तिङन्तावली मा४

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममयति मयतः मयन्ति
मध्यममयसि मयथः मयथ
उत्तममयामि मयावः मयामः


आत्मनेपदेएकद्विबहु
प्रथममयते मयेते मयन्ते
मध्यममयसे मयेथे मयध्वे
उत्तममये मयावहे मयामहे


कर्मणिएकद्विबहु
प्रथममीयते मीयेते मीयन्ते
मध्यममीयसे मीयेथे मीयध्वे
उत्तममीये मीयावहे मीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमयत् अमयताम् अमयन्
मध्यमअमयः अमयतम् अमयत
उत्तमअमयम् अमयाव अमयाम


आत्मनेपदेएकद्विबहु
प्रथमअमयत अमयेताम् अमयन्त
मध्यमअमयथाः अमयेथाम् अमयध्वम्
उत्तमअमये अमयावहि अमयामहि


कर्मणिएकद्विबहु
प्रथमअमीयत अमीयेताम् अमीयन्त
मध्यमअमीयथाः अमीयेथाम् अमीयध्वम्
उत्तमअमीये अमीयावहि अमीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममयेत् मयेताम् मयेयुः
मध्यममयेः मयेतम् मयेत
उत्तममयेयम् मयेव मयेम


आत्मनेपदेएकद्विबहु
प्रथममयेत मयेयाताम् मयेरन्
मध्यममयेथाः मयेयाथाम् मयेध्वम्
उत्तममयेय मयेवहि मयेमहि


कर्मणिएकद्विबहु
प्रथममीयेत मीयेयाताम् मीयेरन्
मध्यममीयेथाः मीयेयाथाम् मीयेध्वम्
उत्तममीयेय मीयेवहि मीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममयतु मयताम् मयन्तु
मध्यममय मयतम् मयत
उत्तममयानि मयाव मयाम


आत्मनेपदेएकद्विबहु
प्रथममयताम् मयेताम् मयन्ताम्
मध्यममयस्व मयेथाम् मयध्वम्
उत्तममयै मयावहै मयामहै


कर्मणिएकद्विबहु
प्रथममीयताम् मीयेताम् मीयन्ताम्
मध्यममीयस्व मीयेथाम् मीयध्वम्
उत्तममीयै मीयावहै मीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममास्यति मास्यतः मास्यन्ति
मध्यममास्यसि मास्यथः मास्यथ
उत्तममास्यामि मास्यावः मास्यामः


आत्मनेपदेएकद्विबहु
प्रथममास्यते मास्येते मास्यन्ते
मध्यममास्यसे मास्येथे मास्यध्वे
उत्तममास्ये मास्यावहे मास्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममाता मातारौ मातारः
मध्यममातासि मातास्थः मातास्थ
उत्तममातास्मि मातास्वः मातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममौ ममतुः ममुः
मध्यमममिथ ममाथ ममथुः मम
उत्तमममौ ममिव ममिम


आत्मनेपदेएकद्विबहु
प्रथमममे ममाते ममिरे
मध्यमममिषे ममाथे ममिध्वे
उत्तमममे ममिवहे ममिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममीयात् मीयास्ताम् मीयासुः
मध्यममीयाः मीयास्तम् मीयास्त
उत्तममीयासम् मीयास्व मीयास्म

कृदन्त

क्त
मीत m. n. मीता f.

क्तवतु
मीतवत् m. n. मीतवती f.

शतृ
मयत् m. n. मयन्ती f.

शानच्
मयमान m. n. मयमाना f.

शानच् कर्मणि
मीयमान m. n. मीयमाना f.

लुडादेश पर
मास्यत् m. n. मास्यन्ती f.

लुडादेश आत्म
मास्यमान m. n. मास्यमाना f.

तव्य
मातव्य m. n. मातव्या f.

यत्
मेय m. n. मेया f.

अनीयर्
मानीय m. n. मानीया f.

लिडादेश पर
ममिवस् m. n. ममुषी f.

लिडादेश आत्म
ममान m. n. ममाना f.

अव्यय

तुमुन्
मातुम्

क्त्वा
मीत्वा

ल्यप्
॰मीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria