तिङन्तावली नु१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनौति नुतः नुवन्ति
मध्यमनौषि नुथः नुथ
उत्तमनौमि नुवः नुमः


कर्मणिएकद्विबहु
प्रथमनूयते नूयेते नूयन्ते
मध्यमनूयसे नूयेथे नूयध्वे
उत्तमनूये नूयावहे नूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनौत् अनुताम् अनुवन्
मध्यमअनौः अनुतम् अनुत
उत्तमअनवम् अनुव अनुम


कर्मणिएकद्विबहु
प्रथमअनूयत अनूयेताम् अनूयन्त
मध्यमअनूयथाः अनूयेथाम् अनूयध्वम्
उत्तमअनूये अनूयावहि अनूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनुयात् नुयाताम् नुयुः
मध्यमनुयाः नुयातम् नुयात
उत्तमनुयाम् नुयाव नुयाम


कर्मणिएकद्विबहु
प्रथमनूयेत नूयेयाताम् नूयेरन्
मध्यमनूयेथाः नूयेयाथाम् नूयेध्वम्
उत्तमनूयेय नूयेवहि नूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनौतु नुताम् नुवन्तु
मध्यमनुहि नुतम् नुत
उत्तमनवानि नवाव नवाम


कर्मणिएकद्विबहु
प्रथमनूयताम् नूयेताम् नूयन्ताम्
मध्यमनूयस्व नूयेथाम् नूयध्वम्
उत्तमनूयै नूयावहै नूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनविष्यति नविष्यतः नविष्यन्ति
मध्यमनविष्यसि नविष्यथः नविष्यथ
उत्तमनविष्यामि नविष्यावः नविष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमनविता नवितारौ नवितारः
मध्यमनवितासि नवितास्थः नवितास्थ
उत्तमनवितास्मि नवितास्वः नवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमनुनाव नुनुवतुः नुनुवुः
मध्यमनुनोथ नुनविथ नुनुवथुः नुनुव
उत्तमनुनाव नुनव नुनुव नुनविव नुनुम नुनविम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनूयात् नूयास्ताम् नूयासुः
मध्यमनूयाः नूयास्तम् नूयास्त
उत्तमनूयासम् नूयास्व नूयास्म

कृदन्त

क्त
नुत m. n. नुता f.

क्तवतु
नुतवत् m. n. नुतवती f.

शतृ
नुवत् m. n. नुवती f.

शानच् कर्मणि
नूयमान m. n. नूयमाना f.

लुडादेश पर
नविष्यत् m. n. नविष्यन्ती f.

तव्य
नवितव्य m. n. नवितव्या f.

यत्
नव्य m. n. नव्या f.

अनीयर्
नवनीय m. n. नवनीया f.

लिडादेश पर
नुनुवस् m. n. नुनूषी f.

अव्यय

तुमुन्
नवितुम्

क्त्वा
नुत्वा

ल्यप्
॰नुत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria