Conjugation tables of miṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmiṣāmi miṣāvaḥ miṣāmaḥ
Secondmiṣasi miṣathaḥ miṣatha
Thirdmiṣati miṣataḥ miṣanti


PassiveSingularDualPlural
Firstmiṣye miṣyāvahe miṣyāmahe
Secondmiṣyase miṣyethe miṣyadhve
Thirdmiṣyate miṣyete miṣyante


Imperfect

ActiveSingularDualPlural
Firstamiṣam amiṣāva amiṣāma
Secondamiṣaḥ amiṣatam amiṣata
Thirdamiṣat amiṣatām amiṣan


PassiveSingularDualPlural
Firstamiṣye amiṣyāvahi amiṣyāmahi
Secondamiṣyathāḥ amiṣyethām amiṣyadhvam
Thirdamiṣyata amiṣyetām amiṣyanta


Optative

ActiveSingularDualPlural
Firstmiṣeyam miṣeva miṣema
Secondmiṣeḥ miṣetam miṣeta
Thirdmiṣet miṣetām miṣeyuḥ


PassiveSingularDualPlural
Firstmiṣyeya miṣyevahi miṣyemahi
Secondmiṣyethāḥ miṣyeyāthām miṣyedhvam
Thirdmiṣyeta miṣyeyātām miṣyeran


Imperative

ActiveSingularDualPlural
Firstmiṣāṇi miṣāva miṣāma
Secondmiṣa miṣatam miṣata
Thirdmiṣatu miṣatām miṣantu


PassiveSingularDualPlural
Firstmiṣyai miṣyāvahai miṣyāmahai
Secondmiṣyasva miṣyethām miṣyadhvam
Thirdmiṣyatām miṣyetām miṣyantām


Future

ActiveSingularDualPlural
Firstmeṣiṣyāmi meṣiṣyāvaḥ meṣiṣyāmaḥ
Secondmeṣiṣyasi meṣiṣyathaḥ meṣiṣyatha
Thirdmeṣiṣyati meṣiṣyataḥ meṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstmeṣitāsmi meṣitāsvaḥ meṣitāsmaḥ
Secondmeṣitāsi meṣitāsthaḥ meṣitāstha
Thirdmeṣitā meṣitārau meṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstmimeṣa mimiṣiva mimiṣima
Secondmimeṣitha mimiṣathuḥ mimiṣa
Thirdmimeṣa mimiṣatuḥ mimiṣuḥ


Benedictive

ActiveSingularDualPlural
Firstmiṣyāsam miṣyāsva miṣyāsma
Secondmiṣyāḥ miṣyāstam miṣyāsta
Thirdmiṣyāt miṣyāstām miṣyāsuḥ

Participles

Past Passive Participle
miṣita m. n. miṣitā f.

Past Active Participle
miṣitavat m. n. miṣitavatī f.

Present Active Participle
miṣat m. n. miṣantī f.

Present Passive Participle
miṣyamāṇa m. n. miṣyamāṇā f.

Future Active Participle
meṣiṣyat m. n. meṣiṣyantī f.

Future Passive Participle
meṣitavya m. n. meṣitavyā f.

Future Passive Participle
meṣya m. n. meṣyā f.

Future Passive Participle
meṣaṇīya m. n. meṣaṇīyā f.

Perfect Active Participle
mimiṣvas m. n. mimiṣuṣī f.

Indeclinable forms

Infinitive
meṣitum

Absolutive
meṣitvā

Absolutive
miṣṭvā

Absolutive
miṣitvā

Absolutive
-miṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria