛṇuta
Thirdpṛṇotu pṛṇutām pṛṇvantu


PassiveSingularDualPlural
Firstpriyai priyāvahai priyāmahai
Secondpriyasva priyethām priyadhvam
Thirdpriyatām priyetām priyantām


Future

ActiveSingularDualPlural
Firstpariṣyāmi pariṣyāvaḥ pariṣyāmaḥ
Secondpariṣyasi pariṣyathaḥ pariṣyatha
Thirdpariṣyati pariṣyataḥ pariṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstpartāsmi partāsvaḥ partāsmaḥ
Secondpartāsi partāsthaḥ partāstha
Thirdpartā partārau partāraḥ


Perfect

ActiveSingularDualPlural
Firstpapāra papara papṛva papariva papṛma paparima
Secondpapartha paparitha paprathuḥ papra
Thirdpapāra papratuḥ papruḥ


Benedictive

ActiveSingularDualPlural
Firstpriyāsam priyāsva priyāsma
Secondpriyāḥ priyāstam priyāsta
Thirdpriyāt priyāstām priyāsuḥ

Participles

Past Passive Participle
prita m. n. pritā f.

Past Active Participle
pritavat m. n. pritavatī f.

Present Active Participle
pṛṇvat m. n. pṛṇvatī f.

Present Passive Participle
priyamāṇa m. n. priyamāṇā f.

Future Active Participle
pariṣyat m. n. pariṣyantī f.

Future Passive Participle
partavya m. n. partavyā f.

Future Passive Participle
pārya m. n. pāryā f.

Future Passive Participle
paraṇīya m. n. paraṇīyā f.

Perfect Active Participle
papṛvas m. n. papruṣī f.

Indeclinable forms

Infinitive
partum

Absolutive
pritvā

Absolutive
-pritya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria