तिङन्तावली ?नल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनलयति नलयतः नलयन्ति
मध्यमनलयसि नलयथः नलयथ
उत्तमनलयामि नलयावः नलयामः


आत्मनेपदेएकद्विबहु
प्रथमनलयते नलयेते नलयन्ते
मध्यमनलयसे नलयेथे नलयध्वे
उत्तमनलये नलयावहे नलयामहे


कर्मणिएकद्विबहु
प्रथमनल्यते नल्येते नल्यन्ते
मध्यमनल्यसे नल्येथे नल्यध्वे
उत्तमनल्ये नल्यावहे नल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनलयत् अनलयताम् अनलयन्
मध्यमअनलयः अनलयतम् अनलयत
उत्तमअनलयम् अनलयाव अनलयाम


आत्मनेपदेएकद्विबहु
प्रथमअनलयत अनलयेताम् अनलयन्त
मध्यमअनलयथाः अनलयेथाम् अनलयध्वम्
उत्तमअनलये अनलयावहि अनलयामहि


कर्मणिएकद्विबहु
प्रथमअनल्यत अनल्येताम् अनल्यन्त
मध्यमअनल्यथाः अनल्येथाम् अनल्यध्वम्
उत्तमअनल्ये अनल्यावहि अनल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनलयेत् नलयेताम् नलयेयुः
मध्यमनलयेः नलयेतम् नलयेत
उत्तमनलयेयम् नलयेव नलयेम


आत्मनेपदेएकद्विबहु
प्रथमनलयेत नलयेयाताम् नलयेरन्
मध्यमनलयेथाः नलयेयाथाम् नलयेध्वम्
उत्तमनलयेय नलयेवहि नलयेमहि


कर्मणिएकद्विबहु
प्रथमनल्येत नल्येयाताम् नल्येरन्
मध्यमनल्येथाः नल्येयाथाम् नल्येध्वम्
उत्तमनल्येय नल्येवहि नल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनलयतु नलयताम् नलयन्तु
मध्यमनलय नलयतम् नलयत
उत्तमनलयानि नलयाव नलयाम


आत्मनेपदेएकद्विबहु
प्रथमनलयताम् नलयेताम् नलयन्ताम्
मध्यमनलयस्व नलयेथाम् नलयध्वम्
उत्तमनलयै नलयावहै नलयामहै


कर्मणिएकद्विबहु
प्रथमनल्यताम् नल्येताम् नल्यन्ताम्
मध्यमनल्यस्व नल्येथाम् नल्यध्वम्
उत्तमनल्यै नल्यावहै नल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनलयिष्यति नलयिष्यतः नलयिष्यन्ति
मध्यमनलयिष्यसि नलयिष्यथः नलयिष्यथ
उत्तमनलयिष्यामि नलयिष्यावः नलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनलयिष्यते नलयिष्येते नलयिष्यन्ते
मध्यमनलयिष्यसे नलयिष्येथे नलयिष्यध्वे
उत्तमनलयिष्ये नलयिष्यावहे नलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनलयिता नलयितारौ नलयितारः
मध्यमनलयितासि नलयितास्थः नलयितास्थ
उत्तमनलयितास्मि नलयितास्वः नलयितास्मः

कृदन्त

क्त
नलित m. n. नलिता f.

क्तवतु
नलितवत् m. n. नलितवती f.

शतृ
नलयत् m. n. नलयन्ती f.

शानच्
नलयमान m. n. नलयमाना f.

शानच् कर्मणि
नल्यमान m. n. नल्यमाना f.

लुडादेश पर
नलयिष्यत् m. n. नलयिष्यन्ती f.

लुडादेश आत्म
नलयिष्यमाण m. n. नलयिष्यमाणा f.

तव्य
नलयितव्य m. n. नलयितव्या f.

यत्
नल्य m. n. नल्या f.

अनीयर्
नलनीय m. n. नलनीया f.

अव्यय

तुमुन्
नलयितुम्

क्त्वा
नलयित्वा

ल्यप्
॰नलय्य

लिट्
नलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria