तिङन्तावली नन्द्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनन्दति नन्दतः नन्दन्ति
मध्यमनन्दसि नन्दथः नन्दथ
उत्तमनन्दामि नन्दावः नन्दामः


कर्मणिएकद्विबहु
प्रथमनन्द्यते नन्द्येते नन्द्यन्ते
मध्यमनन्द्यसे नन्द्येथे नन्द्यध्वे
उत्तमनन्द्ये नन्द्यावहे नन्द्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनन्दत् अनन्दताम् अनन्दन्
मध्यमअनन्दः अनन्दतम् अनन्दत
उत्तमअनन्दम् अनन्दाव अनन्दाम


कर्मणिएकद्विबहु
प्रथमअनन्द्यत अनन्द्येताम् अनन्द्यन्त
मध्यमअनन्द्यथाः अनन्द्येथाम् अनन्द्यध्वम्
उत्तमअनन्द्ये अनन्द्यावहि अनन्द्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनन्देत् नन्देताम् नन्देयुः
मध्यमनन्देः नन्देतम् नन्देत
उत्तमनन्देयम् नन्देव नन्देम


कर्मणिएकद्विबहु
प्रथमनन्द्येत नन्द्येयाताम् नन्द्येरन्
मध्यमनन्द्येथाः नन्द्येयाथाम् नन्द्येध्वम्
उत्तमनन्द्येय नन्द्येवहि नन्द्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनन्दतु नन्दताम् नन्दन्तु
मध्यमनन्द नन्दतम् नन्दत
उत्तमनन्दानि नन्दाव नन्दाम


कर्मणिएकद्विबहु
प्रथमनन्द्यताम् नन्द्येताम् नन्द्यन्ताम्
मध्यमनन्द्यस्व नन्द्येथाम् नन्द्यध्वम्
उत्तमनन्द्यै नन्द्यावहै नन्द्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनन्दिष्यति नन्दिष्यतः नन्दिष्यन्ति
मध्यमनन्दिष्यसि नन्दिष्यथः नन्दिष्यथ
उत्तमनन्दिष्यामि नन्दिष्यावः नन्दिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमनन्दिता नन्दितारौ नन्दितारः
मध्यमनन्दितासि नन्दितास्थः नन्दितास्थ
उत्तमनन्दितास्मि नन्दितास्वः नन्दितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननन्द ननन्दतुः ननन्दुः
मध्यमननन्दिथ ननन्दथुः ननन्द
उत्तमननन्द ननन्दिव ननन्दिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनन्द्यात् नन्द्यास्ताम् नन्द्यासुः
मध्यमनन्द्याः नन्द्यास्तम् नन्द्यास्त
उत्तमनन्द्यासम् नन्द्यास्व नन्द्यास्म

कृदन्त

क्त
नन्दित m. n. नन्दिता f.

क्तवतु
नन्दितवत् m. n. नन्दितवती f.

शतृ
नन्दत् m. n. नन्दन्ती f.

शानच् कर्मणि
नन्द्यमान m. n. नन्द्यमाना f.

लुडादेश पर
नन्दिष्यत् m. n. नन्दिष्यन्ती f.

तव्य
नन्दितव्य m. n. नन्दितव्या f.

यत्
नन्द्य m. n. नन्द्या f.

अनीयर्
नन्दनीय m. n. नन्दनीया f.

लिडादेश पर
ननन्द्वस् m. n. ननन्दुषी f.

अव्यय

तुमुन्
नन्दितुम्

क्त्वा
नन्दित्वा

ल्यप्
॰नन्द्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमनन्दयति नन्दयतः नन्दयन्ति
मध्यमनन्दयसि नन्दयथः नन्दयथ
उत्तमनन्दयामि नन्दयावः नन्दयामः


आत्मनेपदेएकद्विबहु
प्रथमनन्दयते नन्दयेते नन्दयन्ते
मध्यमनन्दयसे नन्दयेथे नन्दयध्वे
उत्तमनन्दये नन्दयावहे नन्दयामहे


