तिङन्तावली नक्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनक्षति नक्षतः नक्षन्ति
मध्यमनक्षसि नक्षथः नक्षथ
उत्तमनक्षामि नक्षावः नक्षामः


आत्मनेपदेएकद्विबहु
प्रथमनक्षते नक्षेते नक्षन्ते
मध्यमनक्षसे नक्षेथे नक्षध्वे
उत्तमनक्षे नक्षावहे नक्षामहे


कर्मणिएकद्विबहु
प्रथमनक्ष्यते नक्ष्येते नक्ष्यन्ते
मध्यमनक्ष्यसे नक्ष्येथे नक्ष्यध्वे
उत्तमनक्ष्ये नक्ष्यावहे नक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनक्षत् अनक्षताम् अनक्षन्
मध्यमअनक्षः अनक्षतम् अनक्षत
उत्तमअनक्षम् अनक्षाव अनक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअनक्षत अनक्षेताम् अनक्षन्त
मध्यमअनक्षथाः अनक्षेथाम् अनक्षध्वम्
उत्तमअनक्षे अनक्षावहि अनक्षामहि


कर्मणिएकद्विबहु
प्रथमअनक्ष्यत अनक्ष्येताम् अनक्ष्यन्त
मध्यमअनक्ष्यथाः अनक्ष्येथाम् अनक्ष्यध्वम्
उत्तमअनक्ष्ये अनक्ष्यावहि अनक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनक्षेत् नक्षेताम् नक्षेयुः
मध्यमनक्षेः नक्षेतम् नक्षेत
उत्तमनक्षेयम् नक्षेव नक्षेम


आत्मनेपदेएकद्विबहु
प्रथमनक्षेत नक्षेयाताम् नक्षेरन्
मध्यमनक्षेथाः नक्षेयाथाम् नक्षेध्वम्
उत्तमनक्षेय नक्षेवहि नक्षेमहि


कर्मणिएकद्विबहु
प्रथमनक्ष्येत नक्ष्येयाताम् नक्ष्येरन्
मध्यमनक्ष्येथाः नक्ष्येयाथाम् नक्ष्येध्वम्
उत्तमनक्ष्येय नक्ष्येवहि नक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनक्षतु नक्षताम् नक्षन्तु
मध्यमनक्ष नक्षतम् नक्षत
उत्तमनक्षाणि नक्षाव नक्षाम


आत्मनेपदेएकद्विबहु
प्रथमनक्षताम् नक्षेताम् नक्षन्ताम्
मध्यमनक्षस्व नक्षेथाम् नक्षध्वम्
उत्तमनक्षै नक्षावहै नक्षामहै


कर्मणिएकद्विबहु
प्रथमनक्ष्यताम् नक्ष्येताम् नक्ष्यन्ताम्
मध्यमनक्ष्यस्व नक्ष्येथाम् नक्ष्यध्वम्
उत्तमनक्ष्यै नक्ष्यावहै नक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनक्षिष्यति नक्षिष्यतः नक्षिष्यन्ति
मध्यमनक्षिष्यसि नक्षिष्यथः नक्षिष्यथ
उत्तमनक्षिष्यामि नक्षिष्यावः नक्षिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनक्षिष्यते नक्षिष्येते नक्षिष्यन्ते
मध्यमनक्षिष्यसे नक्षिष्येथे नक्षिष्यध्वे
उत्तमनक्षिष्ये नक्षिष्यावहे नक्षिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनक्षिता नक्षितारौ नक्षितारः
मध्यमनक्षितासि नक्षितास्थः नक्षितास्थ
उत्तमनक्षितास्मि नक्षितास्वः नक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननक्ष ननक्षतुः ननक्षुः
मध्यमननक्षिथ ननक्षथुः ननक्ष
उत्तमननक्ष ननक्षिव ननक्षिम


आत्मनेपदेएकद्विबहु
प्रथमननक्षे ननक्षाते ननक्षिरे
मध्यमननक्षिषे ननक्षाथे ननक्षिध्वे
उत्तमननक्षे ननक्षिवहे ननक्षिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअनक्षीत् अनष्टाम् अनक्षुः
मध्यमअनक्षीः अनष्टम् अनष्ट
उत्तमअनक्षम् अनक्ष्व अनक्ष्म


आत्मनेपदेएकद्विबहु
प्रथमअनष्ट अनक्षाताम् अनक्षत
मध्यमअनष्ठाः अनक्षाथाम् अनड्ढ्वम्
उत्तमअनक्षि अनक्ष्वहि अनक्ष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनक्ष्यात् नक्ष्यास्ताम् नक्ष्यासुः
मध्यमनक्ष्याः नक्ष्यास्तम् नक्ष्यास्त
उत्तमनक्ष्यासम् नक्ष्यास्व नक्ष्यास्म

कृदन्त

क्त
नक्षित m. n. नक्षिता f.

क्तवतु
नक्षितवत् m. n. नक्षितवती f.

शतृ
नक्षत् m. n. नक्षन्ती f.

शानच्
नक्षमाण m. n. नक्षमाणा f.

शानच् कर्मणि
नक्ष्यमाण m. n. नक्ष्यमाणा f.

लुडादेश पर
नक्षिष्यत् m. n. नक्षिष्यन्ती f.

लुडादेश आत्म
नक्षिष्यमाण m. n. नक्षिष्यमाणा f.

तव्य
नक्षितव्य m. n. नक्षितव्या f.

यत्
नक्ष्य m. n. नक्ष्या f.

अनीयर्
नक्षणीय m. n. नक्षणीया f.

लिडादेश पर
ननक्ष्वस् m. n. ननक्षुषी f.

लिडादेश आत्म
ननक्षाण m. n. ननक्षाणा f.

अव्यय

तुमुन्
नक्षितुम्

क्त्वा
नक्षित्वा

ल्यप्
॰नक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria