Conjugation tables of mārg

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmārgayāmi mārgayāvaḥ mārgayāmaḥ
Secondmārgayasi mārgayathaḥ mārgayatha
Thirdmārgayati mārgayataḥ mārgayanti


MiddleSingularDualPlural
Firstmārgaye mārgayāvahe mārgayāmahe
Secondmārgayase mārgayethe mārgayadhve
Thirdmārgayate mārgayete mārgayante


PassiveSingularDualPlural
Firstmārgye mārgyāvahe mārgyāmahe
Secondmārgyase mārgyethe mārgyadhve
Thirdmārgyate mārgyete mārgyante


Imperfect

ActiveSingularDualPlural
Firstamārgayam amārgayāva amārgayāma
Secondamārgayaḥ amārgayatam amārgayata
Thirdamārgayat amārgayatām amārgayan


MiddleSingularDualPlural
Firstamārgaye amārgayāvahi amārgayāmahi
Secondamārgayathāḥ amārgayethām amārgayadhvam
Thirdamārgayata amārgayetām amārgayanta


PassiveSingularDualPlural
Firstamārgye amārgyāvahi amārgyāmahi
Secondamārgyathāḥ amārgyethām amārgyadhvam
Thirdamārgyata amārgyetām amārgyanta


Optative

ActiveSingularDualPlural
Firstmārgayeyam mārgayeva mārgayema
Secondmārgayeḥ mārgayetam mārgayeta
Thirdmārgayet mārgayetām mārgayeyuḥ


MiddleSingularDualPlural
Firstmārgayeya mārgayevahi mārgayemahi
Secondmārgayethāḥ mārgayeyāthām mārgayedhvam
Thirdmārgayeta mārgayeyātām mārgayeran


PassiveSingularDualPlural
Firstmārgyeya mārgyevahi mārgyemahi
Secondmārgyethāḥ mārgyeyāthām mārgyedhvam
Thirdmārgyeta mārgyeyātām mārgyeran


Imperative

ActiveSingularDualPlural
Firstmārgayāṇi mārgayāva mārgayāma
Secondmārgaya mārgayatam mārgayata
Thirdmārgayatu mārgayatām mārgayantu


MiddleSingularDualPlural
Firstmārgayai mārgayāvahai mārgayāmahai
Secondmārgayasva mārgayethām mārgayadhvam
Thirdmārgayatām mārgayetām mārgayantām


PassiveSingularDualPlural
Firstmārgyai mārgyāvahai mārgyāmahai
Secondmārgyasva mārgyethām mārgyadhvam
Thirdmārgyatām mārgyetām mārgyantām


Future

ActiveSingularDualPlural
Firstmārgayiṣyāmi mārgayiṣyāvaḥ mārgayiṣyāmaḥ
Secondmārgayiṣyasi mārgayiṣyathaḥ mārgayiṣyatha
Thirdmārgayiṣyati mārgayiṣyataḥ mārgayiṣyanti


MiddleSingularDualPlural
Firstmārgayiṣye mārgayiṣyāvahe mārgayiṣyāmahe
Secondmārgayiṣyase mārgayiṣyethe mārgayiṣyadhve
Thirdmārgayiṣyate mārgayiṣyete mārgayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmārgayitāsmi mārgayitāsvaḥ mārgayitāsmaḥ
Secondmārgayitāsi mārgayitāsthaḥ mārgayitāstha
Thirdmārgayitā mārgayitārau mārgayitāraḥ

Participles

Past Passive Participle
mārgita m. n. mārgitā f.

Past Active Participle
mārgitavat m. n. mārgitavatī f.

Present Active Participle
mārgayat m. n. mārgayantī f.

Present Middle Participle
mārgayamāṇa m. n. mārgayamāṇā f.

Present Passive Participle
mārgyamāṇa m. n. mārgyamāṇā f.

Future Active Participle
mārgayiṣyat m. n. mārgayiṣyantī f.

Future Middle Participle
mārgayiṣyamāṇa m. n. mārgayiṣyamāṇā f.

Future Passive Participle
mārgayitavya m. n. mārgayitavyā f.

Future Passive Participle
mārgya m. n. mārgyā f.

Future Passive Participle
mārgaṇīya m. n. mārgaṇīyā f.

Indeclinable forms

Infinitive
mārgayitum

Absolutive
mārgayitvā

Absolutive
-mārgya

Periphrastic Perfect
mārgayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmārgayāmi mārgayāvaḥ mārgayāmaḥ
Secondmārgayasi mārgayathaḥ mārgayatha
Thirdmārgayati mārgayataḥ mārgayanti


MiddleSingularDualPlural
Firstmārgaye mārgayāvahe mārgayāmahe
Secondmārgayase mārgayethe mārgayadhve
Thirdmārgayate mārgayete mārgayante


PassiveSingularDualPlural
Firstmārgye mārgyāvahe mārgyāmahe
Secondmārgyase mārgyethe mārgyadhve
Thirdmārgyate mārgyete mārgyante


Imperfect

ActiveSingularDualPlural
Firstamārgayam amārgayāva amārgayāma
Secondamārgayaḥ amārgayatam amārgayata
Thirdamārgayat amārgayatām amārgayan


MiddleSingularDualPlural
Firstamārgaye amārgayāvahi amārgayāmahi
Secondamārgayathāḥ amārgayethām amārgayadhvam
Thirdamārgayata amārgayetām amārgayanta


PassiveSingularDualPlural
Firstamārgye amārgyāvahi amārgyāmahi
Secondamārgyathāḥ amārgyethām amārgyadhvam
Thirdamārgyata amārgyetām amārgyanta


Optative

ActiveSingularDualPlural
Firstmārgayeyam mārgayeva mārgayema
Secondmārgayeḥ mārgayetam mārgayeta
Thirdmārgayet mārgayetām mārgayeyuḥ


MiddleSingularDualPlural
Firstmārgayeya mārgayevahi mārgayemahi
Secondmārgayethāḥ mārgayeyāthām mārgayedhvam
Thirdmārgayeta mārgayeyātām mārgayeran


PassiveSingularDualPlural
Firstmārgyeya mārgyevahi mārgyemahi
Secondmārgyethāḥ mārgyeyāthām mārgyedhvam
Thirdmārgyeta mārgyeyātām mārgyeran


Imperative

ActiveSingularDualPlural
Firstmārgayāṇi mārgayāva mārgayāma
Secondmārgaya mārgayatam mārgayata
Thirdmārgayatu mārgayatām mārgayantu


MiddleSingularDualPlural
Firstmārgayai mārgayāvahai mārgayāmahai
Secondmārgayasva mārgayethām mārgayadhvam
Thirdmārgayatām mārgayetām mārgayantām


PassiveSingularDualPlural
Firstmārgyai mārgyāvahai mārgyāmahai
Secondmārgyasva mārgyethām mārgyadhvam
Thirdmārgyatām mārgyetām mārgyantām


Future

ActiveSingularDualPlural
Firstmārgayiṣyāmi mārgayiṣyāvaḥ mārgayiṣyāmaḥ
Secondmārgayiṣyasi mārgayiṣyathaḥ mārgayiṣyatha
Thirdmārgayiṣyati mārgayiṣyataḥ mārgayiṣyanti


MiddleSingularDualPlural
Firstmārgayiṣye mārgayiṣyāvahe mārgayiṣyāmahe
Secondmārgayiṣyase mārgayiṣyethe mārgayiṣyadhve
Thirdmārgayiṣyate mārgayiṣyete mārgayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmārgayitāsmi mārgayitāsvaḥ mārgayitāsmaḥ
Secondmārgayitāsi mārgayitāsthaḥ mārgayitāstha
Thirdmārgayitā mārgayitārau mārgayitāraḥ

Participles

Past Passive Participle
mārgita m. n. mārgitā f.

Past Active Participle
mārgitavat m. n. mārgitavatī f.

Present Active Participle
mārgayat m. n. mārgayantī f.

Present Middle Participle
mārgayamāṇa m. n. mārgayamāṇā f.

Present Passive Participle
mārgyamāṇa m. n. mārgyamāṇā f.

Future Active Participle
mārgayiṣyat m. n. mārgayiṣyantī f.

Future Middle Participle
mārgayiṣyamāṇa m. n. mārgayiṣyamāṇā f.

Future Passive Participle
mārgya m. n. mārgyā f.

Future Passive Participle
mārgaṇīya m. n. mārgaṇīyā f.

Future Passive Participle
mārgayitavya m. n. mārgayitavyā f.

Indeclinable forms

Infinitive
mārgayitum

Absolutive
mārgayitvā

Absolutive
-mārgya

Periphrastic Perfect
mārgayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria