तिङन्तावली ?मुण्ड्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुण्डति
मुण्डतः
मुण्डन्ति
मध्यम
मुण्डसि
मुण्डथः
मुण्डथ
उत्तम
मुण्डामि
मुण्डावः
मुण्डामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मुण्डते
मुण्डेते
मुण्डन्ते
मध्यम
मुण्डसे
मुण्डेथे
मुण्डध्वे
उत्तम
मुण्डे
मुण्डावहे
मुण्डामहे
कर्मणि
एक
द्वि
बहु
प्रथम
मुण्ड्यते
मुण्ड्येते
मुण्ड्यन्ते
मध्यम
मुण्ड्यसे
मुण्ड्येथे
मुण्ड्यध्वे
उत्तम
मुण्ड्ये
मुण्ड्यावहे
मुण्ड्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अमुण्डत्
अमुण्डताम्
अमुण्डन्
मध्यम
अमुण्डः
अमुण्डतम्
अमुण्डत
उत्तम
अमुण्डम्
अमुण्डाव
अमुण्डाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अमुण्डत
अमुण्डेताम्
अमुण्डन्त
मध्यम
अमुण्डथाः
अमुण्डेथाम्
अमुण्डध्वम्
उत्तम
अमुण्डे
अमुण्डावहि
अमुण्डामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अमुण्ड्यत
अमुण्ड्येताम्
अमुण्ड्यन्त
मध्यम
अमुण्ड्यथाः
अमुण्ड्येथाम्
अमुण्ड्यध्वम्
उत्तम
अमुण्ड्ये
अमुण्ड्यावहि
अमुण्ड्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुण्डेत्
मुण्डेताम्
मुण्डेयुः
मध्यम
मुण्डेः
मुण्डेतम्
मुण्डेत
उत्तम
मुण्डेयम्
मुण्डेव
मुण्डेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मुण्डेत
मुण्डेयाताम्
मुण्डेरन्
मध्यम
मुण्डेथाः
मुण्डेयाथाम्
मुण्डेध्वम्
उत्तम
मुण्डेय
मुण्डेवहि
मुण्डेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
मुण्ड्येत
मुण्ड्येयाताम्
मुण्ड्येरन्
मध्यम
मुण्ड्येथाः
मुण्ड्येयाथाम्
मुण्ड्येध्वम्
उत्तम
मुण्ड्येय
मुण्ड्येवहि
मुण्ड्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुण्डतु
मुण्डताम्
मुण्डन्तु
मध्यम
मुण्ड
मुण्डतम्
मुण्डत
उत्तम
मुण्डानि
मुण्डाव
मुण्डाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मुण्डताम्
मुण्डेताम्
मुण्डन्ताम्
मध्यम
मुण्डस्व
मुण्डेथाम्
मुण्डध्वम्
उत्तम
मुण्डै
मुण्डावहै
मुण्डामहै
कर्मणि
एक
द्वि
बहु
प्रथम
मुण्ड्यताम्
मुण्ड्येताम्
मुण्ड्यन्ताम्
मध्यम
मुण्ड्यस्व
मुण्ड्येथाम्
मुण्ड्यध्वम्
उत्तम
मुण्ड्यै
मुण्ड्यावहै
मुण्ड्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुण्डिष्यति
मुण्डिष्यतः
मुण्डिष्यन्ति
मध्यम
मुण्डिष्यसि
मुण्डिष्यथः
मुण्डिष्यथ
उत्तम
मुण्डिष्यामि
मुण्डिष्यावः
मुण्डिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मुण्डिष्यते
मुण्डिष्येते
मुण्डिष्यन्ते
मध्यम
मुण्डिष्यसे
मुण्डिष्येथे
मुण्डिष्यध्वे
उत्तम
मुण्डिष्ये
मुण्डिष्यावहे
मुण्डिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुण्डिता
मुण्डितारौ
मुण्डितारः
मध्यम
मुण्डितासि
मुण्डितास्थः
मुण्डितास्थ
उत्तम
मुण्डितास्मि
मुण्डितास्वः
मुण्डितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुमुण्ड
मुमुण्डतुः
मुमुण्डुः
मध्यम
मुमुण्डिथ
मुमुण्डथुः
मुमुण्ड
उत्तम
मुमुण्ड
मुमुण्डिव
मुमुण्डिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मुमुण्डे
मुमुण्डाते
मुमुण्डिरे
मध्यम
मुमुण्डिषे
मुमुण्डाथे
मुमुण्डिध्वे
उत्तम
मुमुण्डे
मुमुण्डिवहे
मुमुण्डिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुण्ड्यात्
मुण्ड्यास्ताम्
मुण्ड्यासुः
मध्यम
मुण्ड्याः
मुण्ड्यास्तम्
मुण्ड्यास्त
उत्तम
मुण्ड्यासम्
मुण्ड्यास्व
मुण्ड्यास्म
कृदन्त
क्त
मुण्डित
m.
n.
मुण्डिता
f.
क्तवतु
मुण्डितवत्
m.
n.
मुण्डितवती
f.
शतृ
मुण्डत्
m.
n.
मुण्डन्ती
f.
शानच्
मुण्डमान
m.
n.
मुण्डमाना
f.
शानच् कर्मणि
मुण्ड्यमान
m.
n.
मुण्ड्यमाना
f.
लुडादेश पर
मुण्डिष्यत्
m.
n.
मुण्डिष्यन्ती
f.
लुडादेश आत्म
मुण्डिष्यमाण
m.
n.
मुण्डिष्यमाणा
f.
तव्य
मुण्डितव्य
m.
n.
मुण्डितव्या
f.
यत्
मुण्ड्य
m.
n.
मुण्ड्या
f.
अनीयर्
मुण्डनीय
m.
n.
मुण्डनीया
f.
लिडादेश पर
मुमुण्ड्वस्
m.
n.
मुमुण्डुषी
f.
लिडादेश आत्म
मुमुण्डान
m.
n.
मुमुण्डाना
f.
अव्यय
तुमुन्
मुण्डितुम्
क्त्वा
मुण्डित्वा
ल्यप्
॰मुण्ड्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025