तिङन्तावली ?मश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममशति मशतः मशन्ति
मध्यममशसि मशथः मशथ
उत्तममशामि मशावः मशामः


आत्मनेपदेएकद्विबहु
प्रथममशते मशेते मशन्ते
मध्यममशसे मशेथे मशध्वे
उत्तममशे मशावहे मशामहे


कर्मणिएकद्विबहु
प्रथममश्यते मश्येते मश्यन्ते
मध्यममश्यसे मश्येथे मश्यध्वे
उत्तममश्ये मश्यावहे मश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमशत् अमशताम् अमशन्
मध्यमअमशः अमशतम् अमशत
उत्तमअमशम् अमशाव अमशाम


आत्मनेपदेएकद्विबहु
प्रथमअमशत अमशेताम् अमशन्त
मध्यमअमशथाः अमशेथाम् अमशध्वम्
उत्तमअमशे अमशावहि अमशामहि


कर्मणिएकद्विबहु
प्रथमअमश्यत अमश्येताम् अमश्यन्त
मध्यमअमश्यथाः अमश्येथाम् अमश्यध्वम्
उत्तमअमश्ये अमश्यावहि अमश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममशेत् मशेताम् मशेयुः
मध्यममशेः मशेतम् मशेत
उत्तममशेयम् मशेव मशेम


आत्मनेपदेएकद्विबहु
प्रथममशेत मशेयाताम् मशेरन्
मध्यममशेथाः मशेयाथाम् मशेध्वम्
उत्तममशेय मशेवहि मशेमहि


कर्मणिएकद्विबहु
प्रथममश्येत मश्येयाताम् मश्येरन्
मध्यममश्येथाः मश्येयाथाम् मश्येध्वम्
उत्तममश्येय मश्येवहि मश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममशतु मशताम् मशन्तु
मध्यममश मशतम् मशत
उत्तममशानि मशाव मशाम


आत्मनेपदेएकद्विबहु
प्रथममशताम् मशेताम् मशन्ताम्
मध्यममशस्व मशेथाम् मशध्वम्
उत्तममशै मशावहै मशामहै


कर्मणिएकद्विबहु
प्रथममश्यताम् मश्येताम् मश्यन्ताम्
मध्यममश्यस्व मश्येथाम् मश्यध्वम्
उत्तममश्यै मश्यावहै मश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममशिष्यति मशिष्यतः मशिष्यन्ति
मध्यममशिष्यसि मशिष्यथः मशिष्यथ
उत्तममशिष्यामि मशिष्यावः मशिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममशिष्यते मशिष्येते मशिष्यन्ते
मध्यममशिष्यसे मशिष्येथे मशिष्यध्वे
उत्तममशिष्ये मशिष्यावहे मशिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममशिता मशितारौ मशितारः
मध्यममशितासि मशितास्थः मशितास्थ
उत्तममशितास्मि मशितास्वः मशितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममाश मेशतुः मेशुः
मध्यममेशिथ ममष्ठ मेशथुः मेश
उत्तमममाश ममश मेशिव मेशिम


आत्मनेपदेएकद्विबहु
प्रथममेशे मेशाते मेशिरे
मध्यममेशिषे मेशाथे मेशिध्वे
उत्तममेशे मेशिवहे मेशिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममश्यात् मश्यास्ताम् मश्यासुः
मध्यममश्याः मश्यास्तम् मश्यास्त
उत्तममश्यासम् मश्यास्व मश्यास्म

कृदन्त

क्त
मष्ट m. n. मष्टा f.

क्तवतु
मष्टवत् m. n. मष्टवती f.

शतृ
मशत् m. n. मशन्ती f.

शानच्
मशमान m. n. मशमाना f.

शानच् कर्मणि
मश्यमान m. n. मश्यमाना f.

लुडादेश पर
मशिष्यत् m. n. मशिष्यन्ती f.

लुडादेश आत्म
मशिष्यमाण m. n. मशिष्यमाणा f.

तव्य
मशितव्य m. n. मशितव्या f.

यत्
माश्य m. n. माश्या f.

अनीयर्
मशनीय m. n. मशनीया f.

लिडादेश पर
मेशिवस् m. n. मेशुषी f.

लिडादेश आत्म
मेशान m. n. मेशाना f.

अव्यय

तुमुन्
मशितुम्

क्त्वा
मष्ट्वा

ल्यप्
॰मश्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria