तिङन्तावली ?नाध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनाधति नाधतः नाधन्ति
मध्यमनाधसि नाधथः नाधथ
उत्तमनाधामि नाधावः नाधामः


आत्मनेपदेएकद्विबहु
प्रथमनाधते नाधेते नाधन्ते
मध्यमनाधसे नाधेथे नाधध्वे
उत्तमनाधे नाधावहे नाधामहे


कर्मणिएकद्विबहु
प्रथमनाध्यते नाध्येते नाध्यन्ते
मध्यमनाध्यसे नाध्येथे नाध्यध्वे
उत्तमनाध्ये नाध्यावहे नाध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनाधत् अनाधताम् अनाधन्
मध्यमअनाधः अनाधतम् अनाधत
उत्तमअनाधम् अनाधाव अनाधाम


आत्मनेपदेएकद्विबहु
प्रथमअनाधत अनाधेताम् अनाधन्त
मध्यमअनाधथाः अनाधेथाम् अनाधध्वम्
उत्तमअनाधे अनाधावहि अनाधामहि


कर्मणिएकद्विबहु
प्रथमअनाध्यत अनाध्येताम् अनाध्यन्त
मध्यमअनाध्यथाः अनाध्येथाम् अनाध्यध्वम्
उत्तमअनाध्ये अनाध्यावहि अनाध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनाधेत् नाधेताम् नाधेयुः
मध्यमनाधेः नाधेतम् नाधेत
उत्तमनाधेयम् नाधेव नाधेम


आत्मनेपदेएकद्विबहु
प्रथमनाधेत नाधेयाताम् नाधेरन्
मध्यमनाधेथाः नाधेयाथाम् नाधेध्वम्
उत्तमनाधेय नाधेवहि नाधेमहि


कर्मणिएकद्विबहु
प्रथमनाध्येत नाध्येयाताम् नाध्येरन्
मध्यमनाध्येथाः नाध्येयाथाम् नाध्येध्वम्
उत्तमनाध्येय नाध्येवहि नाध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनाधतु नाधताम् नाधन्तु
मध्यमनाध नाधतम् नाधत
उत्तमनाधानि नाधाव नाधाम


आत्मनेपदेएकद्विबहु
प्रथमनाधताम् नाधेताम् नाधन्ताम्
मध्यमनाधस्व नाधेथाम् नाधध्वम्
उत्तमनाधै नाधावहै नाधामहै


कर्मणिएकद्विबहु
प्रथमनाध्यताम् नाध्येताम् नाध्यन्ताम्
मध्यमनाध्यस्व नाध्येथाम् नाध्यध्वम्
उत्तमनाध्यै नाध्यावहै नाध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनाधिष्यति नाधिष्यतः नाधिष्यन्ति
मध्यमनाधिष्यसि नाधिष्यथः नाधिष्यथ
उत्तमनाधिष्यामि नाधिष्यावः नाधिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनाधिष्यते नाधिष्येते नाधिष्यन्ते
मध्यमनाधिष्यसे नाधिष्येथे नाधिष्यध्वे
उत्तमनाधिष्ये नाधिष्यावहे नाधिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनाधिता नाधितारौ नाधितारः
मध्यमनाधितासि नाधितास्थः नाधितास्थ
उत्तमनाधितास्मि नाधितास्वः नाधितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननाध ननाधतुः ननाधुः
मध्यमननाधिथ ननाधथुः ननाध
उत्तमननाध ननाधिव ननाधिम


आत्मनेपदेएकद्विबहु
प्रथमननाधे ननाधाते ननाधिरे
मध्यमननाधिषे ननाधाथे ननाधिध्वे
उत्तमननाधे ननाधिवहे ननाधिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनाध्यात् नाध्यास्ताम् नाध्यासुः
मध्यमनाध्याः नाध्यास्तम् नाध्यास्त
उत्तमनाध्यासम् नाध्यास्व नाध्यास्म

कृदन्त

क्त
नाद्ध m. n. नाद्धा f.

क्तवतु
नाद्धवत् m. n. नाद्धवती f.

शतृ
नाधत् m. n. नाधन्ती f.

शानच्
नाधमान m. n. नाधमाना f.

शानच् कर्मणि
नाध्यमान m. n. नाध्यमाना f.

लुडादेश पर
नाधिष्यत् m. n. नाधिष्यन्ती f.

लुडादेश आत्म
नाधिष्यमाण m. n. नाधिष्यमाणा f.

तव्य
नाधितव्य m. n. नाधितव्या f.

यत्
नाध्य m. n. नाध्या f.

अनीयर्
नाधनीय m. n. नाधनीया f.

लिडादेश पर
ननाध्वस् m. n. ननाधुषी f.

लिडादेश आत्म
ननाधान m. n. ननाधाना f.

अव्यय

तुमुन्
नाधितुम्

क्त्वा
नाद्ध्वा

ल्यप्
॰नाध्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria