तिङन्तावली मोक्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममोक्षयति मोक्षयतः मोक्षयन्ति
मध्यममोक्षयसि मोक्षयथः मोक्षयथ
उत्तममोक्षयामि मोक्षयावः मोक्षयामः


कर्मणिएकद्विबहु
प्रथममोक्ष्यते मोक्ष्येते मोक्ष्यन्ते
मध्यममोक्ष्यसे मोक्ष्येथे मोक्ष्यध्वे
उत्तममोक्ष्ये मोक्ष्यावहे मोक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमोक्षयत् अमोक्षयताम् अमोक्षयन्
मध्यमअमोक्षयः अमोक्षयतम् अमोक्षयत
उत्तमअमोक्षयम् अमोक्षयाव अमोक्षयाम


कर्मणिएकद्विबहु
प्रथमअमोक्ष्यत अमोक्ष्येताम् अमोक्ष्यन्त
मध्यमअमोक्ष्यथाः अमोक्ष्येथाम् अमोक्ष्यध्वम्
उत्तमअमोक्ष्ये अमोक्ष्यावहि अमोक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममोक्षयेत् मोक्षयेताम् मोक्षयेयुः
मध्यममोक्षयेः मोक्षयेतम् मोक्षयेत
उत्तममोक्षयेयम् मोक्षयेव मोक्षयेम


कर्मणिएकद्विबहु
प्रथममोक्ष्येत मोक्ष्येयाताम् मोक्ष्येरन्
मध्यममोक्ष्येथाः मोक्ष्येयाथाम् मोक्ष्येध्वम्
उत्तममोक्ष्येय मोक्ष्येवहि मोक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममोक्षयतु मोक्षयताम् मोक्षयन्तु
मध्यममोक्षय मोक्षयतम् मोक्षयत
उत्तममोक्षयाणि मोक्षयाव मोक्षयाम


कर्मणिएकद्विबहु
प्रथममोक्ष्यताम् मोक्ष्येताम् मोक्ष्यन्ताम्
मध्यममोक्ष्यस्व मोक्ष्येथाम् मोक्ष्यध्वम्
उत्तममोक्ष्यै मोक्ष्यावहै मोक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममोक्षयिष्यति मोक्षयिष्यतः मोक्षयिष्यन्ति
मध्यममोक्षयिष्यसि मोक्षयिष्यथः मोक्षयिष्यथ
उत्तममोक्षयिष्यामि मोक्षयिष्यावः मोक्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममोक्षयिष्यते मोक्षयिष्येते मोक्षयिष्यन्ते
मध्यममोक्षयिष्यसे मोक्षयिष्येथे मोक्षयिष्यध्वे
उत्तममोक्षयिष्ये मोक्षयिष्यावहे मोक्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममोक्षयिता मोक्षयितारौ मोक्षयितारः
मध्यममोक्षयितासि मोक्षयितास्थः मोक्षयितास्थ
उत्तममोक्षयितास्मि मोक्षयितास्वः मोक्षयितास्मः

कृदन्त

क्त
मोक्षित m. n. मोक्षिता f.

क्तवतु
मोक्षितवत् m. n. मोक्षितवती f.

शतृ
मोक्षयत् m. n. मोक्षयन्ती f.

शानच् कर्मणि
मोक्ष्यमाण m. n. मोक्ष्यमाणा f.

लुडादेश पर
मोक्षयिष्यत् m. n. मोक्षयिष्यन्ती f.

लुडादेश आत्म
मोक्षयिष्यमाण m. n. मोक्षयिष्यमाणा f.

तव्य
मोक्षयितव्य m. n. मोक्षयितव्या f.

यत्
मोक्ष्य m. n. मोक्ष्या f.

अनीयर्
मोक्षणीय m. n. मोक्षणीया f.

अव्यय

तुमुन्
मोक्षयितुम्

क्त्वा
मोक्षयित्वा

ल्यप्
॰मोक्ष्य

लिट्
मोक्षयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria