Conjugation tables of nakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnakṣāmi nakṣāvaḥ nakṣāmaḥ
Secondnakṣasi nakṣathaḥ nakṣatha
Thirdnakṣati nakṣataḥ nakṣanti


MiddleSingularDualPlural
Firstnakṣe nakṣāvahe nakṣāmahe
Secondnakṣase nakṣethe nakṣadhve
Thirdnakṣate nakṣete nakṣante


PassiveSingularDualPlural
Firstnakṣye nakṣyāvahe nakṣyāmahe
Secondnakṣyase nakṣyethe nakṣyadhve
Thirdnakṣyate nakṣyete nakṣyante


Imperfect

ActiveSingularDualPlural
Firstanakṣam anakṣāva anakṣāma
Secondanakṣaḥ anakṣatam anakṣata
Thirdanakṣat anakṣatām anakṣan


MiddleSingularDualPlural
Firstanakṣe anakṣāvahi anakṣāmahi
Secondanakṣathāḥ anakṣethām anakṣadhvam
Thirdanakṣata anakṣetām anakṣanta


PassiveSingularDualPlural
Firstanakṣye anakṣyāvahi anakṣyāmahi
Secondanakṣyathāḥ anakṣyethām anakṣyadhvam
Thirdanakṣyata anakṣyetām anakṣyanta


Optative

ActiveSingularDualPlural
Firstnakṣeyam nakṣeva nakṣema
Secondnakṣeḥ nakṣetam nakṣeta
Thirdnakṣet nakṣetām nakṣeyuḥ


MiddleSingularDualPlural
Firstnakṣeya nakṣevahi nakṣemahi
Secondnakṣethāḥ nakṣeyāthām nakṣedhvam
Thirdnakṣeta nakṣeyātām nakṣeran


PassiveSingularDualPlural
Firstnakṣyeya nakṣyevahi nakṣyemahi
Secondnakṣyethāḥ nakṣyeyāthām nakṣyedhvam
Thirdnakṣyeta nakṣyeyātām nakṣyeran


Imperative

ActiveSingularDualPlural
Firstnakṣāṇi nakṣāva nakṣāma
Secondnakṣa nakṣatam nakṣata
Thirdnakṣatu nakṣatām nakṣantu


MiddleSingularDualPlural
Firstnakṣai nakṣāvahai nakṣāmahai
Secondnakṣasva nakṣethām nakṣadhvam
Thirdnakṣatām nakṣetām nakṣantām


PassiveSingularDualPlural
Firstnakṣyai nakṣyāvahai nakṣyāmahai
Secondnakṣyasva nakṣyethām nakṣyadhvam
Thirdnakṣyatām nakṣyetām nakṣyantām


Future

ActiveSingularDualPlural
Firstnakṣiṣyāmi nakṣiṣyāvaḥ nakṣiṣyāmaḥ
Secondnakṣiṣyasi nakṣiṣyathaḥ nakṣiṣyatha
Thirdnakṣiṣyati nakṣiṣyataḥ nakṣiṣyanti


MiddleSingularDualPlural
Firstnakṣiṣye nakṣiṣyāvahe nakṣiṣyāmahe
Secondnakṣiṣyase nakṣiṣyethe nakṣiṣyadhve
Thirdnakṣiṣyate nakṣiṣyete nakṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnakṣitāsmi nakṣitāsvaḥ nakṣitāsmaḥ
Secondnakṣitāsi nakṣitāsthaḥ nakṣitāstha
Thirdnakṣitā nakṣitārau nakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstnanakṣa nanakṣiva nanakṣima
Secondnanakṣitha nanakṣathuḥ nanakṣa
Thirdnanakṣa nanakṣatuḥ nanakṣuḥ


MiddleSingularDualPlural
Firstnanakṣe nanakṣivahe nanakṣimahe
Secondnanakṣiṣe nanakṣāthe nanakṣidhve
Thirdnanakṣe nanakṣāte nanakṣire


Aorist

ActiveSingularDualPlural
Firstanakṣam anakṣva anakṣma
Secondanakṣīḥ anaṣṭam anaṣṭa
Thirdanakṣīt anaṣṭām anakṣuḥ


MiddleSingularDualPlural
Firstanakṣi anakṣvahi anakṣmahi
Secondanaṣṭhāḥ anakṣāthām anaḍḍhvam
Thirdanaṣṭa anakṣātām anakṣata


Benedictive

ActiveSingularDualPlural
Firstnakṣyāsam nakṣyāsva nakṣyāsma
Secondnakṣyāḥ nakṣyāstam nakṣyāsta
Thirdnakṣyāt nakṣyāstām nakṣyāsuḥ

Participles

Past Passive Participle
nakṣita m. n. nakṣitā f.

Past Active Participle
nakṣitavat m. n. nakṣitavatī f.

Present Active Participle
nakṣat m. n. nakṣantī f.

Present Middle Participle
nakṣamāṇa m. n. nakṣamāṇā f.

Present Passive Participle
nakṣyamāṇa m. n. nakṣyamāṇā f.

Future Active Participle
nakṣiṣyat m. n. nakṣiṣyantī f.

Future Middle Participle
nakṣiṣyamāṇa m. n. nakṣiṣyamāṇā f.

Future Passive Participle
nakṣitavya m. n. nakṣitavyā f.

Future Passive Participle
nakṣya m. n. nakṣyā f.

Future Passive Participle
nakṣaṇīya m. n. nakṣaṇīyā f.

Perfect Active Participle
nanakṣvas m. n. nanakṣuṣī f.

Perfect Middle Participle
nanakṣāṇa m. n. nanakṣāṇā f.

Indeclinable forms

Infinitive
nakṣitum

Absolutive
nakṣitvā

Absolutive
-nakṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria