तिङन्तावली मुच्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममुञ्चति मुञ्चतः मुञ्चन्ति
मध्यममुञ्चसि मुञ्चथः मुञ्चथ
उत्तममुञ्चामि मुञ्चावः मुञ्चामः


आत्मनेपदेएकद्विबहु
प्रथममुञ्चते मुञ्चेते मुञ्चन्ते
मध्यममुञ्चसे मुञ्चेथे मुञ्चध्वे
उत्तममुञ्चे मुञ्चावहे मुञ्चामहे


कर्मणिएकद्विबहु
प्रथममुच्यते मुच्येते मुच्यन्ते
मध्यममुच्यसे मुच्येथे मुच्यध्वे
उत्तममुच्ये मुच्यावहे मुच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमुञ्चत् अमुञ्चताम् अमुञ्चन्
मध्यमअमुञ्चः अमुञ्चतम् अमुञ्चत
उत्तमअमुञ्चम् अमुञ्चाव अमुञ्चाम


आत्मनेपदेएकद्विबहु
प्रथमअमुञ्चत अमुञ्चेताम् अमुञ्चन्त
मध्यमअमुञ्चथाः अमुञ्चेथाम् अमुञ्चध्वम्
उत्तमअमुञ्चे अमुञ्चावहि अमुञ्चामहि


कर्मणिएकद्विबहु
प्रथमअमुच्यत अमुच्येताम् अमुच्यन्त
मध्यमअमुच्यथाः अमुच्येथाम् अमुच्यध्वम्
उत्तमअमुच्ये अमुच्यावहि अमुच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममुञ्चेत् मुञ्चेताम् मुञ्चेयुः
मध्यममुञ्चेः मुञ्चेतम् मुञ्चेत
उत्तममुञ्चेयम् मुञ्चेव मुञ्चेम


आत्मनेपदेएकद्विबहु
प्रथममुञ्चेत मुञ्चेयाताम् मुञ्चेरन्
मध्यममुञ्चेथाः मुञ्चेयाथाम् मुञ्चेध्वम्
उत्तममुञ्चेय मुञ्चेवहि मुञ्चेमहि


कर्मणिएकद्विबहु
प्रथममुच्येत मुच्येयाताम् मुच्येरन्
मध्यममुच्येथाः मुच्येयाथाम् मुच्येध्वम्
उत्तममुच्येय मुच्येवहि मुच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममुञ्चतु मुञ्चताम् मुञ्चन्तु
मध्यममुञ्च मुञ्चतम् मुञ्चत
उत्तममुञ्चानि मुञ्चाव मुञ्चाम


आत्मनेपदेएकद्विबहु
प्रथममुञ्चताम् मुञ्चेताम् मुञ्चन्ताम्
मध्यममुञ्चस्व मुञ्चेथाम् मुञ्चध्वम्
उत्तममुञ्चै मुञ्चावहै मुञ्चामहै


कर्मणिएकद्विबहु
प्रथममुच्यताम् मुच्येताम् मुच्यन्ताम्
मध्यममुच्यस्व मुच्येथाम् मुच्यध्वम्
उत्तममुच्यै मुच्यावहै मुच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममोक्ष्यति मोक्ष्यतः मोक्ष्यन्ति
मध्यममोक्ष्यसि मोक्ष्यथः मोक्ष्यथ
उत्तममोक्ष्यामि मोक्ष्यावः मोक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथममोक्ष्यते मोक्ष्येते मोक्ष्यन्ते
मध्यममोक्ष्यसे मोक्ष्येथे मोक्ष्यध्वे
उत्तममोक्ष्ये मोक्ष्यावहे मोक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममोक्ता मोक्तारौ मोक्तारः
मध्यममोक्तासि मोक्तास्थः मोक्तास्थ
उत्तममोक्तास्मि मोक्तास्वः मोक्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथममुमोच मुमुचतुः मुमुचुः
मध्यममुमोचिथ मुमुचथुः मुमुच
उत्तममुमोच मुमुचिव मुमुचिम


आत्मनेपदेएकद्विबहु
प्रथममुमुचे मुमुचाते मुमुचिरे
मध्यममुमुचिषे मुमुचाथे मुमुचिध्वे
उत्तममुमुचे मुमुचिवहे मुमुचिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअमोक् अमूमुचत् अमुचत् अमूमुचताम् अमुचताम् अमुक्ताम् अमूमुचन् अमुचन् अमुचन्
मध्यमअमोक् अमूमुचः अमुचः अमूमुचतम् अमुचतम् अमुक्तम् अमूमुचत अमुचत अमुक्त
उत्तमअमोचम् अमूमुचम् अमुचम् अमूमुचाव अमुच्व अमुचाव अमूमुचाम अमुच्म अमुचाम


आत्मनेपदेएकद्विबहु
प्रथमअमूमुचत अमुचत अमूमुचेताम् अमुचेताम् अमूमुचन्त अमुचन्त
मध्यमअमूमुचथाः अमुचथाः अमूमुचेथाम् अमुचेथाम् अमूमुचध्वम् अमुचध्वम्
उत्तमअमूमुचे अमुचे अमूमुचावहि अमुचावहि अमूमुचामहि अमुचामहि


कर्मणिएकद्विबहु
प्रथमअमोचि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममुच्यात् मुच्यास्ताम् मुच्यासुः
मध्यममुच्याः मुच्यास्तम् मुच्यास्त
उत्तममुच्यासम् मुच्यास्व मुच्यास्म


आत्मनेपदेएकद्विबहु
प्रथम
मध्यम
उत्तममुक्षीय

कृदन्त

क्त
मुक्त m. n. मुक्ता f.

क्तवतु
मुक्तवत् m. n. मुक्तवती f.

शतृ
मुञ्चत् m. n. मुञ्चन्ती f.

शानच्
मुञ्चान m. n. मुञ्चाना f.

शानच् कर्मणि
मुच्यमान m. n. मुच्यमाना f.

लुडादेश पर
मोक्ष्यत् m. n. मोक्ष्यन्ती f.

लुडादेश आत्म
मोक्ष्यमाण m. n. मोक्ष्यमाणा f.

तव्य
मोक्तव्य m. n. मोक्तव्या f.

यत्
मोक्य m. n. मोक्या f.

अनीयर्
मोचनीय m. n. मोचनीया f.

लिडादेश पर
मुमुच्वस् m. n. मुमुचुषी f.

लिडादेश आत्म
मुमुचान m. n. मुमुचाना f.

अव्यय

तुमुन्
मोक्तुम्

क्त्वा
मुक्त्वा

ल्यप्
॰मुच्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममोचयति मोचयतः मोचयन्ति
मध्यममोचयसि मोचयथः मोचयथ
उत्तममोचयामि मोचयावः मोचयामः


आत्मनेपदेएकद्विबहु
प्रथममोचयते मोचयेते मोचयन्ते
मध्यममोचयसे मोचयेथे मोचयध्वे
उत्तममोचये मोचयावहे मोचयामहे


कर्मणिएकद्विबहु
प्रथममोच्यते मोच्येते मोच्यन्ते
मध्यममोच्यसे मोच्येथे मोच्यध्वे
उत्तममोच्ये मोच्यावहे मोच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमोचयत् अमोचयताम् अमोचयन्
मध्यमअमोचयः अमोचयतम् अमोचयत
उत्तमअमोचयम् अमोचयाव अमोचयाम


आत्मनेपदेएकद्विबहु
प्रथमअमोचयत अमोचयेताम् अमोचयन्त
मध्यमअमोचयथाः अमोचयेथाम् अमोचयध्वम्
उत्तमअमोचये अमोचयावहि अमोचयामहि


कर्मणिएकद्विबहु
प्रथमअमोच्यत अमोच्येताम् अमोच्यन्त
मध्यमअमोच्यथाः अमोच्येथाम् अमोच्यध्वम्
उत्तमअमोच्ये अमोच्यावहि अमोच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममोचयेत् मोचयेताम् मोचयेयुः
मध्यममोचयेः मोचयेतम् मोचयेत
उत्तममोचयेयम् मोचयेव मोचयेम


आत्मनेपदेएकद्विबहु
प्रथममोचयेत मोचयेयाताम् मोचयेरन्
मध्यममोचयेथाः मोचयेयाथाम् मोचयेध्वम्
उत्तममोचयेय मोचयेवहि मोचयेमहि


कर्मणिएकद्विबहु
प्रथममोच्येत मोच्येयाताम् मोच्येरन्
मध्यममोच्येथाः मोच्येयाथाम् मोच्येध्वम्
उत्तममोच्येय मोच्येवहि मोच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममोचयतु मोचयताम् मोचयन्तु
मध्यममोचय मोचयतम् मोचयत
उत्तममोचयानि मोचयाव मोचयाम


आत्मनेपदेएकद्विबहु
प्रथममोचयताम् मोचयेताम् मोचयन्ताम्
मध्यममोचयस्व मोचयेथाम् मोचयध्वम्
उत्तममोचयै मोचयावहै मोचयामहै


कर्मणिएकद्विबहु
प्रथममोच्यताम् मोच्येताम् मोच्यन्ताम्
मध्यममोच्यस्व मोच्येथाम् मोच्यध्वम्
उत्तममोच्यै मोच्यावहै मोच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममोचयिष्यति मोचयिष्यतः मोचयिष्यन्ति
मध्यममोचयिष्यसि मोचयिष्यथः मोचयिष्यथ
उत्तममोचयिष्यामि मोचयिष्यावः मोचयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममोचयिष्यते मोचयिष्येते मोचयिष्यन्ते
मध्यममोचयिष्यसे मोचयिष्येथे मोचयिष्यध्वे
उत्तममोचयिष्ये मोचयिष्यावहे मोचयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममोचयिता मोचयितारौ मोचयितारः
मध्यममोचयितासि मोचयितास्थः मोचयितास्थ
उत्तममोचयितास्मि मोचयितास्वः मोचयितास्मः

कृदन्त

क्त
मोचित m. n. मोचिता f.

क्तवतु
मोचितवत् m. n. मोचितवती f.

शतृ
मोचयत् m. n. मोचयन्ती f.

शानच्
मोचयमान m. n. मोचयमाना f.

शानच् कर्मणि
मोच्यमान m. n. मोच्यमाना f.

लुडादेश पर
मोचयिष्यत् m. n. मोचयिष्यन्ती f.

लुडादेश आत्म
मोचयिष्यमाण m. n. मोचयिष्यमाणा f.

यत्
मोच्य m. n. मोच्या f.

अनीयर्
मोचनीय m. n. मोचनीया f.

तव्य
मोचयितव्य m. n. मोचयितव्या f.

अव्यय

तुमुन्
मोचितुम्

तुमुन्
मोचयितुम्

क्त्वा
मोचयित्वा

ल्यप्
॰मोच्य

लिट्
मोचयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथममुमुक्षति मुमुक्षतः मुमुक्षन्ति
मध्यममुमुक्षसि मुमुक्षथः मुमुक्षथ
उत्तममुमुक्षामि मुमुक्षावः मुमुक्षामः


कर्मणिएकद्विबहु
प्रथममुमुक्ष्यते मुमुक्ष्येते मुमुक्ष्यन्ते
मध्यममुमुक्ष्यसे मुमुक्ष्येथे मुमुक्ष्यध्वे
उत्तममुमुक्ष्ये मुमुक्ष्यावहे मुमुक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमुमुक्षत् अमुमुक्षताम् अमुमुक्षन्
मध्यमअमुमुक्षः अमुमुक्षतम् अमुमुक्षत
उत्तमअमुमुक्षम् अमुमुक्षाव अमुमुक्षाम


कर्मणिएकद्विबहु
प्रथमअमुमुक्ष्यत अमुमुक्ष्येताम् अमुमुक्ष्यन्त
मध्यमअमुमुक्ष्यथाः अमुमुक्ष्येथाम् अमुमुक्ष्यध्वम्
उत्तमअमुमुक्ष्ये अमुमुक्ष्यावहि अमुमुक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममुमुक्षेत् मुमुक्षेताम् मुमुक्षेयुः
मध्यममुमुक्षेः मुमुक्षेतम् मुमुक्षेत
उत्तममुमुक्षेयम् मुमुक्षेव मुमुक्षेम


कर्मणिएकद्विबहु
प्रथममुमुक्ष्येत मुमुक्ष्येयाताम् मुमुक्ष्येरन्
मध्यममुमुक्ष्येथाः मुमुक्ष्येयाथाम् मुमुक्ष्येध्वम्
उत्तममुमुक्ष्येय मुमुक्ष्येवहि मुमुक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममुमुक्षतु मुमुक्षताम् मुमुक्षन्तु
मध्यममुमुक्ष मुमुक्षतम् मुमुक्षत
उत्तममुमुक्षाणि मुमुक्षाव मुमुक्षाम


कर्मणिएकद्विबहु
प्रथममुमुक्ष्यताम् मुमुक्ष्येताम् मुमुक्ष्यन्ताम्
मध्यममुमुक्ष्यस्व मुमुक्ष्येथाम् मुमुक्ष्यध्वम्
उत्तममुमुक्ष्यै मुमुक्ष्यावहै मुमुक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममुमुक्ष्यति मुमुक्ष्यतः मुमुक्ष्यन्ति
मध्यममुमुक्ष्यसि मुमुक्ष्यथः मुमुक्ष्यथ
उत्तममुमुक्ष्यामि मुमुक्ष्यावः मुमुक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथममुमुक्षिता मुमुक्षितारौ मुमुक्षितारः
मध्यममुमुक्षितासि मुमुक्षितास्थः मुमुक्षितास्थ
उत्तममुमुक्षितास्मि मुमुक्षितास्वः मुमुक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथममुमुमुक्ष मुमुमुक्षतुः मुमुमुक्षुः
मध्यममुमुमुक्षिथ मुमुमुक्षथुः मुमुमुक्ष
उत्तममुमुमुक्ष मुमुमुक्षिव मुमुमुक्षिम

कृदन्त

क्त
मुमुक्षित m. n. मुमुक्षिता f.

क्तवतु
मुमुक्षितवत् m. n. मुमुक्षितवती f.

शतृ
मुमुक्षत् m. n. मुमुक्षन्ती f.

शानच् कर्मणि
मुमुक्ष्यमाण m. n. मुमुक्ष्यमाणा f.

लुडादेश पर
मुमुक्ष्यत् m. n. मुमुक्ष्यन्ती f.

अनीयर्
मुमुक्षणीय m. n. मुमुक्षणीया f.

यत्
मुमुक्ष्य m. n. मुमुक्ष्या f.

तव्य
मुमुक्षितव्य m. n. मुमुक्षितव्या f.

लिडादेश पर
मुमुमुक्ष्वस् m. n. मुमुमुक्षुषी f.

अव्यय

तुमुन्
मुमुक्षितुम्

क्त्वा
मुमुक्षित्वा

ल्यप्
॰मुमुक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria