तिङन्तावली मन्द्१

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथममन्दते मन्देते मन्दन्ते
मध्यममन्दसे मन्देथे मन्दध्वे
उत्तममन्दे मन्दावहे मन्दामहे


कर्मणिएकद्विबहु
प्रथममन्द्यते मन्द्येते मन्द्यन्ते
मध्यममन्द्यसे मन्द्येथे मन्द्यध्वे
उत्तममन्द्ये मन्द्यावहे मन्द्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअमन्दत अमन्देताम् अमन्दन्त
मध्यमअमन्दथाः अमन्देथाम् अमन्दध्वम्
उत्तमअमन्दे अमन्दावहि अमन्दामहि


कर्मणिएकद्विबहु
प्रथमअमन्द्यत अमन्द्येताम् अमन्द्यन्त
मध्यमअमन्द्यथाः अमन्द्येथाम् अमन्द्यध्वम्
उत्तमअमन्द्ये अमन्द्यावहि अमन्द्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथममन्देत मन्देयाताम् मन्देरन्
मध्यममन्देथाः मन्देयाथाम् मन्देध्वम्
उत्तममन्देय मन्देवहि मन्देमहि


कर्मणिएकद्विबहु
प्रथममन्द्येत मन्द्येयाताम् मन्द्येरन्
मध्यममन्द्येथाः मन्द्येयाथाम् मन्द्येध्वम्
उत्तममन्द्येय मन्द्येवहि मन्द्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथममन्दताम् मन्देताम् मन्दन्ताम्
मध्यममन्दस्व मन्देथाम् मन्दध्वम्
उत्तममन्दै मन्दावहै मन्दामहै


कर्मणिएकद्विबहु
प्रथममन्द्यताम् मन्द्येताम् मन्द्यन्ताम्
मध्यममन्द्यस्व मन्द्येथाम् मन्द्यध्वम्
उत्तममन्द्यै मन्द्यावहै मन्द्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथममन्दिष्यते मन्दिष्येते मन्दिष्यन्ते
मध्यममन्दिष्यसे मन्दिष्येथे मन्दिष्यध्वे
उत्तममन्दिष्ये मन्दिष्यावहे मन्दिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममन्दिता मन्दितारौ मन्दितारः
मध्यममन्दितासि मन्दितास्थः मन्दितास्थ
उत्तममन्दितास्मि मन्दितास्वः मन्दितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमममन्दे ममन्दाते ममन्दिरे
मध्यमममन्दिषे ममन्दाथे ममन्दिध्वे
उत्तमममन्दे ममन्दिवहे ममन्दिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममन्द्यात् मन्द्यास्ताम् मन्द्यासुः
मध्यममन्द्याः मन्द्यास्तम् मन्द्यास्त
उत्तममन्द्यासम् मन्द्यास्व मन्द्यास्म

कृदन्त

क्त
मन्दित m. n. मन्दिता f.

क्तवतु
मन्दितवत् m. n. मन्दितवती f.

शानच्
मन्दमान m. n. मन्दमाना f.

शानच् कर्मणि
मन्द्यमान m. n. मन्द्यमाना f.

लुडादेश आत्म
मन्दिष्यमाण m. n. मन्दिष्यमाणा f.

तव्य
मन्दितव्य m. n. मन्दितव्या f.

यत्
मन्द्य m. n. मन्द्या f.

अनीयर्
मन्दनीय m. n. मन्दनीया f.

लिडादेश आत्म
ममन्दान m. n. ममन्दाना f.

अव्यय

तुमुन्
मन्दितुम्

क्त्वा
मन्दित्वा

ल्यप्
॰मन्द्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममन्दयति मन्दयतः मन्दयन्ति
मध्यममन्दयसि मन्दयथः मन्दयथ
उत्तममन्दयामि मन्दयावः मन्दयामः


आत्मनेपदेएकद्विबहु
प्रथममन्दयते मन्दयेते मन्दयन्ते
मध्यममन्दयसे मन्दयेथे मन्दयध्वे
उत्तममन्दये मन्दयावहे मन्दयामहे


कर्मणिएकद्विबहु
प्रथममन्द्यते मन्द्येते मन्द्यन्ते
मध्यममन्द्यसे मन्द्येथे मन्द्यध्वे
उत्तममन्द्ये मन्द्यावहे मन्द्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमन्दयत् अमन्दयताम् अमन्दयन्
मध्यमअमन्दयः अमन्दयतम् अमन्दयत
उत्तमअमन्दयम् अमन्दयाव अमन्दयाम


आत्मनेपदेएकद्विबहु
प्रथमअमन्दयत अमन्दयेताम् अमन्दयन्त
मध्यमअमन्दयथाः अमन्दयेथाम् अमन्दयध्वम्
उत्तमअमन्दये अमन्दयावहि अमन्दयामहि


कर्मणिएकद्विबहु
प्रथमअमन्द्यत अमन्द्येताम् अमन्द्यन्त
मध्यमअमन्द्यथाः अमन्द्येथाम् अमन्द्यध्वम्
उत्तमअमन्द्ये अमन्द्यावहि अमन्द्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममन्दयेत् मन्दयेताम् मन्दयेयुः
मध्यममन्दयेः मन्दयेतम् मन्दयेत
उत्तममन्दयेयम् मन्दयेव मन्दयेम


आत्मनेपदेएकद्विबहु
प्रथममन्दयेत मन्दयेयाताम् मन्दयेरन्
मध्यममन्दयेथाः मन्दयेयाथाम् मन्दयेध्वम्
उत्तममन्दयेय मन्दयेवहि मन्दयेमहि


कर्मणिएकद्विबहु
प्रथममन्द्येत मन्द्येयाताम् मन्द्येरन्
मध्यममन्द्येथाः मन्द्येयाथाम् मन्द्येध्वम्
उत्तममन्द्येय मन्द्येवहि मन्द्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममन्दयतु मन्दयताम् मन्दयन्तु
मध्यममन्दय मन्दयतम् मन्दयत
उत्तममन्दयानि मन्दयाव मन्दयाम


आत्मनेपदेएकद्विबहु
प्रथममन्दयताम् मन्दयेताम् मन्दयन्ताम्
मध्यममन्दयस्व मन्दयेथाम् मन्दयध्वम्
उत्तममन्दयै मन्दयावहै मन्दयामहै


कर्मणिएकद्विबहु
प्रथममन्द्यताम् मन्द्येताम् मन्द्यन्ताम्
मध्यममन्द्यस्व मन्द्येथाम् मन्द्यध्वम्
उत्तममन्द्यै मन्द्यावहै मन्द्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममन्दयिष्यति मन्दयिष्यतः मन्दयिष्यन्ति
मध्यममन्दयिष्यसि मन्दयिष्यथः मन्दयिष्यथ
उत्तममन्दयिष्यामि मन्दयिष्यावः मन्दयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममन्दयिष्यते मन्दयिष्येते मन्दयिष्यन्ते
मध्यममन्दयिष्यसे मन्दयिष्येथे मन्दयिष्यध्वे
उत्तममन्दयिष्ये मन्दयिष्यावहे मन्दयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममन्दयिता मन्दयितारौ मन्दयितारः
मध्यममन्दयितासि मन्दयितास्थः मन्दयितास्थ
उत्तममन्दयितास्मि मन्दयितास्वः मन्दयितास्मः

कृदन्त

क्त
मन्दित m. n. मन्दिता f.

क्तवतु
मन्दितवत् m. n. मन्दितवती f.

शतृ
मन्दयत् m. n. मन्दयन्ती f.

शानच्
मन्दयमान m. n. मन्दयमाना f.

शानच् कर्मणि
मन्द्यमान m. n. मन्द्यमाना f.

लुडादेश पर
मन्दयिष्यत् m. n. मन्दयिष्यन्ती f.

लुडादेश आत्म
मन्दयिष्यमाण m. n. मन्दयिष्यमाणा f.

यत्
मन्द्य m. n. मन्द्या f.

अनीयर्
मन्दनीय m. n. मन्दनीया f.

तव्य
मन्दयितव्य m. n. मन्दयितव्या f.

अव्यय

तुमुन्
मन्दयितुम्

क्त्वा
मन्दयित्वा

ल्यप्
॰मन्द्य

लिट्
मन्दयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria