तिङन्तावली
मा१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
माति
मातः
मान्ति
मध्यम
मासि
माथः
माथ
उत्तम
मामि
मावः
मामः
कर्मणि
एक
द्वि
बहु
प्रथम
मीयते
मीयेते
मीयन्ते
मध्यम
मीयसे
मीयेथे
मीयध्वे
उत्तम
मीये
मीयावहे
मीयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अमात्
अमाताम्
अमुः
अमान्
मध्यम
अमाः
अमातम्
अमात
उत्तम
अमाम्
अमाव
अमाम
कर्मणि
एक
द्वि
बहु
प्रथम
अमीयत
अमीयेताम्
अमीयन्त
मध्यम
अमीयथाः
अमीयेथाम्
अमीयध्वम्
उत्तम
अमीये
अमीयावहि
अमीयामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मायात्
मायाताम्
मायुः
मध्यम
मायाः
मायातम्
मायात
उत्तम
मायाम्
मायाव
मायाम
कर्मणि
एक
द्वि
बहु
प्रथम
मीयेत
मीयेयाताम्
मीयेरन्
मध्यम
मीयेथाः
मीयेयाथाम्
मीयेध्वम्
उत्तम
मीयेय
मीयेवहि
मीयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मातु
माताम्
मान्तु
मध्यम
माहि
मातम्
मात
उत्तम
मानि
माव
माम
कर्मणि
एक
द्वि
बहु
प्रथम
मीयताम्
मीयेताम्
मीयन्ताम्
मध्यम
मीयस्व
मीयेथाम्
मीयध्वम्
उत्तम
मीयै
मीयावहै
मीयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मास्यति
मास्यतः
मास्यन्ति
मध्यम
मास्यसि
मास्यथः
मास्यथ
उत्तम
मास्यामि
मास्यावः
मास्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मास्यते
मास्येते
मास्यन्ते
मध्यम
मास्यसे
मास्येथे
मास्यध्वे
उत्तम
मास्ये
मास्यावहे
मास्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
माता
मातारौ
मातारः
मध्यम
मातासि
मातास्थः
मातास्थ
उत्तम
मातास्मि
मातास्वः
मातास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ममौ
ममतुः
ममुः
मध्यम
ममिथ
ममाथ
ममथुः
मम
उत्तम
ममौ
ममिव
ममिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ममे
ममाते
ममिरे
मध्यम
ममिषे
ममाथे
ममिध्वे
उत्तम
ममे
ममिवहे
ममिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मीयात्
मीयास्ताम्
मीयासुः
मध्यम
मीयाः
मीयास्तम्
मीयास्त
उत्तम
मीयासम्
मीयास्व
मीयास्म
कृदन्त
क्त
मित
m.
n.
मिता
f.
क्तवतु
मितवत्
m.
n.
मितवती
f.
शानच् कर्मणि
मीयमान
m.
n.
मीयमाना
f.
लुडादेश पर
मास्यत्
m.
n.
मास्यन्ती
f.
लुडादेश आत्म
मास्यमान
m.
n.
मास्यमाना
f.
तव्य
मातव्य
m.
n.
मातव्या
f.
यत्
मेय
m.
n.
मेया
f.
अनीयर्
मानीय
m.
n.
मानीया
f.
लिडादेश पर
ममिवस्
m.
n.
ममुषी
f.
लिडादेश आत्म
ममान
m.
n.
ममाना
f.
अव्यय
तुमुन्
मातुम्
क्त्वा
मित्वा
ल्यप्
॰माय
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मापयति
मापयतः
मापयन्ति
मध्यम
मापयसि
मापयथः
मापयथ
उत्तम
मापयामि
मापयावः
मापयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मापयते
मापयेते
मापयन्ते
मध्यम
मापयसे
मापयेथे
मापयध्वे
उत्तम
मापये
मापयावहे
मापयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
माप्यते
माप्येते
माप्यन्ते
मध्यम
माप्यसे
माप्येथे
माप्यध्वे
उत्तम
माप्ये
माप्यावहे
माप्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अमापयत्
अमापयताम्
अमापयन्
मध्यम
अमापयः
अमापयतम्
अमापयत
उत्तम
अमापयम्
अमापयाव
अमापयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अमापयत
अमापयेताम्
अमापयन्त
मध्यम
अमापयथाः
अमापयेथाम्
अमापयध्वम्
उत्तम
अमापये
अमापयावहि
अमापयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अमाप्यत
अमाप्येताम्
अमाप्यन्त
मध्यम
अमाप्यथाः
अमाप्येथाम्
अमाप्यध्वम्
उत्तम
अमाप्ये
अमाप्यावहि
अमाप्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मापयेत्
मापयेताम्
मापयेयुः
मध्यम
मापयेः
मापयेतम्
मापयेत
उत्तम
मापयेयम्
मापयेव
मापयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मापयेत
मापयेयाताम्
मापयेरन्
मध्यम
मापयेथाः
मापयेयाथाम्
मापयेध्वम्
उत्तम
मापयेय
मापयेवहि
मापयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
माप्येत
माप्येयाताम्
माप्येरन्
मध्यम
माप्येथाः
माप्येयाथाम्
माप्येध्वम्
उत्तम
माप्येय
माप्येवहि
माप्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मापयतु
मापयताम्
मापयन्तु
मध्यम
मापय
मापयतम्
मापयत
उत्तम
मापयानि
मापयाव
मापयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मापयताम्
मापयेताम्
मापयन्ताम्
मध्यम
मापयस्व
मापयेथाम्
मापयध्वम्
उत्तम
मापयै
मापयावहै
मापयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
माप्यताम्
माप्येताम्
माप्यन्ताम्
मध्यम
माप्यस्व
माप्येथाम्
माप्यध्वम्
उत्तम
माप्यै
माप्यावहै
माप्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मापयिष्यति
मापयिष्यतः
मापयिष्यन्ति
मध्यम
मापयिष्यसि
मापयिष्यथः
मापयिष्यथ
उत्तम
मापयिष्यामि
मापयिष्यावः
मापयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मापयिष्यते
मापयिष्येते
मापयिष्यन्ते
मध्यम
मापयिष्यसे
मापयिष्येथे
मापयिष्यध्वे
उत्तम
मापयिष्ये
मापयिष्यावहे
मापयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मापयिता
मापयितारौ
मापयितारः
मध्यम
मापयितासि
मापयितास्थः
मापयितास्थ
उत्तम
मापयितास्मि
मापयितास्वः
मापयितास्मः
कृदन्त
क्त
मापित
m.
n.
मापिता
f.
क्तवतु
मापितवत्
m.
n.
मापितवती
f.
शतृ
मापयत्
m.
n.
मापयन्ती
f.
शानच्
मापयमान
m.
n.
मापयमाना
f.
शानच् कर्मणि
माप्यमान
m.
n.
माप्यमाना
f.
लुडादेश पर
मापयिष्यत्
m.
n.
मापयिष्यन्ती
f.
लुडादेश आत्म
मापयिष्यमाण
m.
n.
मापयिष्यमाणा
f.
यत्
माप्य
m.
n.
माप्या
f.
अनीयर्
मापनीय
m.
n.
मापनीया
f.
तव्य
मापयितव्य
m.
n.
मापयितव्या
f.
अव्यय
तुमुन्
मापयितुम्
क्त्वा
मापयित्वा
ल्यप्
॰माप्य
लिट्
मापयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024