Conjugation tables of mil

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmilāmi milāvaḥ milāmaḥ
Secondmilasi milathaḥ milatha
Thirdmilati milataḥ milanti


MiddleSingularDualPlural
Firstmile milāvahe milāmahe
Secondmilase milethe miladhve
Thirdmilate milete milante


PassiveSingularDualPlural
Firstmilye milyāvahe milyāmahe
Secondmilyase milyethe milyadhve
Thirdmilyate milyete milyante


Imperfect

ActiveSingularDualPlural
Firstamilam amilāva amilāma
Secondamilaḥ amilatam amilata
Thirdamilat amilatām amilan


MiddleSingularDualPlural
Firstamile amilāvahi amilāmahi
Secondamilathāḥ amilethām amiladhvam
Thirdamilata amiletām amilanta


PassiveSingularDualPlural
Firstamilye amilyāvahi amilyāmahi
Secondamilyathāḥ amilyethām amilyadhvam
Thirdamilyata amilyetām amilyanta


Optative

ActiveSingularDualPlural
Firstmileyam mileva milema
Secondmileḥ miletam mileta
Thirdmilet miletām mileyuḥ


MiddleSingularDualPlural
Firstmileya milevahi milemahi
Secondmilethāḥ mileyāthām miledhvam
Thirdmileta mileyātām mileran


PassiveSingularDualPlural
Firstmilyeya milyevahi milyemahi
Secondmilyethāḥ milyeyāthām milyedhvam
Thirdmilyeta milyeyātām milyeran


Imperative

ActiveSingularDualPlural
Firstmilāni milāva milāma
Secondmila milatam milata
Thirdmilatu milatām milantu


MiddleSingularDualPlural
Firstmilai milāvahai milāmahai
Secondmilasva milethām miladhvam
Thirdmilatām miletām milantām


PassiveSingularDualPlural
Firstmilyai milyāvahai milyāmahai
Secondmilyasva milyethām milyadhvam
Thirdmilyatām milyetām milyantām


Future

ActiveSingularDualPlural
Firstmeliṣyāmi miliṣyāmi meliṣyāvaḥ miliṣyāvaḥ meliṣyāmaḥ miliṣyāmaḥ
Secondmeliṣyasi miliṣyasi meliṣyathaḥ miliṣyathaḥ meliṣyatha miliṣyatha
Thirdmeliṣyati miliṣyati meliṣyataḥ miliṣyataḥ meliṣyanti miliṣyanti


MiddleSingularDualPlural
Firstmeliṣye miliṣye meliṣyāvahe miliṣyāvahe meliṣyāmahe miliṣyāmahe
Secondmeliṣyase miliṣyase meliṣyethe miliṣyethe meliṣyadhve miliṣyadhve
Thirdmeliṣyate miliṣyate meliṣyete miliṣyete meliṣyante miliṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmelitāsmi melitāsvaḥ melitāsmaḥ
Secondmelitāsi melitāsthaḥ melitāstha
Thirdmelitā melitārau melitāraḥ


Perfect

ActiveSingularDualPlural
Firstmimela mimiliva mimilima
Secondmimelitha mimilathuḥ mimila
Thirdmimela mimilatuḥ mimiluḥ


MiddleSingularDualPlural
Firstmimile mimilivahe mimilimahe
Secondmimiliṣe mimilāthe mimilidhve
Thirdmimile mimilāte mimilire


Benedictive

ActiveSingularDualPlural
Firstmilyāsam milyāsva milyāsma
Secondmilyāḥ milyāstam milyāsta
Thirdmilyāt milyāstām milyāsuḥ

Participles

Past Passive Participle
milita m. n. militā f.

Past Active Participle
militavat m. n. militavatī f.

Present Active Participle
milat m. n. milantī f.

Present Middle Participle
milamāna m. n. milamānā f.

Present Passive Participle
milyamāna m. n. milyamānā f.

Future Active Participle
meliṣyat m. n. meliṣyantī f.

Future Active Participle
miliṣyat m. n. miliṣyantī f.

Future Middle Participle
miliṣyamāṇa m. n. miliṣyamāṇā f.

Future Middle Participle
meliṣyamāṇa m. n. meliṣyamāṇā f.

Future Passive Participle
melitavya m. n. melitavyā f.

Future Passive Participle
melya m. n. melyā f.

Future Passive Participle
melanīya m. n. melanīyā f.

Perfect Active Participle
mimilvas m. n. mimiluṣī f.

Perfect Middle Participle
mimilāna m. n. mimilānā f.

Indeclinable forms

Infinitive
melitum

Absolutive
melitvā

Absolutive
militvā

Absolutive
-milya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmelāpayāmi melayāmi melāpayāvaḥ melayāvaḥ melāpayāmaḥ melayāmaḥ
Secondmelāpayasi melayasi melāpayathaḥ melayathaḥ melāpayatha melayatha
Thirdmelāpayati melayati melāpayataḥ melayataḥ melāpayanti melayanti


MiddleSingularDualPlural
Firstmelāpaye melaye melāpayāvahe melayāvahe melāpayāmahe melayāmahe
Secondmelāpayase melayase melāpayethe melayethe melāpayadhve melayadhve
Thirdmelāpayate melayate melāpayete melayete melāpayante melayante


PassiveSingularDualPlural
Firstmelye melāpye melyāvahe melāpyāvahe melyāmahe melāpyāmahe
Secondmelyase melāpyase melyethe melāpyethe melyadhve melāpyadhve
Thirdmelyate melāpyate melyete melāpyete melyante melāpyante


Imperfect

ActiveSingularDualPlural
Firstamelāpayam amelayam amelāpayāva amelayāva amelāpayāma amelayāma
Secondamelāpayaḥ amelayaḥ amelāpayatam amelayatam amelāpayata amelayata
Thirdamelāpayat amelayat amelāpayatām amelayatām amelāpayan amelayan


MiddleSingularDualPlural
Firstamelāpaye amelaye amelāpayāvahi amelayāvahi amelāpayāmahi amelayāmahi
Secondamelāpayathāḥ amelayathāḥ amelāpayethām amelayethām amelāpayadhvam amelayadhvam
Thirdamelāpayata amelayata amelāpayetām amelayetām amelāpayanta amelayanta


PassiveSingularDualPlural
Firstamelye amelāpye amelyāvahi amelāpyāvahi amelyāmahi amelāpyāmahi
Secondamelyathāḥ amelāpyathāḥ amelyethām amelāpyethām amelyadhvam amelāpyadhvam
Thirdamelyata amelāpyata amelyetām amelāpyetām amelyanta amelāpyanta


Optative

ActiveSingularDualPlural
Firstmelāpayeyam melayeyam melāpayeva melayeva melāpayema melayema
Secondmelāpayeḥ melayeḥ melāpayetam melayetam melāpayeta melayeta
Thirdmelāpayet melayet melāpayetām melayetām melāpayeyuḥ melayeyuḥ


MiddleSingularDualPlural
Firstmelāpayeya melayeya melāpayevahi melayevahi melāpayemahi melayemahi
Secondmelāpayethāḥ melayethāḥ melāpayeyāthām melayeyāthām melāpayedhvam melayedhvam
Thirdmelāpayeta melayeta melāpayeyātām melayeyātām melāpayeran melayeran


PassiveSingularDualPlural
Firstmelyeya melāpyeya melyevahi melāpyevahi melyemahi melāpyemahi
Secondmelyethāḥ melāpyethāḥ melyeyāthām melāpyeyāthām melyedhvam melāpyedhvam
Thirdmelyeta melāpyeta melyeyātām melāpyeyātām melyeran melāpyeran


Imperative

ActiveSingularDualPlural
Firstmelāpayāni melayāni melāpayāva melayāva melāpayāma melayāma
Secondmelāpaya melaya melāpayatam melayatam melāpayata melayata
Thirdmelāpayatu melayatu melāpayatām melayatām melāpayantu melayantu


MiddleSingularDualPlural
Firstmelāpayai melayai melāpayāvahai melayāvahai melāpayāmahai melayāmahai
Secondmelāpayasva melayasva melāpayethām melayethām melāpayadhvam melayadhvam
Thirdmelāpayatām melayatām melāpayetām melayetām melāpayantām melayantām


PassiveSingularDualPlural
Firstmelyai melāpyai melyāvahai melāpyāvahai melyāmahai melāpyāmahai
Secondmelyasva melāpyasva melyethām melāpyethām melyadhvam melāpyadhvam
Thirdmelyatām melāpyatām melyetām melāpyetām melyantām melāpyantām


Future

ActiveSingularDualPlural
Firstmelāpayiṣyāmi melayiṣyāmi melāpayiṣyāvaḥ melayiṣyāvaḥ melāpayiṣyāmaḥ melayiṣyāmaḥ
Secondmelāpayiṣyasi melayiṣyasi melāpayiṣyathaḥ melayiṣyathaḥ melāpayiṣyatha melayiṣyatha
Thirdmelāpayiṣyati melayiṣyati melāpayiṣyataḥ melayiṣyataḥ melāpayiṣyanti melayiṣyanti


MiddleSingularDualPlural
Firstmelāpayiṣye melayiṣye melāpayiṣyāvahe melayiṣyāvahe melāpayiṣyāmahe melayiṣyāmahe
Secondmelāpayiṣyase melayiṣyase melāpayiṣyethe melayiṣyethe melāpayiṣyadhve melayiṣyadhve
Thirdmelāpayiṣyate melayiṣyate melāpayiṣyete melayiṣyete melāpayiṣyante melayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmelāpayitāsmi melayitāsmi melāpayitāsvaḥ melayitāsvaḥ melāpayitāsmaḥ melayitāsmaḥ
Secondmelāpayitāsi melayitāsi melāpayitāsthaḥ melayitāsthaḥ melāpayitāstha melayitāstha
Thirdmelāpayitā melayitā melāpayitārau melayitārau melāpayitāraḥ melayitāraḥ

Participles

Past Passive Participle
melita m. n. melitā f.

Past Passive Participle
melāpita m. n. melāpitā f.

Past Active Participle
melāpitavat m. n. melāpitavatī f.

Past Active Participle
melitavat m. n. melitavatī f.

Present Active Participle
melayat m. n. melayantī f.

Present Active Participle
melāpayat m. n. melāpayantī f.

Present Middle Participle
melāpayamāna m. n. melāpayamānā f.

Present Middle Participle
melayamāna m. n. melayamānā f.

Present Passive Participle
melyamāna m. n. melyamānā f.

Present Passive Participle
melāpyamāna m. n. melāpyamānā f.

Future Active Participle
melāpayiṣyat m. n. melāpayiṣyantī f.

Future Active Participle
melayiṣyat m. n. melayiṣyantī f.

Future Middle Participle
melayiṣyamāṇa m. n. melayiṣyamāṇā f.

Future Middle Participle
melāpayiṣyamāṇa m. n. melāpayiṣyamāṇā f.

Future Passive Participle
melāpya m. n. melāpyā f.

Future Passive Participle
melāpanīya m. n. melāpanīyā f.

Future Passive Participle
melāpayitavya m. n. melāpayitavyā f.

Future Passive Participle
melya m. n. melyā f.

Future Passive Participle
melanīya m. n. melanīyā f.

Future Passive Participle
melayitavya m. n. melayitavyā f.

Indeclinable forms

Infinitive
melāpayitum

Infinitive
melayitum

Absolutive
melāpayitvā

Absolutive
melayitvā

Absolutive
-melya

Absolutive
-melāpya

Periphrastic Perfect
melāpayām

Periphrastic Perfect
melayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria