तिङन्तावली ?नख्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनखति नखतः नखन्ति
मध्यमनखसि नखथः नखथ
उत्तमनखामि नखावः नखामः


आत्मनेपदेएकद्विबहु
प्रथमनखते नखेते नखन्ते
मध्यमनखसे नखेथे नखध्वे
उत्तमनखे नखावहे नखामहे


कर्मणिएकद्विबहु
प्रथमनख्यते नख्येते नख्यन्ते
मध्यमनख्यसे नख्येथे नख्यध्वे
उत्तमनख्ये नख्यावहे नख्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनखत् अनखताम् अनखन्
मध्यमअनखः अनखतम् अनखत
उत्तमअनखम् अनखाव अनखाम


आत्मनेपदेएकद्विबहु
प्रथमअनखत अनखेताम् अनखन्त
मध्यमअनखथाः अनखेथाम् अनखध्वम्
उत्तमअनखे अनखावहि अनखामहि


कर्मणिएकद्विबहु
प्रथमअनख्यत अनख्येताम् अनख्यन्त
मध्यमअनख्यथाः अनख्येथाम् अनख्यध्वम्
उत्तमअनख्ये अनख्यावहि अनख्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनखेत् नखेताम् नखेयुः
मध्यमनखेः नखेतम् नखेत
उत्तमनखेयम् नखेव नखेम


आत्मनेपदेएकद्विबहु
प्रथमनखेत नखेयाताम् नखेरन्
मध्यमनखेथाः नखेयाथाम् नखेध्वम्
उत्तमनखेय नखेवहि नखेमहि


कर्मणिएकद्विबहु
प्रथमनख्येत नख्येयाताम् नख्येरन्
मध्यमनख्येथाः नख्येयाथाम् नख्येध्वम्
उत्तमनख्येय नख्येवहि नख्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनखतु नखताम् नखन्तु
मध्यमनख नखतम् नखत
उत्तमनखानि नखाव नखाम


आत्मनेपदेएकद्विबहु
प्रथमनखताम् नखेताम् नखन्ताम्
मध्यमनखस्व नखेथाम् नखध्वम्
उत्तमनखै नखावहै नखामहै


कर्मणिएकद्विबहु
प्रथमनख्यताम् नख्येताम् नख्यन्ताम्
मध्यमनख्यस्व नख्येथाम् नख्यध्वम्
उत्तमनख्यै नख्यावहै नख्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनखिष्यति नखिष्यतः नखिष्यन्ति
मध्यमनखिष्यसि नखिष्यथः नखिष्यथ
उत्तमनखिष्यामि नखिष्यावः नखिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनखिष्यते नखिष्येते नखिष्यन्ते
मध्यमनखिष्यसे नखिष्येथे नखिष्यध्वे
उत्तमनखिष्ये नखिष्यावहे नखिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनखिता नखितारौ नखितारः
मध्यमनखितासि नखितास्थः नखितास्थ
उत्तमनखितास्मि नखितास्वः नखितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननाख नेखतुः नेखुः
मध्यमनेखिथ ननख्थ नेखथुः नेख
उत्तमननाख ननख नेखिव नेखिम


आत्मनेपदेएकद्विबहु
प्रथमनेखे नेखाते नेखिरे
मध्यमनेखिषे नेखाथे नेखिध्वे
उत्तमनेखे नेखिवहे नेखिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनख्यात् नख्यास्ताम् नख्यासुः
मध्यमनख्याः नख्यास्तम् नख्यास्त
उत्तमनख्यासम् नख्यास्व नख्यास्म

कृदन्त

क्त
नख्त m. n. नख्ता f.

क्तवतु
नख्तवत् m. n. नख्तवती f.

शतृ
नखत् m. n. नखन्ती f.

शानच्
नखमान m. n. नखमाना f.

शानच् कर्मणि
नख्यमान m. n. नख्यमाना f.

लुडादेश पर
नखिष्यत् m. n. नखिष्यन्ती f.

लुडादेश आत्म
नखिष्यमाण m. n. नखिष्यमाणा f.

तव्य
नखितव्य m. n. नखितव्या f.

यत्
नाख्य m. n. नाख्या f.

अनीयर्
नखनीय m. n. नखनीया f.

लिडादेश पर
नेखिवस् m. n. नेखुषी f.

लिडादेश आत्म
नेखान m. n. नेखाना f.

अव्यय

तुमुन्
नखितुम्

क्त्वा
नख्त्वा

ल्यप्
॰नख्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria