तिङन्तावली ?मर्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममर्जति मर्जतः मर्जन्ति
मध्यममर्जसि मर्जथः मर्जथ
उत्तममर्जामि मर्जावः मर्जामः


आत्मनेपदेएकद्विबहु
प्रथममर्जते मर्जेते मर्जन्ते
मध्यममर्जसे मर्जेथे मर्जध्वे
उत्तममर्जे मर्जावहे मर्जामहे


कर्मणिएकद्विबहु
प्रथममर्ज्यते मर्ज्येते मर्ज्यन्ते
मध्यममर्ज्यसे मर्ज्येथे मर्ज्यध्वे
उत्तममर्ज्ये मर्ज्यावहे मर्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमर्जत् अमर्जताम् अमर्जन्
मध्यमअमर्जः अमर्जतम् अमर्जत
उत्तमअमर्जम् अमर्जाव अमर्जाम


आत्मनेपदेएकद्विबहु
प्रथमअमर्जत अमर्जेताम् अमर्जन्त
मध्यमअमर्जथाः अमर्जेथाम् अमर्जध्वम्
उत्तमअमर्जे अमर्जावहि अमर्जामहि


कर्मणिएकद्विबहु
प्रथमअमर्ज्यत अमर्ज्येताम् अमर्ज्यन्त
मध्यमअमर्ज्यथाः अमर्ज्येथाम् अमर्ज्यध्वम्
उत्तमअमर्ज्ये अमर्ज्यावहि अमर्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममर्जेत् मर्जेताम् मर्जेयुः
मध्यममर्जेः मर्जेतम् मर्जेत
उत्तममर्जेयम् मर्जेव मर्जेम


आत्मनेपदेएकद्विबहु
प्रथममर्जेत मर्जेयाताम् मर्जेरन्
मध्यममर्जेथाः मर्जेयाथाम् मर्जेध्वम्
उत्तममर्जेय मर्जेवहि मर्जेमहि


कर्मणिएकद्विबहु
प्रथममर्ज्येत मर्ज्येयाताम् मर्ज्येरन्
मध्यममर्ज्येथाः मर्ज्येयाथाम् मर्ज्येध्वम्
उत्तममर्ज्येय मर्ज्येवहि मर्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममर्जतु मर्जताम् मर्जन्तु
मध्यममर्ज मर्जतम् मर्जत
उत्तममर्जानि मर्जाव मर्जाम


आत्मनेपदेएकद्विबहु
प्रथममर्जताम् मर्जेताम् मर्जन्ताम्
मध्यममर्जस्व मर्जेथाम् मर्जध्वम्
उत्तममर्जै मर्जावहै मर्जामहै


कर्मणिएकद्विबहु
प्रथममर्ज्यताम् मर्ज्येताम् मर्ज्यन्ताम्
मध्यममर्ज्यस्व मर्ज्येथाम् मर्ज्यध्वम्
उत्तममर्ज्यै मर्ज्यावहै मर्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममर्जिष्यति मर्जिष्यतः मर्जिष्यन्ति
मध्यममर्जिष्यसि मर्जिष्यथः मर्जिष्यथ
उत्तममर्जिष्यामि मर्जिष्यावः मर्जिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममर्जिष्यते मर्जिष्येते मर्जिष्यन्ते
मध्यममर्जिष्यसे मर्जिष्येथे मर्जिष्यध्वे
उत्तममर्जिष्ये मर्जिष्यावहे मर्जिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममर्जिता मर्जितारौ मर्जितारः
मध्यममर्जितासि मर्जितास्थः मर्जितास्थ
उत्तममर्जितास्मि मर्जितास्वः मर्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममर्ज ममर्जतुः ममर्जुः
मध्यमममर्जिथ ममर्जथुः ममर्ज
उत्तमममर्ज ममर्जिव ममर्जिम


आत्मनेपदेएकद्विबहु
प्रथमममर्जे ममर्जाते ममर्जिरे
मध्यमममर्जिषे ममर्जाथे ममर्जिध्वे
उत्तमममर्जे ममर्जिवहे ममर्जिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममर्ज्यात् मर्ज्यास्ताम् मर्ज्यासुः
मध्यममर्ज्याः मर्ज्यास्तम् मर्ज्यास्त
उत्तममर्ज्यासम् मर्ज्यास्व मर्ज्यास्म

कृदन्त

क्त
मर्जित m. n. मर्जिता f.

क्तवतु
मर्जितवत् m. n. मर्जितवती f.

शतृ
मर्जत् m. n. मर्जन्ती f.

शानच्
मर्जमान m. n. मर्जमाना f.

शानच् कर्मणि
मर्ज्यमान m. n. मर्ज्यमाना f.

लुडादेश पर
मर्जिष्यत् m. n. मर्जिष्यन्ती f.

लुडादेश आत्म
मर्जिष्यमाण m. n. मर्जिष्यमाणा f.

तव्य
मर्जितव्य m. n. मर्जितव्या f.

यत्
मर्ग्य m. n. मर्ग्या f.

अनीयर्
मर्जनीय m. n. मर्जनीया f.

लिडादेश पर
ममर्ज्वस् m. n. ममर्जुषी f.

लिडादेश आत्म
ममर्जान m. n. ममर्जाना f.

अव्यय

तुमुन्
मर्जितुम्

क्त्वा
मर्जित्वा

ल्यप्
॰मर्ज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria