तिङन्तावली ?नम्ब्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनम्बति नम्बतः नम्बन्ति
मध्यमनम्बसि नम्बथः नम्बथ
उत्तमनम्बामि नम्बावः नम्बामः


आत्मनेपदेएकद्विबहु
प्रथमनम्बते नम्बेते नम्बन्ते
मध्यमनम्बसे नम्बेथे नम्बध्वे
उत्तमनम्बे नम्बावहे नम्बामहे


कर्मणिएकद्विबहु
प्रथमनम्ब्यते नम्ब्येते नम्ब्यन्ते
मध्यमनम्ब्यसे नम्ब्येथे नम्ब्यध्वे
उत्तमनम्ब्ये नम्ब्यावहे नम्ब्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनम्बत् अनम्बताम् अनम्बन्
मध्यमअनम्बः अनम्बतम् अनम्बत
उत्तमअनम्बम् अनम्बाव अनम्बाम


आत्मनेपदेएकद्विबहु
प्रथमअनम्बत अनम्बेताम् अनम्बन्त
मध्यमअनम्बथाः अनम्बेथाम् अनम्बध्वम्
उत्तमअनम्बे अनम्बावहि अनम्बामहि


कर्मणिएकद्विबहु
प्रथमअनम्ब्यत अनम्ब्येताम् अनम्ब्यन्त
मध्यमअनम्ब्यथाः अनम्ब्येथाम् अनम्ब्यध्वम्
उत्तमअनम्ब्ये अनम्ब्यावहि अनम्ब्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनम्बेत् नम्बेताम् नम्बेयुः
मध्यमनम्बेः नम्बेतम् नम्बेत
उत्तमनम्बेयम् नम्बेव नम्बेम


आत्मनेपदेएकद्विबहु
प्रथमनम्बेत नम्बेयाताम् नम्बेरन्
मध्यमनम्बेथाः नम्बेयाथाम् नम्बेध्वम्
उत्तमनम्बेय नम्बेवहि नम्बेमहि


कर्मणिएकद्विबहु
प्रथमनम्ब्येत नम्ब्येयाताम् नम्ब्येरन्
मध्यमनम्ब्येथाः नम्ब्येयाथाम् नम्ब्येध्वम्
उत्तमनम्ब्येय नम्ब्येवहि नम्ब्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनम्बतु नम्बताम् नम्बन्तु
मध्यमनम्ब नम्बतम् नम्बत
उत्तमनम्बानि नम्बाव नम्बाम


आत्मनेपदेएकद्विबहु
प्रथमनम्बताम् नम्बेताम् नम्बन्ताम्
मध्यमनम्बस्व नम्बेथाम् नम्बध्वम्
उत्तमनम्बै नम्बावहै नम्बामहै


कर्मणिएकद्विबहु
प्रथमनम्ब्यताम् नम्ब्येताम् नम्ब्यन्ताम्
मध्यमनम्ब्यस्व नम्ब्येथाम् नम्ब्यध्वम्
उत्तमनम्ब्यै नम्ब्यावहै नम्ब्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनम्बिष्यति नम्बिष्यतः नम्बिष्यन्ति
मध्यमनम्बिष्यसि नम्बिष्यथः नम्बिष्यथ
उत्तमनम्बिष्यामि नम्बिष्यावः नम्बिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनम्बिष्यते नम्बिष्येते नम्बिष्यन्ते
मध्यमनम्बिष्यसे नम्बिष्येथे नम्बिष्यध्वे
उत्तमनम्बिष्ये नम्बिष्यावहे नम्बिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनम्बिता नम्बितारौ नम्बितारः
मध्यमनम्बितासि नम्बितास्थः नम्बितास्थ
उत्तमनम्बितास्मि नम्बितास्वः नम्बितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननम्ब ननम्बतुः ननम्बुः
मध्यमननम्बिथ ननम्बथुः ननम्ब
उत्तमननम्ब ननम्बिव ननम्बिम


आत्मनेपदेएकद्विबहु
प्रथमननम्बे ननम्बाते ननम्बिरे
मध्यमननम्बिषे ननम्बाथे ननम्बिध्वे
उत्तमननम्बे ननम्बिवहे ननम्बिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनम्ब्यात् नम्ब्यास्ताम् नम्ब्यासुः
मध्यमनम्ब्याः नम्ब्यास्तम् नम्ब्यास्त
उत्तमनम्ब्यासम् नम्ब्यास्व नम्ब्यास्म

कृदन्त

क्त
नम्बित m. n. नम्बिता f.

क्तवतु
नम्बितवत् m. n. नम्बितवती f.

शतृ
नम्बत् m. n. नम्बन्ती f.

शानच्
नम्बमान m. n. नम्बमाना f.

शानच् कर्मणि
नम्ब्यमान m. n. नम्ब्यमाना f.

लुडादेश पर
नम्बिष्यत् m. n. नम्बिष्यन्ती f.

लुडादेश आत्म
नम्बिष्यमाण m. n. नम्बिष्यमाणा f.

तव्य
नम्बितव्य m. n. नम्बितव्या f.

यत्
नम्ब्य m. n. नम्ब्या f.

अनीयर्
नम्बनीय m. n. नम्बनीया f.

लिडादेश पर
ननम्ब्वस् m. n. ननम्बुषी f.

लिडादेश आत्म
ननम्बान m. n. ननम्बाना f.

अव्यय

तुमुन्
नम्बितुम्

क्त्वा
नम्बित्वा

ल्यप्
॰नम्ब्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria