तिङन्तावली ?मल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममलयति मलयतः मलयन्ति
मध्यममलयसि मलयथः मलयथ
उत्तममलयामि मलयावः मलयामः


आत्मनेपदेएकद्विबहु
प्रथममलयते मलयेते मलयन्ते
मध्यममलयसे मलयेथे मलयध्वे
उत्तममलये मलयावहे मलयामहे


कर्मणिएकद्विबहु
प्रथममल्यते मल्येते मल्यन्ते
मध्यममल्यसे मल्येथे मल्यध्वे
उत्तममल्ये मल्यावहे मल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमलयत् अमलयताम् अमलयन्
मध्यमअमलयः अमलयतम् अमलयत
उत्तमअमलयम् अमलयाव अमलयाम


आत्मनेपदेएकद्विबहु
प्रथमअमलयत अमलयेताम् अमलयन्त
मध्यमअमलयथाः अमलयेथाम् अमलयध्वम्
उत्तमअमलये अमलयावहि अमलयामहि


कर्मणिएकद्विबहु
प्रथमअमल्यत अमल्येताम् अमल्यन्त
मध्यमअमल्यथाः अमल्येथाम् अमल्यध्वम्
उत्तमअमल्ये अमल्यावहि अमल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममलयेत् मलयेताम् मलयेयुः
मध्यममलयेः मलयेतम् मलयेत
उत्तममलयेयम् मलयेव मलयेम


आत्मनेपदेएकद्विबहु
प्रथममलयेत मलयेयाताम् मलयेरन्
मध्यममलयेथाः मलयेयाथाम् मलयेध्वम्
उत्तममलयेय मलयेवहि मलयेमहि


कर्मणिएकद्विबहु
प्रथममल्येत मल्येयाताम् मल्येरन्
मध्यममल्येथाः मल्येयाथाम् मल्येध्वम्
उत्तममल्येय मल्येवहि मल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममलयतु मलयताम् मलयन्तु
मध्यममलय मलयतम् मलयत
उत्तममलयानि मलयाव मलयाम


आत्मनेपदेएकद्विबहु
प्रथममलयताम् मलयेताम् मलयन्ताम्
मध्यममलयस्व मलयेथाम् मलयध्वम्
उत्तममलयै मलयावहै मलयामहै


कर्मणिएकद्विबहु
प्रथममल्यताम् मल्येताम् मल्यन्ताम्
मध्यममल्यस्व मल्येथाम् मल्यध्वम्
उत्तममल्यै मल्यावहै मल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममलयिष्यति मलयिष्यतः मलयिष्यन्ति
मध्यममलयिष्यसि मलयिष्यथः मलयिष्यथ
उत्तममलयिष्यामि मलयिष्यावः मलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममलयिष्यते मलयिष्येते मलयिष्यन्ते
मध्यममलयिष्यसे मलयिष्येथे मलयिष्यध्वे
उत्तममलयिष्ये मलयिष्यावहे मलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममलयिता मलयितारौ मलयितारः
मध्यममलयितासि मलयितास्थः मलयितास्थ
उत्तममलयितास्मि मलयितास्वः मलयितास्मः

कृदन्त

क्त
मलित m. n. मलिता f.

क्तवतु
मलितवत् m. n. मलितवती f.

शतृ
मलयत् m. n. मलयन्ती f.

शानच्
मलयमान m. n. मलयमाना f.

शानच् कर्मणि
मल्यमान m. n. मल्यमाना f.

लुडादेश पर
मलयिष्यत् m. n. मलयिष्यन्ती f.

लुडादेश आत्म
मलयिष्यमाण m. n. मलयिष्यमाणा f.

तव्य
मलयितव्य m. n. मलयितव्या f.

यत्
मल्य m. n. मल्या f.

अनीयर्
मलनीय m. n. मलनीया f.

अव्यय

तुमुन्
मलयितुम्

क्त्वा
मलयित्वा

ल्यप्
॰मलय्य

लिट्
मलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria