तिङन्तावली मन्थ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममन्थति मथति मन्थतः मथतः मन्थन्ति मथन्ति
मध्यममन्थसि मथसि मन्थथः मथथः मन्थथ मथथ
उत्तममन्थामि मथामि मन्थावः मथावः मन्थामः मथामः


कर्मणिएकद्विबहु
प्रथममथ्यते मथ्येते मथ्यन्ते
मध्यममथ्यसे मथ्येथे मथ्यध्वे
उत्तममथ्ये मथ्यावहे मथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमन्थत् अमथत् अमन्थताम् अमथताम् अमन्थन् अमथन्
मध्यमअमन्थः अमथः अमन्थतम् अमथतम् अमन्थत अमथत
उत्तमअमन्थम् अमथम् अमन्थाव अमथाव अमन्थाम अमथाम


कर्मणिएकद्विबहु
प्रथमअमथ्यत अमथ्येताम् अमथ्यन्त
मध्यमअमथ्यथाः अमथ्येथाम् अमथ्यध्वम्
उत्तमअमथ्ये अमथ्यावहि अमथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममन्थेत् मथेत् मन्थेताम् मथेताम् मन्थेयुः मथेयुः
मध्यममन्थेः मथेः मन्थेतम् मथेतम् मन्थेत मथेत
उत्तममन्थेयम् मथेयम् मन्थेव मथेव मन्थेम मथेम


कर्मणिएकद्विबहु
प्रथममथ्येत मथ्येयाताम् मथ्येरन्
मध्यममथ्येथाः मथ्येयाथाम् मथ्येध्वम्
उत्तममथ्येय मथ्येवहि मथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममन्थतु मथतु मन्थताम् मथताम् मन्थन्तु मथन्तु
मध्यममन्थ मथ मन्थतम् मथतम् मन्थत मथत
उत्तममन्थानि मथानि मन्थाव मथाव मन्थाम मथाम


कर्मणिएकद्विबहु
प्रथममथ्यताम् मथ्येताम् मथ्यन्ताम्
मध्यममथ्यस्व मथ्येथाम् मथ्यध्वम्
उत्तममथ्यै मथ्यावहै मथ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममन्थिष्यति मन्थिष्यतः मन्थिष्यन्ति
मध्यममन्थिष्यसि मन्थिष्यथः मन्थिष्यथ
उत्तममन्थिष्यामि मन्थिष्यावः मन्थिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथममन्थिता मन्थितारौ मन्थितारः
मध्यममन्थितासि मन्थितास्थः मन्थितास्थ
उत्तममन्थितास्मि मन्थितास्वः मन्थितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममन्थ ममन्थतुः ममन्थुः
मध्यमममन्थिथ ममन्थथुः ममन्थ
उत्तमममन्थ ममन्थिव ममन्थिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममथ्यात् मथ्यास्ताम् मथ्यासुः
मध्यममथ्याः मथ्यास्तम् मथ्यास्त
उत्तममथ्यासम् मथ्यास्व मथ्यास्म

कृदन्त

क्त
मथित m. n. मथिता f.

क्तवतु
मथितवत् m. n. मथितवती f.

शतृ
मथत् m. n. मथन्ती f.

शतृ
मन्थत् m. n. मन्थन्ती f.

शानच् कर्मणि
मथ्यमान m. n. मथ्यमाना f.

लुडादेश पर
मन्थिष्यत् m. n. मन्थिष्यन्ती f.

तव्य
मन्थितव्य m. n. मन्थितव्या f.

यत्
मन्थ्य m. n. मन्थ्या f.

अनीयर्
मन्थनीय m. n. मन्थनीया f.

लिडादेश पर
ममन्थ्वस् m. n. ममन्थुषी f.

अव्यय

तुमुन्
मन्थितुम्

क्त्वा
मथित्वा

ल्यप्
॰मथ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria