तिङन्तावली ?नख्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनख्यति नख्यतः नख्यन्ति
मध्यमनख्यसि नख्यथः नख्यथ
उत्तमनख्यामि नख्यावः नख्यामः


आत्मनेपदेएकद्विबहु
प्रथमनख्यते नख्येते नख्यन्ते
मध्यमनख्यसे नख्येथे नख्यध्वे
उत्तमनख्ये नख्यावहे नख्यामहे


कर्मणिएकद्विबहु
प्रथमनख्यते नख्येते नख्यन्ते
मध्यमनख्यसे नख्येथे नख्यध्वे
उत्तमनख्ये नख्यावहे नख्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनख्यत् अनख्यताम् अनख्यन्
मध्यमअनख्यः अनख्यतम् अनख्यत
उत्तमअनख्यम् अनख्याव अनख्याम


आत्मनेपदेएकद्विबहु
प्रथमअनख्यत अनख्येताम् अनख्यन्त
मध्यमअनख्यथाः अनख्येथाम् अनख्यध्वम्
उत्तमअनख्ये अनख्यावहि अनख्यामहि


कर्मणिएकद्विबहु
प्रथमअनख्यत अनख्येताम् अनख्यन्त
मध्यमअनख्यथाः अनख्येथाम् अनख्यध्वम्
उत्तमअनख्ये अनख्यावहि अनख्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनख्येत् नख्येताम् नख्येयुः
मध्यमनख्येः नख्येतम् नख्येत
उत्तमनख्येयम् नख्येव नख्येम


आत्मनेपदेएकद्विबहु
प्रथमनख्येत नख्येयाताम् नख्येरन्
मध्यमनख्येथाः नख्येयाथाम् नख्येध्वम्
उत्तमनख्येय नख्येवहि नख्येमहि


कर्मणिएकद्विबहु
प्रथमनख्येत नख्येयाताम् नख्येरन्
मध्यमनख्येथाः नख्येयाथाम् नख्येध्वम्
उत्तमनख्येय नख्येवहि नख्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनख्यतु नख्यताम् नख्यन्तु
मध्यमनख्य नख्यतम् नख्यत
उत्तमनख्यानि नख्याव नख्याम


आत्मनेपदेएकद्विबहु
प्रथमनख्यताम् नख्येताम् नख्यन्ताम्
मध्यमनख्यस्व नख्येथाम् नख्यध्वम्
उत्तमनख्यै नख्यावहै नख्यामहै


कर्मणिएकद्विबहु
प्रथमनख्यताम् नख्येताम् नख्यन्ताम्
मध्यमनख्यस्व नख्येथाम् नख्यध्वम्
उत्तमनख्यै नख्यावहै नख्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनखिष्यति नखिष्यतः नखिष्यन्ति
मध्यमनखिष्यसि नखिष्यथः नखिष्यथ
उत्तमनखिष्यामि नखिष्यावः नखिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनखिष्यते नखिष्येते नखिष्यन्ते
मध्यमनखिष्यसे नखिष्येथे नखिष्यध्वे
उत्तमनखिष्ये नखिष्यावहे नखिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनखिता नखितारौ नखितारः
मध्यमनखितासि नखितास्थः नखितास्थ
उत्तमनखितास्मि नखितास्वः नखितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननाख नेखतुः नेखुः
मध्यमनेखिथ ननख्थ नेखथुः नेख
उत्तमननाख ननख नेखिव नेखिम


आत्मनेपदेएकद्विबहु
प्रथमनेखे नेखाते नेखिरे
मध्यमनेखिषे नेखाथे नेखिध्वे
उत्तमनेखे नेखिवहे नेखिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनख्यात् नख्यास्ताम् नख्यासुः
मध्यमनख्याः नख्यास्तम् नख्यास्त
उत्तमनख्यासम् नख्यास्व नख्यास्म

कृदन्त

क्त
नख्त m. n. नख्ता f.

क्तवतु
नख्तवत् m. n. नख्तवती f.

शतृ
नख्यत् m. n. नख्यन्ती f.

शानच्
नख्यमान m. n. नख्यमाना f.

शानच् कर्मणि
नख्यमान m. n. नख्यमाना f.

लुडादेश पर
नखिष्यत् m. n. नखिष्यन्ती f.

लुडादेश आत्म
नखिष्यमाण m. n. नखिष्यमाणा f.

तव्य
नखितव्य m. n. नखितव्या f.

यत्
नाख्य m. n. नाख्या f.

अनीयर्
नखनीय m. n. नखनीया f.

लिडादेश पर
नेखिवस् m. n. नेखुषी f.

लिडादेश आत्म
नेखान m. n. नेखाना f.

अव्यय

तुमुन्
नखितुम्

क्त्वा
नख्त्वा

ल्यप्
॰नख्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria