तिङन्तावली ?मुण्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुणति
मुणतः
मुणन्ति
मध्यम
मुणसि
मुणथः
मुणथ
उत्तम
मुणामि
मुणावः
मुणामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मुणते
मुणेते
मुणन्ते
मध्यम
मुणसे
मुणेथे
मुणध्वे
उत्तम
मुणे
मुणावहे
मुणामहे
कर्मणि
एक
द्वि
बहु
प्रथम
मुण्यते
मुण्येते
मुण्यन्ते
मध्यम
मुण्यसे
मुण्येथे
मुण्यध्वे
उत्तम
मुण्ये
मुण्यावहे
मुण्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अमुणत्
अमुणताम्
अमुणन्
मध्यम
अमुणः
अमुणतम्
अमुणत
उत्तम
अमुणम्
अमुणाव
अमुणाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अमुणत
अमुणेताम्
अमुणन्त
मध्यम
अमुणथाः
अमुणेथाम्
अमुणध्वम्
उत्तम
अमुणे
अमुणावहि
अमुणामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अमुण्यत
अमुण्येताम्
अमुण्यन्त
मध्यम
अमुण्यथाः
अमुण्येथाम्
अमुण्यध्वम्
उत्तम
अमुण्ये
अमुण्यावहि
अमुण्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुणेत्
मुणेताम्
मुणेयुः
मध्यम
मुणेः
मुणेतम्
मुणेत
उत्तम
मुणेयम्
मुणेव
मुणेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मुणेत
मुणेयाताम्
मुणेरन्
मध्यम
मुणेथाः
मुणेयाथाम्
मुणेध्वम्
उत्तम
मुणेय
मुणेवहि
मुणेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
मुण्येत
मुण्येयाताम्
मुण्येरन्
मध्यम
मुण्येथाः
मुण्येयाथाम्
मुण्येध्वम्
उत्तम
मुण्येय
मुण्येवहि
मुण्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुणतु
मुणताम्
मुणन्तु
मध्यम
मुण
मुणतम्
मुणत
उत्तम
मुणानि
मुणाव
मुणाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मुणताम्
मुणेताम्
मुणन्ताम्
मध्यम
मुणस्व
मुणेथाम्
मुणध्वम्
उत्तम
मुणै
मुणावहै
मुणामहै
कर्मणि
एक
द्वि
बहु
प्रथम
मुण्यताम्
मुण्येताम्
मुण्यन्ताम्
मध्यम
मुण्यस्व
मुण्येथाम्
मुण्यध्वम्
उत्तम
मुण्यै
मुण्यावहै
मुण्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मोणिष्यति
मोणिष्यतः
मोणिष्यन्ति
मध्यम
मोणिष्यसि
मोणिष्यथः
मोणिष्यथ
उत्तम
मोणिष्यामि
मोणिष्यावः
मोणिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मोणिष्यते
मोणिष्येते
मोणिष्यन्ते
मध्यम
मोणिष्यसे
मोणिष्येथे
मोणिष्यध्वे
उत्तम
मोणिष्ये
मोणिष्यावहे
मोणिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मोणिता
मोणितारौ
मोणितारः
मध्यम
मोणितासि
मोणितास्थः
मोणितास्थ
उत्तम
मोणितास्मि
मोणितास्वः
मोणितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुमोण
मुमुणतुः
मुमुणुः
मध्यम
मुमोणिथ
मुमुणथुः
मुमुण
उत्तम
मुमोण
मुमुणिव
मुमुणिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मुमुणे
मुमुणाते
मुमुणिरे
मध्यम
मुमुणिषे
मुमुणाथे
मुमुणिध्वे
उत्तम
मुमुणे
मुमुणिवहे
मुमुणिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुण्यात्
मुण्यास्ताम्
मुण्यासुः
मध्यम
मुण्याः
मुण्यास्तम्
मुण्यास्त
उत्तम
मुण्यासम्
मुण्यास्व
मुण्यास्म
कृदन्त
क्त
मुण्त
m.
n.
मुण्ता
f.
क्तवतु
मुण्तवत्
m.
n.
मुण्तवती
f.
शतृ
मुणत्
m.
n.
मुणन्ती
f.
शानच्
मुणमान
m.
n.
मुणमाना
f.
शानच् कर्मणि
मुण्यमान
m.
n.
मुण्यमाना
f.
लुडादेश पर
मोणिष्यत्
m.
n.
मोणिष्यन्ती
f.
लुडादेश आत्म
मोणिष्यमाण
m.
n.
मोणिष्यमाणा
f.
तव्य
मोणितव्य
m.
n.
मोणितव्या
f.
यत्
मोण्य
m.
n.
मोण्या
f.
अनीयर्
मोणनीय
m.
n.
मोणनीया
f.
लिडादेश पर
मुमुण्वस्
m.
n.
मुमुणुषी
f.
लिडादेश आत्म
मुमुणान
m.
n.
मुमुणाना
f.
अव्यय
तुमुन्
मोणितुम्
क्त्वा
मुण्त्वा
ल्यप्
॰मुण्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025