Conjugation tables of māṃsa

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmāṃsīyāmi māṃsīyāvaḥ māṃsīyāmaḥ
Secondmāṃsīyasi māṃsīyathaḥ māṃsīyatha
Thirdmāṃsīyati māṃsīyataḥ māṃsīyanti


Imperfect

ActiveSingularDualPlural
Firstamāṃsīyam amāṃsīyāva amāṃsīyāma
Secondamāṃsīyaḥ amāṃsīyatam amāṃsīyata
Thirdamāṃsīyat amāṃsīyatām amāṃsīyan


Optative

ActiveSingularDualPlural
Firstmāṃsīyeyam māṃsīyeva māṃsīyema
Secondmāṃsīyeḥ māṃsīyetam māṃsīyeta
Thirdmāṃsīyet māṃsīyetām māṃsīyeyuḥ


Imperative

ActiveSingularDualPlural
Firstmāṃsīyāni māṃsīyāva māṃsīyāma
Secondmāṃsīya māṃsīyatam māṃsīyata
Thirdmāṃsīyatu māṃsīyatām māṃsīyantu


Future

ActiveSingularDualPlural
Firstmāṃsīyiṣyāmi māṃsīyiṣyāvaḥ māṃsīyiṣyāmaḥ
Secondmāṃsīyiṣyasi māṃsīyiṣyathaḥ māṃsīyiṣyatha
Thirdmāṃsīyiṣyati māṃsīyiṣyataḥ māṃsīyiṣyanti


MiddleSingularDualPlural
Firstmāṃsīyiṣye māṃsīyiṣyāvahe māṃsīyiṣyāmahe
Secondmāṃsīyiṣyase māṃsīyiṣyethe māṃsīyiṣyadhve
Thirdmāṃsīyiṣyate māṃsīyiṣyete māṃsīyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmāṃsīyitāsmi māṃsīyitāsvaḥ māṃsīyitāsmaḥ
Secondmāṃsīyitāsi māṃsīyitāsthaḥ māṃsīyitāstha
Thirdmāṃsīyitā māṃsīyitārau māṃsīyitāraḥ

Participles

Past Passive Participle
māṃsita m. n. māṃsitā f.

Past Active Participle
māṃsitavat m. n. māṃsitavatī f.

Present Active Participle
māṃsīyat m. n. māṃsīyantī f.

Future Active Participle
māṃsīyiṣyat m. n. māṃsīyiṣyantī f.

Future Middle Participle
māṃsīyiṣyamāṇa m. n. māṃsīyiṣyamāṇā f.

Future Passive Participle
māṃsīyitavya m. n. māṃsīyitavyā f.

Indeclinable forms

Infinitive
māṃsīyitum

Absolutive
māṃsīyitvā

Periphrastic Perfect
māṃsīyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria