तिङन्तावली
मुद्१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मोदति
मोदतः
मोदन्ति
मध्यम
मोदसि
मोदथः
मोदथ
उत्तम
मोदामि
मोदावः
मोदामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मोदते
मोदेते
मोदन्ते
मध्यम
मोदसे
मोदेथे
मोदध्वे
उत्तम
मोदे
मोदावहे
मोदामहे
कर्मणि
एक
द्वि
बहु
प्रथम
मुद्यते
मुद्येते
मुद्यन्ते
मध्यम
मुद्यसे
मुद्येथे
मुद्यध्वे
उत्तम
मुद्ये
मुद्यावहे
मुद्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अमोदत्
अमोदताम्
अमोदन्
मध्यम
अमोदः
अमोदतम्
अमोदत
उत्तम
अमोदम्
अमोदाव
अमोदाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अमोदत
अमोदेताम्
अमोदन्त
मध्यम
अमोदथाः
अमोदेथाम्
अमोदध्वम्
उत्तम
अमोदे
अमोदावहि
अमोदामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अमुद्यत
अमुद्येताम्
अमुद्यन्त
मध्यम
अमुद्यथाः
अमुद्येथाम्
अमुद्यध्वम्
उत्तम
अमुद्ये
अमुद्यावहि
अमुद्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मोदेत्
मोदेताम्
मोदेयुः
मध्यम
मोदेः
मोदेतम्
मोदेत
उत्तम
मोदेयम्
मोदेव
मोदेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मोदेत
मोदेयाताम्
मोदेरन्
मध्यम
मोदेथाः
मोदेयाथाम्
मोदेध्वम्
उत्तम
मोदेय
मोदेवहि
मोदेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
मुद्येत
मुद्येयाताम्
मुद्येरन्
मध्यम
मुद्येथाः
मुद्येयाथाम्
मुद्येध्वम्
उत्तम
मुद्येय
मुद्येवहि
मुद्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मोदतु
मोदताम्
मोदन्तु
मध्यम
मोद
मोदतम्
मोदत
उत्तम
मोदानि
मोदाव
मोदाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मोदताम्
मोदेताम्
मोदन्ताम्
मध्यम
मोदस्व
मोदेथाम्
मोदध्वम्
उत्तम
मोदै
मोदावहै
मोदामहै
कर्मणि
एक
द्वि
बहु
प्रथम
मुद्यताम्
मुद्येताम्
मुद्यन्ताम्
मध्यम
मुद्यस्व
मुद्येथाम्
मुद्यध्वम्
उत्तम
मुद्यै
मुद्यावहै
मुद्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मोदिष्यति
मोदिष्यतः
मोदिष्यन्ति
मध्यम
मोदिष्यसि
मोदिष्यथः
मोदिष्यथ
उत्तम
मोदिष्यामि
मोदिष्यावः
मोदिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मोदिष्यते
मोदिष्येते
मोदिष्यन्ते
मध्यम
मोदिष्यसे
मोदिष्येथे
मोदिष्यध्वे
उत्तम
मोदिष्ये
मोदिष्यावहे
मोदिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मोदिता
मोदितारौ
मोदितारः
मध्यम
मोदितासि
मोदितास्थः
मोदितास्थ
उत्तम
मोदितास्मि
मोदितास्वः
मोदितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुमोद
मुमुदतुः
मुमुदुः
मध्यम
मुमोदिथ
मुमुदथुः
मुमुद
उत्तम
मुमोद
मुमुदिव
मुमुदिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मुमुदे
मुमुदाते
मुमुदिरे
मध्यम
मुमुदिषे
मुमुदाथे
मुमुदिध्वे
उत्तम
मुमुदे
मुमुदिवहे
मुमुदिमहे
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अमोदीत्
अमोदिष्टाम्
अमोदिषुः
मध्यम
अमोदीः
अमोदिष्टम्
अमोदिष्ट
उत्तम
अमोदिषम्
अमोदिष्व
अमोदिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अमोदिष्ट
अमोदिषाताम्
अमोदिषत
मध्यम
अमोदिष्ठाः
अमोदिषाथाम्
अमोदिध्वम्
उत्तम
अमोदिषि
अमोदिष्वहि
अमोदिष्महि
आगमाभावयुक्तलुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मोदीत्
मोदिष्टाम्
मोदिषुः
मध्यम
मोदीः
मोदिष्टम्
मोदिष्ट
उत्तम
मोदिषम्
मोदिष्व
मोदिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मोदिष्ट
मोदिषाताम्
मोदिषत
मध्यम
मोदिष्ठाः
मोदिषाथाम्
मोदिध्वम्
उत्तम
मोदिषि
मोदिष्वहि
मोदिष्महि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुद्यात्
मुद्यास्ताम्
मुद्यासुः
मध्यम
मुद्याः
मुद्यास्तम्
मुद्यास्त
उत्तम
मुद्यासम्
मुद्यास्व
मुद्यास्म
कृदन्त
क्त
मोदित
m.
n.
मोदिता
f.
क्त
मुदित
m.
n.
मुदिता
f.
क्तवतु
मुदितवत्
m.
n.
मुदितवती
f.
क्तवतु
मोदितवत्
m.
n.
मोदितवती
f.
शतृ
मोदत्
m.
n.
मोदन्ती
f.
शानच्
मोदमान
m.
n.
मोदमाना
f.
शानच् कर्मणि
मुद्यमान
m.
n.
मुद्यमाना
f.
लुडादेश पर
मोदिष्यत्
m.
n.
मोदिष्यन्ती
f.
लुडादेश आत्म
मोदिष्यमाण
m.
n.
मोदिष्यमाणा
f.
तव्य
मोदितव्य
m.
n.
मोदितव्या
f.
यत्
मोद्य
m.
n.
मोद्या
f.
अनीयर्
मोदनीय
m.
n.
मोदनीया
f.
लिडादेश पर
मुमुद्वस्
m.
n.
मुमुदुषी
f.
लिडादेश आत्म
मुमुदान
m.
n.
मुमुदाना
f.
अव्यय
तुमुन्
मोदितुम्
क्त्वा
मोदित्वा
क्त्वा
मुदित्वा
ल्यप्
॰मुद्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मोदयति
मोदयतः
मोदयन्ति
मध्यम
मोदयसि
मोदयथः
मोदयथ
उत्तम
मोदयामि
मोदयावः
मोदयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मोदयते
मोदयेते
मोदयन्ते
मध्यम
मोदयसे
मोदयेथे
मोदयध्वे
उत्तम
मोदये
मोदयावहे
मोदयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
मोद्यते
मोद्येते
मोद्यन्ते
मध्यम
मोद्यसे
मोद्येथे
मोद्यध्वे
उत्तम
मोद्ये
मोद्यावहे
मोद्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अमोदयत्
अमोदयताम्
अमोदयन्
मध्यम
अमोदयः
अमोदयतम्
अमोदयत
उत्तम
अमोदयम्
अमोदयाव
अमोदयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अमोदयत
अमोदयेताम्
अमोदयन्त
मध्यम
अमोदयथाः
अमोदयेथाम्
अमोदयध्वम्
उत्तम
अमोदये
अमोदयावहि
अमोदयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अमोद्यत
अमोद्येताम्
अमोद्यन्त
मध्यम
अमोद्यथाः
अमोद्येथाम्
अमोद्यध्वम्
उत्तम
अमोद्ये
अमोद्यावहि
अमोद्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मोदयेत्
मोदयेताम्
मोदयेयुः
मध्यम
मोदयेः
मोदयेतम्
मोदयेत
उत्तम
मोदयेयम्
मोदयेव
मोदयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मोदयेत
मोदयेयाताम्
मोदयेरन्
मध्यम
मोदयेथाः
मोदयेयाथाम्
मोदयेध्वम्
उत्तम
मोदयेय
मोदयेवहि
मोदयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
मोद्येत
मोद्येयाताम्
मोद्येरन्
मध्यम
मोद्येथाः
मोद्येयाथाम्
मोद्येध्वम्
उत्तम
मोद्येय
मोद्येवहि
मोद्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मोदयतु
मोदयताम्
मोदयन्तु
मध्यम
मोदय
मोदयतम्
मोदयत
उत्तम
मोदयानि
मोदयाव
मोदयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मोदयताम्
मोदयेताम्
मोदयन्ताम्
मध्यम
मोदयस्व
मोदयेथाम्
मोदयध्वम्
उत्तम
मोदयै
मोदयावहै
मोदयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
मोद्यताम्
मोद्येताम्
मोद्यन्ताम्
मध्यम
मोद्यस्व
मोद्येथाम्
मोद्यध्वम्
उत्तम
मोद्यै
मोद्यावहै
मोद्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मोदयिष्यति
मोदयिष्यतः
मोदयिष्यन्ति
मध्यम
मोदयिष्यसि
मोदयिष्यथः
मोदयिष्यथ
उत्तम
मोदयिष्यामि
मोदयिष्यावः
मोदयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मोदयिष्यते
मोदयिष्येते
मोदयिष्यन्ते
मध्यम
मोदयिष्यसे
मोदयिष्येथे
मोदयिष्यध्वे
उत्तम
मोदयिष्ये
मोदयिष्यावहे
मोदयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मोदयिता
मोदयितारौ
मोदयितारः
मध्यम
मोदयितासि
मोदयितास्थः
मोदयितास्थ
उत्तम
मोदयितास्मि
मोदयितास्वः
मोदयितास्मः
कृदन्त
क्त
मोदित
m.
n.
मोदिता
f.
क्तवतु
मोदितवत्
m.
n.
मोदितवती
f.
शतृ
मोदयत्
m.
n.
मोदयन्ती
f.
शानच्
मोदयमान
m.
n.
मोदयमाना
f.
शानच् कर्मणि
मोद्यमान
m.
n.
मोद्यमाना
f.
लुडादेश पर
मोदयिष्यत्
m.
n.
मोदयिष्यन्ती
f.
लुडादेश आत्म
मोदयिष्यमाण
m.
n.
मोदयिष्यमाणा
f.
यत्
मोद्य
m.
n.
मोद्या
f.
अनीयर्
मोदनीय
m.
n.
मोदनीया
f.
तव्य
मोदयितव्य
m.
n.
मोदयितव्या
f.
अव्यय
तुमुन्
मोदयितुम्
क्त्वा
मोदयित्वा
ल्यप्
॰मोद्य
लिट्
मोदयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025