Conjugation tables of madhu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmadhusyāmi madhusyāvaḥ madhusyāmaḥ
Secondmadhusyasi madhusyathaḥ madhusyatha
Thirdmadhusyati madhusyataḥ madhusyanti


Imperfect

ActiveSingularDualPlural
Firstamadhusyam amadhusyāva amadhusyāma
Secondamadhusyaḥ amadhusyatam amadhusyata
Thirdamadhusyat amadhusyatām amadhusyan


Optative

ActiveSingularDualPlural
Firstmadhusyeyam madhusyeva madhusyema
Secondmadhusyeḥ madhusyetam madhusyeta
Thirdmadhusyet madhusyetām madhusyeyuḥ


Imperative

ActiveSingularDualPlural
Firstmadhusyāni madhusyāva madhusyāma
Secondmadhusya madhusyatam madhusyata
Thirdmadhusyatu madhusyatām madhusyantu


Future

ActiveSingularDualPlural
Firstmadhusyiṣyāmi madhusyiṣyāvaḥ madhusyiṣyāmaḥ
Secondmadhusyiṣyasi madhusyiṣyathaḥ madhusyiṣyatha
Thirdmadhusyiṣyati madhusyiṣyataḥ madhusyiṣyanti


MiddleSingularDualPlural
Firstmadhusyiṣye madhusyiṣyāvahe madhusyiṣyāmahe
Secondmadhusyiṣyase madhusyiṣyethe madhusyiṣyadhve
Thirdmadhusyiṣyate madhusyiṣyete madhusyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmadhusyitāsmi madhusyitāsvaḥ madhusyitāsmaḥ
Secondmadhusyitāsi madhusyitāsthaḥ madhusyitāstha
Thirdmadhusyitā madhusyitārau madhusyitāraḥ

Participles

Past Passive Participle
madhita m. n. madhitā f.

Past Active Participle
madhitavat m. n. madhitavatī f.

Present Active Participle
madhusyat m. n. madhusyantī f.

Future Active Participle
madhusyiṣyat m. n. madhusyiṣyantī f.

Future Middle Participle
madhusyiṣyamāṇa m. n. madhusyiṣyamāṇā f.

Future Passive Participle
madhusyitavya m. n. madhusyitavyā f.

Indeclinable forms

Infinitive
madhusyitum

Absolutive
madhusyitvā

Periphrastic Perfect
madhusyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria