तिङन्तावली मान्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममानयति मानयतः मानयन्ति
मध्यममानयसि मानयथः मानयथ
उत्तममानयामि मानयावः मानयामः


आत्मनेपदेएकद्विबहु
प्रथममानयते मानयेते मानयन्ते
मध्यममानयसे मानयेथे मानयध्वे
उत्तममानये मानयावहे मानयामहे


कर्मणिएकद्विबहु
प्रथममान्यते मान्येते मान्यन्ते
मध्यममान्यसे मान्येथे मान्यध्वे
उत्तममान्ये मान्यावहे मान्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमानयत् अमानयताम् अमानयन्
मध्यमअमानयः अमानयतम् अमानयत
उत्तमअमानयम् अमानयाव अमानयाम


आत्मनेपदेएकद्विबहु
प्रथमअमानयत अमानयेताम् अमानयन्त
मध्यमअमानयथाः अमानयेथाम् अमानयध्वम्
उत्तमअमानये अमानयावहि अमानयामहि


कर्मणिएकद्विबहु
प्रथमअमान्यत अमान्येताम् अमान्यन्त
मध्यमअमान्यथाः अमान्येथाम् अमान्यध्वम्
उत्तमअमान्ये अमान्यावहि अमान्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममानयेत् मानयेताम् मानयेयुः
मध्यममानयेः मानयेतम् मानयेत
उत्तममानयेयम् मानयेव मानयेम


आत्मनेपदेएकद्विबहु
प्रथममानयेत मानयेयाताम् मानयेरन्
मध्यममानयेथाः मानयेयाथाम् मानयेध्वम्
उत्तममानयेय मानयेवहि मानयेमहि


कर्मणिएकद्विबहु
प्रथममान्येत मान्येयाताम् मान्येरन्
मध्यममान्येथाः मान्येयाथाम् मान्येध्वम्
उत्तममान्येय मान्येवहि मान्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममानयतु मानयताम् मानयन्तु
मध्यममानय मानयतम् मानयत
उत्तममानयानि मानयाव मानयाम


आत्मनेपदेएकद्विबहु
प्रथममानयताम् मानयेताम् मानयन्ताम्
मध्यममानयस्व मानयेथाम् मानयध्वम्
उत्तममानयै मानयावहै मानयामहै


कर्मणिएकद्विबहु
प्रथममान्यताम् मान्येताम् मान्यन्ताम्
मध्यममान्यस्व मान्येथाम् मान्यध्वम्
उत्तममान्यै मान्यावहै मान्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममानयिष्यति मानयिष्यतः मानयिष्यन्ति
मध्यममानयिष्यसि मानयिष्यथः मानयिष्यथ
उत्तममानयिष्यामि मानयिष्यावः मानयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममानयिष्यते मानयिष्येते मानयिष्यन्ते
मध्यममानयिष्यसे मानयिष्येथे मानयिष्यध्वे
उत्तममानयिष्ये मानयिष्यावहे मानयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममानयिता मानयितारौ मानयितारः
मध्यममानयितासि मानयितास्थः मानयितास्थ
उत्तममानयितास्मि मानयितास्वः मानयितास्मः

कृदन्त

क्त
मानित m. n. मानिता f.

क्तवतु
मानितवत् m. n. मानितवती f.

शतृ
मानयत् m. n. मानयन्ती f.

शानच्
मानयमान m. n. मानयमाना f.

शानच् कर्मणि
मान्यमान m. n. मान्यमाना f.

लुडादेश पर
मानयिष्यत् m. n. मानयिष्यन्ती f.

लुडादेश आत्म
मानयिष्यमाण m. n. मानयिष्यमाणा f.

तव्य
मानयितव्य m. n. मानयितव्या f.

यत्
मान्य m. n. मान्या f.

अनीयर्
माननीय m. n. माननीया f.

अव्यय

तुमुन्
मानयितुम्

क्त्वा
मानयित्वा

ल्यप्
॰मान्य

लिट्
मानयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria