तिङन्तावली
मा३
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मिमाति
मिमातः
मिमाति
मध्यम
मिमासि
मिमाथः
मिमाथ
उत्तम
मिमामि
मिमावः
मिमामः
कर्मणि
एक
द्वि
बहु
प्रथम
मीयते
मीयेते
मीयन्ते
मध्यम
मीयसे
मीयेथे
मीयध्वे
उत्तम
मीये
मीयावहे
मीयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अमिमात्
अमिमाताम्
अमिमोः
मध्यम
अमिमाः
अमिमातम्
अमिमात
उत्तम
अमिमाम्
अमिमाव
अमिमाम
कर्मणि
एक
द्वि
बहु
प्रथम
अमीयत
अमीयेताम्
अमीयन्त
मध्यम
अमीयथाः
अमीयेथाम्
अमीयध्वम्
उत्तम
अमीये
अमीयावहि
अमीयामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मिमायात्
मिमायाताम्
मिमायुः
मध्यम
मिमायाः
मिमायातम्
मिमायात
उत्तम
मिमायाम्
मिमायाव
मिमायाम
कर्मणि
एक
द्वि
बहु
प्रथम
मीयेत
मीयेयाताम्
मीयेरन्
मध्यम
मीयेथाः
मीयेयाथाम्
मीयेध्वम्
उत्तम
मीयेय
मीयेवहि
मीयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मिमातु
मिमाताम्
मिमातु
मध्यम
मिमाहि
मिमातम्
मिमात
उत्तम
मिमानि
मिमाव
मिमाम
कर्मणि
एक
द्वि
बहु
प्रथम
मीयताम्
मीयेताम्
मीयन्ताम्
मध्यम
मीयस्व
मीयेथाम्
मीयध्वम्
उत्तम
मीयै
मीयावहै
मीयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मास्यति
मास्यतः
मास्यन्ति
मध्यम
मास्यसि
मास्यथः
मास्यथ
उत्तम
मास्यामि
मास्यावः
मास्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
माता
मातारौ
मातारः
मध्यम
मातासि
मातास्थः
मातास्थ
उत्तम
मातास्मि
मातास्वः
मातास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मिमौ
मिमतुः
मिमुः
मध्यम
मिमिथ
मिमाथ
मिमथुः
मिम
उत्तम
मिमौ
मिमिव
मिमिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मीयात्
मीयास्ताम्
मीयासुः
मध्यम
मीयाः
मीयास्तम्
मीयास्त
उत्तम
मीयासम्
मीयास्व
मीयास्म
कृदन्त
क्त
मीत
m.
n.
मीता
f.
क्तवतु
मीतवत्
m.
n.
मीतवती
f.
शतृ
मिमात्
m.
n.
मिमाती
f.
शानच् कर्मणि
मीयमान
m.
n.
मीयमाना
f.
लुडादेश पर
मास्यत्
m.
n.
मास्यन्ती
f.
तव्य
मातव्य
m.
n.
मातव्या
f.
यत्
मेय
m.
n.
मेया
f.
अनीयर्
मानीय
m.
n.
मानीया
f.
लिडादेश पर
मिमिवस्
m.
n.
मिमुषी
f.
अव्यय
तुमुन्
मातुम्
क्त्वा
मीत्वा
ल्यप्
॰मीय
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023