तिङन्तावली
नू
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नौति
नूतः
नुवन्ति
मध्यम
नौषि
नूथः
नूथ
उत्तम
नौमि
नूवः
नूमः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नूते
नुवाते
नुवते
मध्यम
नूषे
नुवाथे
नूध्वे
उत्तम
नुवे
नूवहे
नूमहे
कर्मणि
एक
द्वि
बहु
प्रथम
नूयते
नूयेते
नूयन्ते
मध्यम
नूयसे
नूयेथे
नूयध्वे
उत्तम
नूये
नूयावहे
नूयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अनौत्
अनूताम्
अनुवन्
मध्यम
अनौः
अनूतम्
अनूत
उत्तम
अनवम्
अनूव
अनूम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अनूत
अनुवाताम्
अनुवत
मध्यम
अनूथाः
अनुवाथाम्
अनूध्वम्
उत्तम
अनुवि
अनूवहि
अनूमहि
कर्मणि
एक
द्वि
बहु
प्रथम
अनूयत
अनूयेताम्
अनूयन्त
मध्यम
अनूयथाः
अनूयेथाम्
अनूयध्वम्
उत्तम
अनूये
अनूयावहि
अनूयामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नूयात्
नूयाताम्
नूयुः
मध्यम
नूयाः
नूयातम्
नूयात
उत्तम
नूयाम्
नूयाव
नूयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नुवीत
नुवीयाताम्
नुवीरन्
मध्यम
नुवीथाः
नुवीयाथाम्
नुवीध्वम्
उत्तम
नुवीय
नुवीवहि
नुवीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
नूयेत
नूयेयाताम्
नूयेरन्
मध्यम
नूयेथाः
नूयेयाथाम्
नूयेध्वम्
उत्तम
नूयेय
नूयेवहि
नूयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नौतु
नूताम्
नुवन्तु
मध्यम
नूहि
नूतम्
नूत
उत्तम
नवानि
नवाव
नवाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नूताम्
नुवाताम्
नुवताम्
मध्यम
नूष्व
नुवाथाम्
नूध्वम्
उत्तम
नवै
नवावहै
नवामहै
कर्मणि
एक
द्वि
बहु
प्रथम
नूयताम्
नूयेताम्
नूयन्ताम्
मध्यम
नूयस्व
नूयेथाम्
नूयध्वम्
उत्तम
नूयै
नूयावहै
नूयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
न्विष्यति
न्विष्यतः
न्विष्यन्ति
मध्यम
न्विष्यसि
न्विष्यथः
न्विष्यथ
उत्तम
न्विष्यामि
न्विष्यावः
न्विष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
न्विष्यते
न्विष्येते
न्विष्यन्ते
मध्यम
न्विष्यसे
न्विष्येथे
न्विष्यध्वे
उत्तम
न्विष्ये
न्विष्यावहे
न्विष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
न्विता
न्वितारौ
न्वितारः
मध्यम
न्वितासि
न्वितास्थः
न्वितास्थ
उत्तम
न्वितास्मि
न्वितास्वः
न्वितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नुनाव
नुनुवतुः
नुनुवुः
मध्यम
नुनोथ
नुनविथ
नुनुवथुः
नुनुव
उत्तम
नुनाव
नुनव
नुनुव
नुनविव
नुनुम
नुनविम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नुनुवे
नुनुवाते
नुनुविरे
मध्यम
नुनुषे
नुनुविषे
नुनुवाथे
नुनुविध्वे
नुनुध्वे
उत्तम
नुनुवे
नुनुविवहे
नुनुवहे
नुनुविमहे
नुनुमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नूयात्
नूयास्ताम्
नूयासुः
मध्यम
नूयाः
नूयास्तम्
नूयास्त
उत्तम
नूयासम्
नूयास्व
नूयास्म
कृदन्त
क्त
नूत
m.
n.
नूता
f.
क्तवतु
नूतवत्
m.
n.
नूतवती
f.
शतृ
नुवत्
m.
n.
नुवती
f.
शानच्
नुवान
m.
n.
नुवाना
f.
शानच् कर्मणि
नूयमान
m.
n.
नूयमाना
f.
लुडादेश पर
न्विष्यत्
m.
n.
न्विष्यन्ती
f.
लुडादेश आत्म
न्विष्यमाण
m.
n.
न्विष्यमाणा
f.
तव्य
न्वितव्य
m.
n.
न्वितव्या
f.
यत्
नव्य
m.
n.
नव्या
f.
अनीयर्
नवनीय
m.
n.
नवनीया
f.
लिडादेश पर
नुनूवस्
m.
n.
नुनूषी
f.
लिडादेश आत्म
नुन्वान
m.
n.
नुन्वाना
f.
अव्यय
तुमुन्
न्वितुम्
क्त्वा
नूत्वा
ल्यप्
॰नूय
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025