तिङन्तावली मिद्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथममेदते मेदेते मेदन्ते
मध्यममेदसे मेदेथे मेदध्वे
उत्तममेदे मेदावहे मेदामहे


कर्मणिएकद्विबहु
प्रथममिद्यते मिद्येते मिद्यन्ते
मध्यममिद्यसे मिद्येथे मिद्यध्वे
उत्तममिद्ये मिद्यावहे मिद्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअमेदत अमेदेताम् अमेदन्त
मध्यमअमेदथाः अमेदेथाम् अमेदध्वम्
उत्तमअमेदे अमेदावहि अमेदामहि


कर्मणिएकद्विबहु
प्रथमअमिद्यत अमिद्येताम् अमिद्यन्त
मध्यमअमिद्यथाः अमिद्येथाम् अमिद्यध्वम्
उत्तमअमिद्ये अमिद्यावहि अमिद्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथममेदेत मेदेयाताम् मेदेरन्
मध्यममेदेथाः मेदेयाथाम् मेदेध्वम्
उत्तममेदेय मेदेवहि मेदेमहि


कर्मणिएकद्विबहु
प्रथममिद्येत मिद्येयाताम् मिद्येरन्
मध्यममिद्येथाः मिद्येयाथाम् मिद्येध्वम्
उत्तममिद्येय मिद्येवहि मिद्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथममेदताम् मेदेताम् मेदन्ताम्
मध्यममेदस्व मेदेथाम् मेदध्वम्
उत्तममेदै मेदावहै मेदामहै


कर्मणिएकद्विबहु
प्रथममिद्यताम् मिद्येताम् मिद्यन्ताम्
मध्यममिद्यस्व मिद्येथाम् मिद्यध्वम्
उत्तममिद्यै मिद्यावहै मिद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममेदिष्यति मेदिष्यतः मेदिष्यन्ति
मध्यममेदिष्यसि मेदिष्यथः मेदिष्यथ
उत्तममेदिष्यामि मेदिष्यावः मेदिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममेदिष्यते मेदिष्येते मेदिष्यन्ते
मध्यममेदिष्यसे मेदिष्येथे मेदिष्यध्वे
उत्तममेदिष्ये मेदिष्यावहे मेदिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममेदिता मेदितारौ मेदितारः
मध्यममेदितासि मेदितास्थः मेदितास्थ
उत्तममेदितास्मि मेदितास्वः मेदितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथममिमेद मिमिदतुः मिमिदुः
मध्यममिमेदिथ मिमिदथुः मिमिद
उत्तममिमेद मिमिदिव मिमिदिम


आत्मनेपदेएकद्विबहु
प्रथममिमिदे मिमिदाते मिमिदिरे
मध्यममिमिदिषे मिमिदाथे मिमिदिध्वे
उत्तममिमिदे मिमिदिवहे मिमिदिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममिद्यात् मिद्यास्ताम् मिद्यासुः
मध्यममिद्याः मिद्यास्तम् मिद्यास्त
उत्तममिद्यासम् मिद्यास्व मिद्यास्म

कृदन्त

क्त
मिन्न m. n. मिन्ना f.

क्तवतु
मिन्नवत् m. n. मिन्नवती f.

शानच्
मेदमान m. n. मेदमाना f.

शानच् कर्मणि
मिद्यमान m. n. मिद्यमाना f.

लुडादेश पर
मेदिष्यत् m. n. मेदिष्यन्ती f.

लुडादेश आत्म
मेदिष्यमाण m. n. मेदिष्यमाणा f.

तव्य
मेदितव्य m. n. मेदितव्या f.

यत्
मेद्य m. n. मेद्या f.

अनीयर्
मेदनीय m. n. मेदनीया f.

लिडादेश पर
मिमिद्वस् m. n. मिमिदुषी f.

लिडादेश आत्म
मिमिदान m. n. मिमिदाना f.

अव्यय

तुमुन्
मेदितुम्

क्त्वा
मेदित्वा

क्त्वा
मिदित्वा

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममेदयति मेदयतः मेदयन्ति
मध्यममेदयसि मेदयथः मेदयथ
उत्तममेदयामि मेदयावः मेदयामः


आत्मनेपदेएकद्विबहु
प्रथममेदयते मेदयेते मेदयन्ते
मध्यममेदयसे मेदयेथे मेदयध्वे
उत्तममेदये मेदयावहे मेदयामहे


कर्मणिएकद्विबहु
प्रथममेद्यते मेद्येते मेद्यन्ते
मध्यममेद्यसे मेद्येथे मेद्यध्वे
उत्तममेद्ये मेद्यावहे मेद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमेदयत् अमेदयताम् अमेदयन्
मध्यमअमेदयः अमेदयतम् अमेदयत
उत्तमअमेदयम् अमेदयाव अमेदयाम


आत्मनेपदेएकद्विबहु
प्रथमअमेदयत अमेदयेताम् अमेदयन्त
मध्यमअमेदयथाः अमेदयेथाम् अमेदयध्वम्
उत्तमअमेदये अमेदयावहि अमेदयामहि


कर्मणिएकद्विबहु
प्रथमअमेद्यत अमेद्येताम् अमेद्यन्त
मध्यमअमेद्यथाः अमेद्येथाम् अमेद्यध्वम्
उत्तमअमेद्ये अमेद्यावहि अमेद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममेदयेत् मेदयेताम् मेदयेयुः
मध्यममेदयेः मेदयेतम् मेदयेत
उत्तममेदयेयम् मेदयेव मेदयेम


आत्मनेपदेएकद्विबहु
प्रथममेदयेत मेदयेयाताम् मेदयेरन्
मध्यममेदयेथाः मेदयेयाथाम् मेदयेध्वम्
उत्तममेदयेय मेदयेवहि मेदयेमहि


कर्मणिएकद्विबहु
प्रथममेद्येत मेद्येयाताम् मेद्येरन्
मध्यममेद्येथाः मेद्येयाथाम् मेद्येध्वम्
उत्तममेद्येय मेद्येवहि मेद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममेदयतु मेदयताम् मेदयन्तु
मध्यममेदय मेदयतम् मेदयत
उत्तममेदयानि मेदयाव मेदयाम


आत्मनेपदेएकद्विबहु
प्रथममेदयताम् मेदयेताम् मेदयन्ताम्
मध्यममेदयस्व मेदयेथाम् मेदयध्वम्
उत्तममेदयै मेदयावहै मेदयामहै


कर्मणिएकद्विबहु
प्रथममेद्यताम् मेद्येताम् मेद्यन्ताम्
मध्यममेद्यस्व मेद्येथाम् मेद्यध्वम्
उत्तममेद्यै मेद्यावहै मेद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममेदयिष्यति मेदयिष्यतः मेदयिष्यन्ति
मध्यममेदयिष्यसि मेदयिष्यथः मेदयिष्यथ
उत्तममेदयिष्यामि मेदयिष्यावः मेदयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममेदयिष्यते मेदयिष्येते मेदयिष्यन्ते
मध्यममेदयिष्यसे मेदयिष्येथे मेदयिष्यध्वे
उत्तममेदयिष्ये मेदयिष्यावहे मेदयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममेदयिता मेदयितारौ मेदयितारः
मध्यममेदयितासि मेदयितास्थः मेदयितास्थ
उत्तममेदयितास्मि मेदयितास्वः मेदयितास्मः

कृदन्त

क्त
मेदित m. n. मेदिता f.

क्तवतु
मेदितवत् m. n. मेदितवती f.

शतृ
मेदयत् m. n. मेदयन्ती f.

शानच्
मेदयमान m. n. मेदयमाना f.

शानच् कर्मणि
मेद्यमान m. n. मेद्यमाना f.

लुडादेश पर
मेदयिष्यत् m. n. मेदयिष्यन्ती f.

लुडादेश आत्म
मेदयिष्यमाण m. n. मेदयिष्यमाणा f.

यत्
मेद्य m. n. मेद्या f.

अनीयर्
मेदनीय m. n. मेदनीया f.

तव्य
मेदयितव्य m. n. मेदयितव्या f.

अव्यय

तुमुन्
मेदयितुम्

क्त्वा
मेदयित्वा

ल्यप्
॰मेद्य

लिट्
मेदयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria