तिङन्तावली ?नर्ब्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनर्बति नर्बतः नर्बन्ति
मध्यमनर्बसि नर्बथः नर्बथ
उत्तमनर्बामि नर्बावः नर्बामः


आत्मनेपदेएकद्विबहु
प्रथमनर्बते नर्बेते नर्बन्ते
मध्यमनर्बसे नर्बेथे नर्बध्वे
उत्तमनर्बे नर्बावहे नर्बामहे


कर्मणिएकद्विबहु
प्रथमनर्ब्यते नर्ब्येते नर्ब्यन्ते
मध्यमनर्ब्यसे नर्ब्येथे नर्ब्यध्वे
उत्तमनर्ब्ये नर्ब्यावहे नर्ब्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनर्बत् अनर्बताम् अनर्बन्
मध्यमअनर्बः अनर्बतम् अनर्बत
उत्तमअनर्बम् अनर्बाव अनर्बाम


आत्मनेपदेएकद्विबहु
प्रथमअनर्बत अनर्बेताम् अनर्बन्त
मध्यमअनर्बथाः अनर्बेथाम् अनर्बध्वम्
उत्तमअनर्बे अनर्बावहि अनर्बामहि


कर्मणिएकद्विबहु
प्रथमअनर्ब्यत अनर्ब्येताम् अनर्ब्यन्त
मध्यमअनर्ब्यथाः अनर्ब्येथाम् अनर्ब्यध्वम्
उत्तमअनर्ब्ये अनर्ब्यावहि अनर्ब्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनर्बेत् नर्बेताम् नर्बेयुः
मध्यमनर्बेः नर्बेतम् नर्बेत
उत्तमनर्बेयम् नर्बेव नर्बेम


आत्मनेपदेएकद्विबहु
प्रथमनर्बेत नर्बेयाताम् नर्बेरन्
मध्यमनर्बेथाः नर्बेयाथाम् नर्बेध्वम्
उत्तमनर्बेय नर्बेवहि नर्बेमहि


कर्मणिएकद्विबहु
प्रथमनर्ब्येत नर्ब्येयाताम् नर्ब्येरन्
मध्यमनर्ब्येथाः नर्ब्येयाथाम् नर्ब्येध्वम्
उत्तमनर्ब्येय नर्ब्येवहि नर्ब्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनर्बतु नर्बताम् नर्बन्तु
मध्यमनर्ब नर्बतम् नर्बत
उत्तमनर्बाणि नर्बाव नर्बाम


आत्मनेपदेएकद्विबहु
प्रथमनर्बताम् नर्बेताम् नर्बन्ताम्
मध्यमनर्बस्व नर्बेथाम् नर्बध्वम्
उत्तमनर्बै नर्बावहै नर्बामहै


कर्मणिएकद्विबहु
प्रथमनर्ब्यताम् नर्ब्येताम् नर्ब्यन्ताम्
मध्यमनर्ब्यस्व नर्ब्येथाम् नर्ब्यध्वम्
उत्तमनर्ब्यै नर्ब्यावहै नर्ब्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनर्बिष्यति नर्बिष्यतः नर्बिष्यन्ति
मध्यमनर्बिष्यसि नर्बिष्यथः नर्बिष्यथ
उत्तमनर्बिष्यामि नर्बिष्यावः नर्बिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनर्बिष्यते नर्बिष्येते नर्बिष्यन्ते
मध्यमनर्बिष्यसे नर्बिष्येथे नर्बिष्यध्वे
उत्तमनर्बिष्ये नर्बिष्यावहे नर्बिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनर्बिता नर्बितारौ नर्बितारः
मध्यमनर्बितासि नर्बितास्थः नर्बितास्थ
उत्तमनर्बितास्मि नर्बितास्वः नर्बितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननर्ब ननर्बतुः ननर्बुः
मध्यमननर्बिथ ननर्बथुः ननर्ब
उत्तमननर्ब ननर्बिव ननर्बिम


आत्मनेपदेएकद्विबहु
प्रथमननर्बे ननर्बाते ननर्बिरे
मध्यमननर्बिषे ननर्बाथे ननर्बिध्वे
उत्तमननर्बे ननर्बिवहे ननर्बिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनर्ब्यात् नर्ब्यास्ताम् नर्ब्यासुः
मध्यमनर्ब्याः नर्ब्यास्तम् नर्ब्यास्त
उत्तमनर्ब्यासम् नर्ब्यास्व नर्ब्यास्म

कृदन्त

क्त
नर्बित m. n. नर्बिता f.

क्तवतु
नर्बितवत् m. n. नर्बितवती f.

शतृ
नर्बत् m. n. नर्बन्ती f.

शानच्
नर्बमाण m. n. नर्बमाणा f.

शानच् कर्मणि
नर्ब्यमाण m. n. नर्ब्यमाणा f.

लुडादेश पर
नर्बिष्यत् m. n. नर्बिष्यन्ती f.

लुडादेश आत्म
नर्बिष्यमाण m. n. नर्बिष्यमाणा f.

तव्य
नर्बितव्य m. n. नर्बितव्या f.

यत्
नर्ब्य m. n. नर्ब्या f.

अनीयर्
नर्बणीय m. n. नर्बणीया f.

लिडादेश पर
ननर्ब्वस् m. n. ननर्बुषी f.

लिडादेश आत्म
ननर्बाण m. n. ननर्बाणा f.

अव्यय

तुमुन्
नर्बितुम्

क्त्वा
नर्बित्वा

ल्यप्
॰नर्ब्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria