तिङन्तावली ?मञ्च्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममञ्चति मञ्चतः मञ्चन्ति
मध्यममञ्चसि मञ्चथः मञ्चथ
उत्तममञ्चामि मञ्चावः मञ्चामः


आत्मनेपदेएकद्विबहु
प्रथममञ्चते मञ्चेते मञ्चन्ते
मध्यममञ्चसे मञ्चेथे मञ्चध्वे
उत्तममञ्चे मञ्चावहे मञ्चामहे


कर्मणिएकद्विबहु
प्रथममच्यते मच्येते मच्यन्ते
मध्यममच्यसे मच्येथे मच्यध्वे
उत्तममच्ये मच्यावहे मच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमञ्चत् अमञ्चताम् अमञ्चन्
मध्यमअमञ्चः अमञ्चतम् अमञ्चत
उत्तमअमञ्चम् अमञ्चाव अमञ्चाम


आत्मनेपदेएकद्विबहु
प्रथमअमञ्चत अमञ्चेताम् अमञ्चन्त
मध्यमअमञ्चथाः अमञ्चेथाम् अमञ्चध्वम्
उत्तमअमञ्चे अमञ्चावहि अमञ्चामहि


कर्मणिएकद्विबहु
प्रथमअमच्यत अमच्येताम् अमच्यन्त
मध्यमअमच्यथाः अमच्येथाम् अमच्यध्वम्
उत्तमअमच्ये अमच्यावहि अमच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममञ्चेत् मञ्चेताम् मञ्चेयुः
मध्यममञ्चेः मञ्चेतम् मञ्चेत
उत्तममञ्चेयम् मञ्चेव मञ्चेम


आत्मनेपदेएकद्विबहु
प्रथममञ्चेत मञ्चेयाताम् मञ्चेरन्
मध्यममञ्चेथाः मञ्चेयाथाम् मञ्चेध्वम्
उत्तममञ्चेय मञ्चेवहि मञ्चेमहि


कर्मणिएकद्विबहु
प्रथममच्येत मच्येयाताम् मच्येरन्
मध्यममच्येथाः मच्येयाथाम् मच्येध्वम्
उत्तममच्येय मच्येवहि मच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममञ्चतु मञ्चताम् मञ्चन्तु
मध्यममञ्च मञ्चतम् मञ्चत
उत्तममञ्चानि मञ्चाव मञ्चाम


आत्मनेपदेएकद्विबहु
प्रथममञ्चताम् मञ्चेताम् मञ्चन्ताम्
मध्यममञ्चस्व मञ्चेथाम् मञ्चध्वम्
उत्तममञ्चै मञ्चावहै मञ्चामहै


कर्मणिएकद्विबहु
प्रथममच्यताम् मच्येताम् मच्यन्ताम्
मध्यममच्यस्व मच्येथाम् मच्यध्वम्
उत्तममच्यै मच्यावहै मच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममञ्चिष्यति मञ्चिष्यतः मञ्चिष्यन्ति
मध्यममञ्चिष्यसि मञ्चिष्यथः मञ्चिष्यथ
उत्तममञ्चिष्यामि मञ्चिष्यावः मञ्चिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममञ्चिष्यते मञ्चिष्येते मञ्चिष्यन्ते
मध्यममञ्चिष्यसे मञ्चिष्येथे मञ्चिष्यध्वे
उत्तममञ्चिष्ये मञ्चिष्यावहे मञ्चिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममञ्चिता मञ्चितारौ मञ्चितारः
मध्यममञ्चितासि मञ्चितास्थः मञ्चितास्थ
उत्तममञ्चितास्मि मञ्चितास्वः मञ्चितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममञ्च ममञ्चतुः ममञ्चुः
मध्यमममञ्चिथ ममञ्चथुः ममञ्च
उत्तमममञ्च ममञ्चिव ममञ्चिम


आत्मनेपदेएकद्विबहु
प्रथमममञ्चे ममञ्चाते ममञ्चिरे
मध्यमममञ्चिषे ममञ्चाथे ममञ्चिध्वे
उत्तमममञ्चे ममञ्चिवहे ममञ्चिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममच्यात् मच्यास्ताम् मच्यासुः
मध्यममच्याः मच्यास्तम् मच्यास्त
उत्तममच्यासम् मच्यास्व मच्यास्म

कृदन्त

क्त
मञ्चित m. n. मञ्चिता f.

क्तवतु
मञ्चितवत् m. n. मञ्चितवती f.

शतृ
मञ्चत् m. n. मञ्चन्ती f.

शानच्
मञ्चमान m. n. मञ्चमाना f.

शानच् कर्मणि
मच्यमान m. n. मच्यमाना f.

लुडादेश पर
मञ्चिष्यत् m. n. मञ्चिष्यन्ती f.

लुडादेश आत्म
मञ्चिष्यमाण m. n. मञ्चिष्यमाणा f.

तव्य
मञ्चितव्य m. n. मञ्चितव्या f.

यत्
मङ्क्य m. n. मङ्क्या f.

अनीयर्
मञ्चनीय m. n. मञ्चनीया f.

लिडादेश पर
ममञ्च्वस् m. n. ममञ्चुषी f.

लिडादेश आत्म
ममञ्चान m. n. ममञ्चाना f.

अव्यय

तुमुन्
मञ्चितुम्

क्त्वा
मञ्चित्वा

ल्यप्
॰मच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria