तिङन्तावली
मा४
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मयति
मयतः
मयन्ति
मध्यम
मयसि
मयथः
मयथ
उत्तम
मयामि
मयावः
मयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मयते
मयेते
मयन्ते
मध्यम
मयसे
मयेथे
मयध्वे
उत्तम
मये
मयावहे
मयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
मीयते
मीयेते
मीयन्ते
मध्यम
मीयसे
मीयेथे
मीयध्वे
उत्तम
मीये
मीयावहे
मीयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अमयत्
अमयताम्
अमयन्
मध्यम
अमयः
अमयतम्
अमयत
उत्तम
अमयम्
अमयाव
अमयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अमयत
अमयेताम्
अमयन्त
मध्यम
अमयथाः
अमयेथाम्
अमयध्वम्
उत्तम
अमये
अमयावहि
अमयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अमीयत
अमीयेताम्
अमीयन्त
मध्यम
अमीयथाः
अमीयेथाम्
अमीयध्वम्
उत्तम
अमीये
अमीयावहि
अमीयामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मयेत्
मयेताम्
मयेयुः
मध्यम
मयेः
मयेतम्
मयेत
उत्तम
मयेयम्
मयेव
मयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मयेत
मयेयाताम्
मयेरन्
मध्यम
मयेथाः
मयेयाथाम्
मयेध्वम्
उत्तम
मयेय
मयेवहि
मयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
मीयेत
मीयेयाताम्
मीयेरन्
मध्यम
मीयेथाः
मीयेयाथाम्
मीयेध्वम्
उत्तम
मीयेय
मीयेवहि
मीयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मयतु
मयताम्
मयन्तु
मध्यम
मय
मयतम्
मयत
उत्तम
मयानि
मयाव
मयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मयताम्
मयेताम्
मयन्ताम्
मध्यम
मयस्व
मयेथाम्
मयध्वम्
उत्तम
मयै
मयावहै
मयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
मीयताम्
मीयेताम्
मीयन्ताम्
मध्यम
मीयस्व
मीयेथाम्
मीयध्वम्
उत्तम
मीयै
मीयावहै
मीयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मास्यति
मास्यतः
मास्यन्ति
मध्यम
मास्यसि
मास्यथः
मास्यथ
उत्तम
मास्यामि
मास्यावः
मास्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मास्यते
मास्येते
मास्यन्ते
मध्यम
मास्यसे
मास्येथे
मास्यध्वे
उत्तम
मास्ये
मास्यावहे
मास्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
माता
मातारौ
मातारः
मध्यम
मातासि
मातास्थः
मातास्थ
उत्तम
मातास्मि
मातास्वः
मातास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ममौ
ममतुः
ममुः
मध्यम
ममिथ
ममाथ
ममथुः
मम
उत्तम
ममौ
ममिव
ममिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ममे
ममाते
ममिरे
मध्यम
ममिषे
ममाथे
ममिध्वे
उत्तम
ममे
ममिवहे
ममिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मीयात्
मीयास्ताम्
मीयासुः
मध्यम
मीयाः
मीयास्तम्
मीयास्त
उत्तम
मीयासम्
मीयास्व
मीयास्म
कृदन्त
क्त
मीत
m.
n.
मीता
f.
क्तवतु
मीतवत्
m.
n.
मीतवती
f.
शतृ
मयत्
m.
n.
मयन्ती
f.
शानच्
मयमान
m.
n.
मयमाना
f.
शानच् कर्मणि
मीयमान
m.
n.
मीयमाना
f.
लुडादेश पर
मास्यत्
m.
n.
मास्यन्ती
f.
लुडादेश आत्म
मास्यमान
m.
n.
मास्यमाना
f.
तव्य
मातव्य
m.
n.
मातव्या
f.
यत्
मेय
m.
n.
मेया
f.
अनीयर्
मानीय
m.
n.
मानीया
f.
लिडादेश पर
ममिवस्
m.
n.
ममुषी
f.
लिडादेश आत्म
ममान
m.
n.
ममाना
f.
अव्यय
तुमुन्
मातुम्
क्त्वा
मीत्वा
ल्यप्
॰मीय
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023