कर्मणिएकद्विबहु
प्रथमनन्द्यते नन्द्येते नन्द्यन्ते
मध्यमनन्द्यसे नन्द्येथे नन्द्यध्वे
उत्तमनन्द्ये नन्द्यावहे नन्द्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनन्दयत् अनन्दयताम् अनन्दयन्
मध्यमअनन्दयः अनन्दयतम् अनन्दयत
उत्तमअनन्दयम् अनन्दयाव अनन्दयाम


आत्मनेपदेएकद्विबहु
प्रथमअनन्दयत अनन्दयेताम् अनन्दयन्त
मध्यमअनन्दयथाः अनन्दयेथाम् अनन्दयध्वम्
उत्तमअनन्दये अनन्दयावहि अनन्दयामहि


कर्मणिएकद्विबहु
प्रथमअनन्द्यत अनन्द्येताम् अनन्द्यन्त
मध्यमअनन्द्यथाः अनन्द्येथाम् अनन्द्यध्वम्
उत्तमअनन्द्ये अनन्द्यावहि अनन्द्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनन्दयेत् नन्दयेताम् नन्दयेयुः
मध्यमनन्दयेः नन्दयेतम् नन्दयेत
उत्तमनन्दयेयम् नन्दयेव नन्दयेम


आत्मनेपदेएकद्विबहु
प्रथमनन्दयेत नन्दयेयाताम् नन्दयेरन्
मध्यमनन्दयेथाः नन्दयेयाथाम् नन्दयेध्वम्
उत्तमनन्दयेय नन्दयेवहि नन्दयेमहि


कर्मणिएकद्विबहु
प्रथमनन्द्येत नन्द्येयाताम् नन्द्येरन्
मध्यमनन्द्येथाः नन्द्येयाथाम् नन्द्येध्वम्
उत्तमनन्द्येय नन्द्येवहि नन्द्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनन्दयतु नन्दयताम् नन्दयन्तु
मध्यमनन्दय नन्दयतम् नन्दयत
उत्तमनन्दयानि नन्दयाव नन्दयाम


आत्मनेपदेएकद्विबहु
प्रथमनन्दयताम् नन्दयेताम् नन्दयन्ताम्
मध्यमनन्दयस्व नन्दयेथाम् नन्दयध्वम्
उत्तमनन्दयै नन्दयावहै नन्दयामहै


कर्मणिएकद्विबहु
प्रथमनन्द्यताम् नन्द्येताम् नन्द्यन्ताम्
मध्यमनन्द्यस्व नन्द्येथाम् नन्द्यध्वम्
उत्तमनन्द्यै नन्द्यावहै नन्द्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनन्दयिष्यति नन्दयिष्यतः नन्दयिष्यन्ति
मध्यमनन्दयिष्यसि नन्दयिष्यथः नन्दयिष्यथ
उत्तमनन्दयिष्यामि नन्दयिष्यावः नन्दयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनन्दयिष्यते नन्दयिष्येते नन्दयिष्यन्ते
मध्यमनन्दयिष्यसे नन्दयिष्येथे नन्दयिष्यध्वे
उत्तमनन्दयिष्ये नन्दयिष्यावहे नन्दयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनन्दयिता नन्दयितारौ नन्दयितारः
मध्यमनन्दयितासि नन्दयितास्थः नन्दयितास्थ
उत्तमनन्दयितास्मि नन्दयितास्वः नन्दयितास्मः

कृदन्त

क्त
नन्दित m. n. नन्दिता f.

क्तवतु
नन्दितवत् m. n. नन्दितवती f.

शतृ
नन्दयत् m. n. नन्दयन्ती f.

शानच्
नन्दयमान m. n. नन्दयमाना f.

शानच् कर्मणि
नन्द्यमान m. n. नन्द्यमाना f.

लुडादेश पर
नन्दयिष्यत् m. n. नन्दयिष्यन्ती f.

लुडादेश आत्म
नन्दयिष्यमाण m. n. नन्दयिष्यमाणा f.

यत्
नन्द्य m. n. नन्द्या f.

अनीयर्
नन्दनीय m. n. नन्दनीया f.

तव्य
नन्दयितव्य m. n. नन्दयितव्या f.

अव्यय

तुमुन्
नन्दयितुम्

क्त्वा
नन्दयित्वा

ल्यप्
॰नन्द्य

लिट्
नन्दयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria