तिङन्तावली ?नुड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनुडति नुडतः नुडन्ति
मध्यमनुडसि नुडथः नुडथ
उत्तमनुडामि नुडावः नुडामः


आत्मनेपदेएकद्विबहु
प्रथमनुडते नुडेते नुडन्ते
मध्यमनुडसे नुडेथे नुडध्वे
उत्तमनुडे नुडावहे नुडामहे


कर्मणिएकद्विबहु
प्रथमनुड्यते नुड्येते नुड्यन्ते
मध्यमनुड्यसे नुड्येथे नुड्यध्वे
उत्तमनुड्ये नुड्यावहे नुड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनुडत् अनुडताम् अनुडन्
मध्यमअनुडः अनुडतम् अनुडत
उत्तमअनुडम् अनुडाव अनुडाम


आत्मनेपदेएकद्विबहु
प्रथमअनुडत अनुडेताम् अनुडन्त
मध्यमअनुडथाः अनुडेथाम् अनुडध्वम्
उत्तमअनुडे अनुडावहि अनुडामहि


कर्मणिएकद्विबहु
प्रथमअनुड्यत अनुड्येताम् अनुड्यन्त
मध्यमअनुड्यथाः अनुड्येथाम् अनुड्यध्वम्
उत्तमअनुड्ये अनुड्यावहि अनुड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनुडेत् नुडेताम् नुडेयुः
मध्यमनुडेः नुडेतम् नुडेत
उत्तमनुडेयम् नुडेव नुडेम


आत्मनेपदेएकद्विबहु
प्रथमनुडेत नुडेयाताम् नुडेरन्
मध्यमनुडेथाः नुडेयाथाम् नुडेध्वम्
उत्तमनुडेय नुडेवहि नुडेमहि


कर्मणिएकद्विबहु
प्रथमनुड्येत नुड्येयाताम् नुड्येरन्
मध्यमनुड्येथाः नुड्येयाथाम् नुड्येध्वम्
उत्तमनुड्येय नुड्येवहि नुड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनुडतु नुडताम् नुडन्तु
मध्यमनुड नुडतम् नुडत
उत्तमनुडानि नुडाव नुडाम


आत्मनेपदेएकद्विबहु
प्रथमनुडताम् नुडेताम् नुडन्ताम्
मध्यमनुडस्व नुडेथाम् नुडध्वम्
उत्तमनुडै नुडावहै नुडामहै


कर्मणिएकद्विबहु
प्रथमनुड्यताम् नुड्येताम् नुड्यन्ताम्
मध्यमनुड्यस्व नुड्येथाम् नुड्यध्वम्
उत्तमनुड्यै नुड्यावहै नुड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनोडिष्यति नोडिष्यतः नोडिष्यन्ति
मध्यमनोडिष्यसि नोडिष्यथः नोडिष्यथ
उत्तमनोडिष्यामि नोडिष्यावः नोडिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनोडिष्यते नोडिष्येते नोडिष्यन्ते
मध्यमनोडिष्यसे नोडिष्येथे नोडिष्यध्वे
उत्तमनोडिष्ये नोडिष्यावहे नोडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनोडिता नोडितारौ नोडितारः
मध्यमनोडितासि नोडितास्थः नोडितास्थ
उत्तमनोडितास्मि नोडितास्वः नोडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमनुनोड नुनुडतुः नुनुडुः
मध्यमनुनोडिथ नुनुडथुः नुनुड
उत्तमनुनोड नुनुडिव नुनुडिम


आत्मनेपदेएकद्विबहु
प्रथमनुनुडे नुनुडाते नुनुडिरे
मध्यमनुनुडिषे नुनुडाथे नुनुडिध्वे
उत्तमनुनुडे नुनुडिवहे नुनुडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनुड्यात् नुड्यास्ताम् नुड्यासुः
मध्यमनुड्याः नुड्यास्तम् नुड्यास्त
उत्तमनुड्यासम् नुड्यास्व नुड्यास्म

कृदन्त

क्त
नुट्ट m. n. नुट्टा f.

क्तवतु
नुट्टवत् m. n. नुट्टवती f.

शतृ
नुडत् m. n. नुडन्ती f.

शानच्
नुडमान m. n. नुडमाना f.

शानच् कर्मणि
नुड्यमान m. n. नुड्यमाना f.

लुडादेश पर
नोडिष्यत् m. n. नोडिष्यन्ती f.

लुडादेश आत्म
नोडिष्यमाण m. n. नोडिष्यमाणा f.

तव्य
नोडितव्य m. n. नोडितव्या f.

यत्
नोड्य m. n. नोड्या f.

अनीयर्
नोडनीय m. n. नोडनीया f.

लिडादेश पर
नुनुड्वस् m. n. नुनुडुषी f.

लिडादेश आत्म
नुनुडान m. n. नुनुडाना f.

अव्यय

तुमुन्
नोडितुम्

क्त्वा
नुट्ट्वा

ल्यप्
॰नुड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria