तिङन्तावली मुह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममुह्यति मुह्यतः मुह्यन्ति
मध्यममुह्यसि मुह्यथः मुह्यथ
उत्तममुह्यामि मुह्यावः मुह्यामः


कर्मणिएकद्विबहु
प्रथममुह्यते मुह्येते मुह्यन्ते
मध्यममुह्यसे मुह्येथे मुह्यध्वे
उत्तममुह्ये मुह्यावहे मुह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमुह्यत् अमुह्यताम् अमुह्यन्
मध्यमअमुह्यः अमुह्यतम् अमुह्यत
उत्तमअमुह्यम् अमुह्याव अमुह्याम


कर्मणिएकद्विबहु
प्रथमअमुह्यत अमुह्येताम् अमुह्यन्त
मध्यमअमुह्यथाः अमुह्येथाम् अमुह्यध्वम्
उत्तमअमुह्ये अमुह्यावहि अमुह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममुह्येत् मुह्येताम् मुह्येयुः
मध्यममुह्येः मुह्येतम् मुह्येत
उत्तममुह्येयम् मुह्येव मुह्येम


कर्मणिएकद्विबहु
प्रथममुह्येत मुह्येयाताम् मुह्येरन्
मध्यममुह्येथाः मुह्येयाथाम् मुह्येध्वम्
उत्तममुह्येय मुह्येवहि मुह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममुह्यतु मुह्यताम् मुह्यन्तु
मध्यममुह्य मुह्यतम् मुह्यत
उत्तममुह्यानि मुह्याव मुह्याम


कर्मणिएकद्विबहु
प्रथममुह्यताम् मुह्येताम् मुह्यन्ताम्
मध्यममुह्यस्व मुह्येथाम् मुह्यध्वम्
उत्तममुह्यै मुह्यावहै मुह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममोहिष्यति मोहिष्यतः मोहिष्यन्ति
मध्यममोहिष्यसि मोहिष्यथः मोहिष्यथ
उत्तममोहिष्यामि मोहिष्यावः मोहिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथममोहिता मोग्धा मोहितारौ मोग्धारौ मोहितारः मोग्धारः
मध्यममोहितासि मोग्धासि मोहितास्थः मोग्धास्थः मोहितास्थ मोग्धास्थ
उत्तममोहितास्मि मोग्धास्मि मोहितास्वः मोग्धास्वः मोहितास्मः मोग्धास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथममुमोह मुमुहतुः मुमुहुः
मध्यममुमोहिथ मुमुहथुः मुमुह
उत्तममुमोह मुमुहिव मुमुहिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममुह्यात् मुह्यास्ताम् मुह्यासुः
मध्यममुह्याः मुह्यास्तम् मुह्यास्त
उत्तममुह्यासम् मुह्यास्व मुह्यास्म

कृदन्त

क्त
मुहित m. n. मुहिता f.

क्त
मुग्ध m. n. मुग्धा f.

क्त
मूढ m. n. मूढा f.

क्तवतु
मूढवत् m. n. मूढवती f.

क्तवतु
मुग्धवत् m. n. मुग्धवती f.

क्तवतु
मुहितवत् m. n. मुहितवती f.

शतृ
मुह्यत् m. n. मुह्यन्ती f.

शानच् कर्मणि
मुह्यमान m. n. मुह्यमाना f.

लुडादेश पर
मोहिष्यत् m. n. मोहिष्यन्ती f.

यत्
मोग्धव्य m. n. मोग्धव्या f.

तव्य
मोहितव्य m. n. मोहितव्या f.

यत्
मोह्य m. n. मोह्या f.

अनीयर्
मोहनीय m. n. मोहनीया f.

लिडादेश पर
मुमुह्वस् m. n. मुमुहुषी f.

अव्यय

तुमुन्
मोहितुम्

तुमुन्
मोग्धुम्

क्त्वा
मोहित्वा

क्त्वा
मूढ्वा

क्त्वा
मुहित्वा

क्त्वा
मुग्ध्वा

ल्यप्
॰मुह्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममोहयति मोहयतः मोहयन्ति
मध्यममोहयसि मोहयथः मोहयथ
उत्तममोहयामि मोहयावः मोहयामः


आत्मनेपदेएकद्विबहु
प्रथममोहयते मोहयेते मोहयन्ते
मध्यममोहयसे मोहयेथे मोहयध्वे
उत्तममोहये मोहयावहे मोहयामहे


कर्मणिएकद्विबहु
प्रथममोह्यते मोह्येते मोह्यन्ते
मध्यममोह्यसे मोह्येथे मोह्यध्वे
उत्तममोह्ये मोह्यावहे मोह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमोहयत् अमोहयताम् अमोहयन्
मध्यमअमोहयः अमोहयतम् अमोहयत
उत्तमअमोहयम् अमोहयाव अमोहयाम


आत्मनेपदेएकद्विबहु
प्रथमअमोहयत अमोहयेताम् अमोहयन्त
मध्यमअमोहयथाः अमोहयेथाम् अमोहयध्वम्
उत्तमअमोहये अमोहयावहि अमोहयामहि


कर्मणिएकद्विबहु
प्रथमअमोह्यत अमोह्येताम् अमोह्यन्त
मध्यमअमोह्यथाः अमोह्येथाम् अमोह्यध्वम्
उत्तमअमोह्ये अमोह्यावहि अमोह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममोहयेत् मोहयेताम् मोहयेयुः
मध्यममोहयेः मोहयेतम् मोहयेत
उत्तममोहयेयम् मोहयेव मोहयेम


आत्मनेपदेएकद्विबहु
प्रथममोहयेत मोहयेयाताम् मोहयेरन्
मध्यममोहयेथाः मोहयेयाथाम् मोहयेध्वम्
उत्तममोहयेय मोहयेवहि मोहयेमहि


कर्मणिएकद्विबहु
प्रथममोह्येत मोह्येयाताम् मोह्येरन्
मध्यममोह्येथाः मोह्येयाथाम् मोह्येध्वम्
उत्तममोह्येय मोह्येवहि मोह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममोहयतु मोहयताम् मोहयन्तु
मध्यममोहय मोहयतम् मोहयत
उत्तममोहयानि मोहयाव मोहयाम


आत्मनेपदेएकद्विबहु
प्रथममोहयताम् मोहयेताम् मोहयन्ताम्
मध्यममोहयस्व मोहयेथाम् मोहयध्वम्
उत्तममोहयै मोहयावहै मोहयामहै


कर्मणिएकद्विबहु
प्रथममोह्यताम् मोह्येताम् मोह्यन्ताम्
मध्यममोह्यस्व मोह्येथाम् मोह्यध्वम्
उत्तममोह्यै मोह्यावहै मोह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममोहयिष्यति मोहयिष्यतः मोहयिष्यन्ति
मध्यममोहयिष्यसि मोहयिष्यथः मोहयिष्यथ
उत्तममोहयिष्यामि मोहयिष्यावः मोहयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममोहयिष्यते मोहयिष्येते मोहयिष्यन्ते
मध्यममोहयिष्यसे मोहयिष्येथे मोहयिष्यध्वे
उत्तममोहयिष्ये मोहयिष्यावहे मोहयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममोहयिता मोहयितारौ मोहयितारः
मध्यममोहयितासि मोहयितास्थः मोहयितास्थ
उत्तममोहयितास्मि मोहयितास्वः मोहयितास्मः

कृदन्त

क्त
मोहित m. n. मोहिता f.

क्तवतु
मोहितवत् m. n. मोहितवती f.

शतृ
मोहयत् m. n. मोहयन्ती f.

शानच्
मोहयमान m. n. मोहयमाना f.

शानच् कर्मणि
मोह्यमान m. n. मोह्यमाना f.

लुडादेश पर
मोहयिष्यत् m. n. मोहयिष्यन्ती f.

लुडादेश आत्म
मोहयिष्यमाण m. n. मोहयिष्यमाणा f.

यत्
मोह्य m. n. मोह्या f.

अनीयर्
मोहनीय m. n. मोहनीया f.

तव्य
मोहयितव्य m. n. मोहयितव्या f.

अव्यय

तुमुन्
मोहयितुम्

क्त्वा
मोहयित्वा

ल्यप्
॰मोह्य

लिट्
मोहयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria