तिङन्तावली मनस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममनस्यति मनस्यतः मनस्यन्ति
मध्यममनस्यसि मनस्यथः मनस्यथ
उत्तममनस्यामि मनस्यावः मनस्यामः


आत्मनेपदेएकद्विबहु
प्रथममनस्यते मनस्येते मनस्यन्ते
मध्यममनस्यसे मनस्येथे मनस्यध्वे
उत्तममनस्ये मनस्यावहे मनस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमनस्यत् अमनस्यताम् अमनस्यन्
मध्यमअमनस्यः अमनस्यतम् अमनस्यत
उत्तमअमनस्यम् अमनस्याव अमनस्याम


आत्मनेपदेएकद्विबहु
प्रथमअमनस्यत अमनस्येताम् अमनस्यन्त
मध्यमअमनस्यथाः अमनस्येथाम् अमनस्यध्वम्
उत्तमअमनस्ये अमनस्यावहि अमनस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममनस्येत् मनस्येताम् मनस्येयुः
मध्यममनस्येः मनस्येतम् मनस्येत
उत्तममनस्येयम् मनस्येव मनस्येम


आत्मनेपदेएकद्विबहु
प्रथममनस्येत मनस्येयाताम् मनस्येरन्
मध्यममनस्येथाः मनस्येयाथाम् मनस्येध्वम्
उत्तममनस्येय मनस्येवहि मनस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममनस्यतु मनस्यताम् मनस्यन्तु
मध्यममनस्य मनस्यतम् मनस्यत
उत्तममनस्यानि मनस्याव मनस्याम


आत्मनेपदेएकद्विबहु
प्रथममनस्यताम् मनस्येताम् मनस्यन्ताम्
मध्यममनस्यस्व मनस्येथाम् मनस्यध्वम्
उत्तममनस्यै मनस्यावहै मनस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममनस्यिष्यति मनस्यिष्यतः मनस्यिष्यन्ति
मध्यममनस्यिष्यसि मनस्यिष्यथः मनस्यिष्यथ
उत्तममनस्यिष्यामि मनस्यिष्यावः मनस्यिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममनस्यिष्यते मनस्यिष्येते मनस्यिष्यन्ते
मध्यममनस्यिष्यसे मनस्यिष्येथे मनस्यिष्यध्वे
उत्तममनस्यिष्ये मनस्यिष्यावहे मनस्यिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममनस्यिता मनस्यितारौ मनस्यितारः
मध्यममनस्यितासि मनस्यितास्थः मनस्यितास्थ
उत्तममनस्यितास्मि मनस्यितास्वः मनस्यितास्मः

कृदन्त

क्त
मनेत m. n. मनेता f.

क्तवतु
मनेतवत् m. n. मनेतवती f.

शतृ
मनस्यत् m. n. मनस्यन्ती f.

शानच्
मनस्यमान m. n. मनस्यमाना f.

लुडादेश पर
मनस्यिष्यत् m. n. मनस्यिष्यन्ती f.

लुडादेश आत्म
मनस्यिष्यमाण m. n. मनस्यिष्यमाणा f.

तव्य
मनस्यितव्य m. n. मनस्यितव्या f.

अव्यय

तुमुन्
मनस्यितुम्

क्त्वा
मनस्यित्वा

लिट्
मनस्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria