तिङन्तावली ?मल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममलति मलतः मलन्ति
मध्यममलसि मलथः मलथ
उत्तममलामि मलावः मलामः


आत्मनेपदेएकद्विबहु
प्रथममलते मलेते मलन्ते
मध्यममलसे मलेथे मलध्वे
उत्तममले मलावहे मलामहे


कर्मणिएकद्विबहु
प्रथममल्यते मल्येते मल्यन्ते
मध्यममल्यसे मल्येथे मल्यध्वे
उत्तममल्ये मल्यावहे मल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमलत् अमलताम् अमलन्
मध्यमअमलः अमलतम् अमलत
उत्तमअमलम् अमलाव अमलाम


आत्मनेपदेएकद्विबहु
प्रथमअमलत अमलेताम् अमलन्त
मध्यमअमलथाः अमलेथाम् अमलध्वम्
उत्तमअमले अमलावहि अमलामहि


कर्मणिएकद्विबहु
प्रथमअमल्यत अमल्येताम् अमल्यन्त
मध्यमअमल्यथाः अमल्येथाम् अमल्यध्वम्
उत्तमअमल्ये अमल्यावहि अमल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममलेत् मलेताम् मलेयुः
मध्यममलेः मलेतम् मलेत
उत्तममलेयम् मलेव मलेम


आत्मनेपदेएकद्विबहु
प्रथममलेत मलेयाताम् मलेरन्
मध्यममलेथाः मलेयाथाम् मलेध्वम्
उत्तममलेय मलेवहि मलेमहि


कर्मणिएकद्विबहु
प्रथममल्येत मल्येयाताम् मल्येरन्
मध्यममल्येथाः मल्येयाथाम् मल्येध्वम्
उत्तममल्येय मल्येवहि मल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममलतु मलताम् मलन्तु
मध्यममल मलतम् मलत
उत्तममलानि मलाव मलाम


आत्मनेपदेएकद्विबहु
प्रथममलताम् मलेताम् मलन्ताम्
मध्यममलस्व मलेथाम् मलध्वम्
उत्तममलै मलावहै मलामहै


कर्मणिएकद्विबहु
प्रथममल्यताम् मल्येताम् मल्यन्ताम्
मध्यममल्यस्व मल्येथाम् मल्यध्वम्
उत्तममल्यै मल्यावहै मल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममलिष्यति मलिष्यतः मलिष्यन्ति
मध्यममलिष्यसि मलिष्यथः मलिष्यथ
उत्तममलिष्यामि मलिष्यावः मलिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममलिष्यते मलिष्येते मलिष्यन्ते
मध्यममलिष्यसे मलिष्येथे मलिष्यध्वे
उत्तममलिष्ये मलिष्यावहे मलिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममलिता मलितारौ मलितारः
मध्यममलितासि मलितास्थः मलितास्थ
उत्तममलितास्मि मलितास्वः मलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममाल मेलतुः मेलुः
मध्यममेलिथ ममल्थ मेलथुः मेल
उत्तमममाल ममल मेलिव मेलिम


आत्मनेपदेएकद्विबहु
प्रथममेले मेलाते मेलिरे
मध्यममेलिषे मेलाथे मेलिध्वे
उत्तममेले मेलिवहे मेलिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममल्यात् मल्यास्ताम् मल्यासुः
मध्यममल्याः मल्यास्तम् मल्यास्त
उत्तममल्यासम् मल्यास्व मल्यास्म

कृदन्त

क्त
मल्त m. n. मल्ता f.

क्तवतु
मल्तवत् m. n. मल्तवती f.

शतृ
मलत् m. n. मलन्ती f.

शानच्
मलमान m. n. मलमाना f.

शानच् कर्मणि
मल्यमान m. n. मल्यमाना f.

लुडादेश पर
मलिष्यत् m. n. मलिष्यन्ती f.

लुडादेश आत्म
मलिष्यमाण m. n. मलिष्यमाणा f.

तव्य
मलितव्य m. n. मलितव्या f.

यत्
माल्य m. n. माल्या f.

अनीयर्
मलनीय m. n. मलनीया f.

लिडादेश पर
मेलिवस् m. n. मेलुषी f.

लिडादेश आत्म
मेलान m. n. मेलाना f.

अव्यय

तुमुन्
मलितुम्

क्त्वा
मल्त्वा

ल्यप्
॰मल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria