तिङन्तावली मा३

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममिमाति मिमातः मिमाति
मध्यममिमासि मिमाथः मिमाथ
उत्तममिमामि मिमावः मिमामः


कर्मणिएकद्विबहु
प्रथममीयते मीयेते मीयन्ते
मध्यममीयसे मीयेथे मीयध्वे
उत्तममीये मीयावहे मीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमिमात् अमिमाताम् अमिमोः
मध्यमअमिमाः अमिमातम् अमिमात
उत्तमअमिमाम् अमिमाव अमिमाम


कर्मणिएकद्विबहु
प्रथमअमीयत अमीयेताम् अमीयन्त
मध्यमअमीयथाः अमीयेथाम् अमीयध्वम्
उत्तमअमीये अमीयावहि अमीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममिमायात् मिमायाताम् मिमायुः
मध्यममिमायाः मिमायातम् मिमायात
उत्तममिमायाम् मिमायाव मिमायाम


कर्मणिएकद्विबहु
प्रथममीयेत मीयेयाताम् मीयेरन्
मध्यममीयेथाः मीयेयाथाम् मीयेध्वम्
उत्तममीयेय मीयेवहि मीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममिमातु मिमाताम् मिमातु
मध्यममिमाहि मिमातम् मिमात
उत्तममिमानि मिमाव मिमाम


कर्मणिएकद्विबहु
प्रथममीयताम् मीयेताम् मीयन्ताम्
मध्यममीयस्व मीयेथाम् मीयध्वम्
उत्तममीयै मीयावहै मीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममास्यति मास्यतः मास्यन्ति
मध्यममास्यसि मास्यथः मास्यथ
उत्तममास्यामि मास्यावः मास्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथममाता मातारौ मातारः
मध्यममातासि मातास्थः मातास्थ
उत्तममातास्मि मातास्वः मातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथममिमौ मिमतुः मिमुः
मध्यममिमिथ मिमाथ मिमथुः मिम
उत्तममिमौ मिमिव मिमिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममीयात् मीयास्ताम् मीयासुः
मध्यममीयाः मीयास्तम् मीयास्त
उत्तममीयासम् मीयास्व मीयास्म

कृदन्त

क्त
मीत m. n. मीता f.

क्तवतु
मीतवत् m. n. मीतवती f.

शतृ
मिमात् m. n. मिमाती f.

शानच् कर्मणि
मीयमान m. n. मीयमाना f.

लुडादेश पर
मास्यत् m. n. मास्यन्ती f.

तव्य
मातव्य m. n. मातव्या f.

यत्
मेय m. n. मेया f.

अनीयर्
मानीय m. n. मानीया f.

लिडादेश पर
मिमिवस् m. n. मिमुषी f.

अव्यय

तुमुन्
मातुम्

क्त्वा
मीत्वा

ल्यप्
॰मीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria