तिङन्तावली ?मेट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममेटति मेटतः मेटन्ति
मध्यममेटसि मेटथः मेटथ
उत्तममेटामि मेटावः मेटामः


आत्मनेपदेएकद्विबहु
प्रथममेटते मेटेते मेटन्ते
मध्यममेटसे मेटेथे मेटध्वे
उत्तममेटे मेटावहे मेटामहे


कर्मणिएकद्विबहु
प्रथममेट्यते मेट्येते मेट्यन्ते
मध्यममेट्यसे मेट्येथे मेट्यध्वे
उत्तममेट्ये मेट्यावहे मेट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमेटत् अमेटताम् अमेटन्
मध्यमअमेटः अमेटतम् अमेटत
उत्तमअमेटम् अमेटाव अमेटाम


आत्मनेपदेएकद्विबहु
प्रथमअमेटत अमेटेताम् अमेटन्त
मध्यमअमेटथाः अमेटेथाम् अमेटध्वम्
उत्तमअमेटे अमेटावहि अमेटामहि


कर्मणिएकद्विबहु
प्रथमअमेट्यत अमेट्येताम् अमेट्यन्त
मध्यमअमेट्यथाः अमेट्येथाम् अमेट्यध्वम्
उत्तमअमेट्ये अमेट्यावहि अमेट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममेटेत् मेटेताम् मेटेयुः
मध्यममेटेः मेटेतम् मेटेत
उत्तममेटेयम् मेटेव मेटेम


आत्मनेपदेएकद्विबहु
प्रथममेटेत मेटेयाताम् मेटेरन्
मध्यममेटेथाः मेटेयाथाम् मेटेध्वम्
उत्तममेटेय मेटेवहि मेटेमहि


कर्मणिएकद्विबहु
प्रथममेट्येत मेट्येयाताम् मेट्येरन्
मध्यममेट्येथाः मेट्येयाथाम् मेट्येध्वम्
उत्तममेट्येय मेट्येवहि मेट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममेटतु मेटताम् मेटन्तु
मध्यममेट मेटतम् मेटत
उत्तममेटानि मेटाव मेटाम


आत्मनेपदेएकद्विबहु
प्रथममेटताम् मेटेताम् मेटन्ताम्
मध्यममेटस्व मेटेथाम् मेटध्वम्
उत्तममेटै मेटावहै मेटामहै


कर्मणिएकद्विबहु
प्रथममेट्यताम् मेट्येताम् मेट्यन्ताम्
मध्यममेट्यस्व मेट्येथाम् मेट्यध्वम्
उत्तममेट्यै मेट्यावहै मेट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममेटिष्यति मेटिष्यतः मेटिष्यन्ति
मध्यममेटिष्यसि मेटिष्यथः मेटिष्यथ
उत्तममेटिष्यामि मेटिष्यावः मेटिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममेटिष्यते मेटिष्येते मेटिष्यन्ते
मध्यममेटिष्यसे मेटिष्येथे मेटिष्यध्वे
उत्तममेटिष्ये मेटिष्यावहे मेटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममेटिता मेटितारौ मेटितारः
मध्यममेटितासि मेटितास्थः मेटितास्थ
उत्तममेटितास्मि मेटितास्वः मेटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममेट ममेटतुः ममेटुः
मध्यमममेटिथ ममेटथुः ममेट
उत्तमममेट ममेटिव ममेटिम


आत्मनेपदेएकद्विबहु
प्रथमममेटे ममेटाते ममेटिरे
मध्यमममेटिषे ममेटाथे ममेटिध्वे
उत्तमममेटे ममेटिवहे ममेटिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममेट्यात् मेट्यास्ताम् मेट्यासुः
मध्यममेट्याः मेट्यास्तम् मेट्यास्त
उत्तममेट्यासम् मेट्यास्व मेट्यास्म

कृदन्त

क्त
मेट्ट m. n. मेट्टा f.

क्तवतु
मेट्टवत् m. n. मेट्टवती f.

शतृ
मेटत् m. n. मेटन्ती f.

शानच्
मेटमान m. n. मेटमाना f.

शानच् कर्मणि
मेट्यमान m. n. मेट्यमाना f.

लुडादेश पर
मेटिष्यत् m. n. मेटिष्यन्ती f.

लुडादेश आत्म
मेटिष्यमाण m. n. मेटिष्यमाणा f.

तव्य
मेटितव्य m. n. मेटितव्या f.

यत्
मेट्य m. n. मेट्या f.

अनीयर्
मेटनीय m. n. मेटनीया f.

लिडादेश पर
ममेट्वस् m. n. ममेटुषी f.

लिडादेश आत्म
ममेटान m. n. ममेटाना f.

अव्यय

तुमुन्
मेटितुम्

क्त्वा
मेट्ट्वा

ल्यप्
॰मेट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria