Conjugation tables of maṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmaṇḍāmi maṇḍāvaḥ maṇḍāmaḥ
Secondmaṇḍasi maṇḍathaḥ maṇḍatha
Thirdmaṇḍati maṇḍataḥ maṇḍanti


PassiveSingularDualPlural
Firstmaṇḍye maṇḍyāvahe maṇḍyāmahe
Secondmaṇḍyase maṇḍyethe maṇḍyadhve
Thirdmaṇḍyate maṇḍyete maṇḍyante


Imperfect

ActiveSingularDualPlural
Firstamaṇḍam amaṇḍāva amaṇḍāma
Secondamaṇḍaḥ amaṇḍatam amaṇḍata
Thirdamaṇḍat amaṇḍatām amaṇḍan


PassiveSingularDualPlural
Firstamaṇḍye amaṇḍyāvahi amaṇḍyāmahi
Secondamaṇḍyathāḥ amaṇḍyethām amaṇḍyadhvam
Thirdamaṇḍyata amaṇḍyetām amaṇḍyanta


Optative

ActiveSingularDualPlural
Firstmaṇḍeyam maṇḍeva maṇḍema
Secondmaṇḍeḥ maṇḍetam maṇḍeta
Thirdmaṇḍet maṇḍetām maṇḍeyuḥ


PassiveSingularDualPlural
Firstmaṇḍyeya maṇḍyevahi maṇḍyemahi
Secondmaṇḍyethāḥ maṇḍyeyāthām maṇḍyedhvam
Thirdmaṇḍyeta maṇḍyeyātām maṇḍyeran


Imperative

ActiveSingularDualPlural
Firstmaṇḍāni maṇḍāva maṇḍāma
Secondmaṇḍa maṇḍatam maṇḍata
Thirdmaṇḍatu maṇḍatām maṇḍantu


PassiveSingularDualPlural
Firstmaṇḍyai maṇḍyāvahai maṇḍyāmahai
Secondmaṇḍyasva maṇḍyethām maṇḍyadhvam
Thirdmaṇḍyatām maṇḍyetām maṇḍyantām


Future

ActiveSingularDualPlural
Firstmaṇḍiṣyāmi maṇḍiṣyāvaḥ maṇḍiṣyāmaḥ
Secondmaṇḍiṣyasi maṇḍiṣyathaḥ maṇḍiṣyatha
Thirdmaṇḍiṣyati maṇḍiṣyataḥ maṇḍiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstmaṇḍitāsmi maṇḍitāsvaḥ maṇḍitāsmaḥ
Secondmaṇḍitāsi maṇḍitāsthaḥ maṇḍitāstha
Thirdmaṇḍitā maṇḍitārau maṇḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamaṇḍa mamaṇḍiva mamaṇḍima
Secondmamaṇḍitha mamaṇḍathuḥ mamaṇḍa
Thirdmamaṇḍa mamaṇḍatuḥ mamaṇḍuḥ


Benedictive

ActiveSingularDualPlural
Firstmaṇḍyāsam maṇḍyāsva maṇḍyāsma
Secondmaṇḍyāḥ maṇḍyāstam maṇḍyāsta
Thirdmaṇḍyāt maṇḍyāstām maṇḍyāsuḥ

Participles

Past Passive Participle
maṇḍita m. n. maṇḍitā f.

Past Active Participle
maṇḍitavat m. n. maṇḍitavatī f.

Present Active Participle
maṇḍat m. n. maṇḍantī f.

Present Passive Participle
maṇḍyamāna m. n. maṇḍyamānā f.

Future Active Participle
maṇḍiṣyat m. n. maṇḍiṣyantī f.

Future Passive Participle
maṇḍitavya m. n. maṇḍitavyā f.

Future Passive Participle
maṇḍya m. n. maṇḍyā f.

Future Passive Participle
maṇḍanīya m. n. maṇḍanīyā f.

Perfect Active Participle
mamaṇḍvas m. n. mamaṇḍuṣī f.

Indeclinable forms

Infinitive
maṇḍitum

Absolutive
maṇḍitvā

Absolutive
-maṇḍya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmaṇḍayāmi maṇḍayāvaḥ maṇḍayāmaḥ
Secondmaṇḍayasi maṇḍayathaḥ maṇḍayatha
Thirdmaṇḍayati maṇḍayataḥ maṇḍayanti


MiddleSingularDualPlural
Firstmaṇḍaye maṇḍayāvahe maṇḍayāmahe
Secondmaṇḍayase maṇḍayethe maṇḍayadhve
Thirdmaṇḍayate maṇḍayete maṇḍayante


PassiveSingularDualPlural
Firstmaṇḍye maṇḍyāvahe maṇḍyāmahe
Secondmaṇḍyase maṇḍyethe maṇḍyadhve
Thirdmaṇḍyate maṇḍyete maṇḍyante


Imperfect

ActiveSingularDualPlural
Firstamaṇḍayam amaṇḍayāva amaṇḍayāma
Secondamaṇḍayaḥ amaṇḍayatam amaṇḍayata
Thirdamaṇḍayat amaṇḍayatām amaṇḍayan


MiddleSingularDualPlural
Firstamaṇḍaye amaṇḍayāvahi amaṇḍayāmahi
Secondamaṇḍayathāḥ amaṇḍayethām amaṇḍayadhvam
Thirdamaṇḍayata amaṇḍayetām amaṇḍayanta


PassiveSingularDualPlural
Firstamaṇḍye amaṇḍyāvahi amaṇḍyāmahi
Secondamaṇḍyathāḥ amaṇḍyethām amaṇḍyadhvam
Thirdamaṇḍyata amaṇḍyetām amaṇḍyanta


Optative

ActiveSingularDualPlural
Firstmaṇḍayeyam maṇḍayeva maṇḍayema
Secondmaṇḍayeḥ maṇḍayetam maṇḍayeta
Thirdmaṇḍayet maṇḍayetām maṇḍayeyuḥ


MiddleSingularDualPlural
Firstmaṇḍayeya maṇḍayevahi maṇḍayemahi
Secondmaṇḍayethāḥ maṇḍayeyāthām maṇḍayedhvam
Thirdmaṇḍayeta maṇḍayeyātām maṇḍayeran


PassiveSingularDualPlural
Firstmaṇḍyeya maṇḍyevahi maṇḍyemahi
Secondmaṇḍyethāḥ maṇḍyeyāthām maṇḍyedhvam
Thirdmaṇḍyeta maṇḍyeyātām maṇḍyeran


Imperative

ActiveSingularDualPlural
Firstmaṇḍayāni maṇḍayāva maṇḍayāma
Secondmaṇḍaya maṇḍayatam maṇḍayata
Thirdmaṇḍayatu maṇḍayatām maṇḍayantu


MiddleSingularDualPlural
Firstmaṇḍayai maṇḍayāvahai maṇḍayāmahai
Secondmaṇḍayasva maṇḍayethām maṇḍayadhvam
Thirdmaṇḍayatām maṇḍayetām maṇḍayantām


PassiveSingularDualPlural
Firstmaṇḍyai maṇḍyāvahai maṇḍyāmahai
Secondmaṇḍyasva maṇḍyethām maṇḍyadhvam
Thirdmaṇḍyatām maṇḍyetām maṇḍyantām


Future

ActiveSingularDualPlural
Firstmaṇḍayiṣyāmi maṇḍayiṣyāvaḥ maṇḍayiṣyāmaḥ
Secondmaṇḍayiṣyasi maṇḍayiṣyathaḥ maṇḍayiṣyatha
Thirdmaṇḍayiṣyati maṇḍayiṣyataḥ maṇḍayiṣyanti


MiddleSingularDualPlural
Firstmaṇḍayiṣye maṇḍayiṣyāvahe maṇḍayiṣyāmahe
Secondmaṇḍayiṣyase maṇḍayiṣyethe maṇḍayiṣyadhve
Thirdmaṇḍayiṣyate maṇḍayiṣyete maṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmaṇḍayitāsmi maṇḍayitāsvaḥ maṇḍayitāsmaḥ
Secondmaṇḍayitāsi maṇḍayitāsthaḥ maṇḍayitāstha
Thirdmaṇḍayitā maṇḍayitārau maṇḍayitāraḥ

Participles

Past Passive Participle
maṇḍita m. n. maṇḍitā f.

Past Active Participle
maṇḍitavat m. n. maṇḍitavatī f.

Present Active Participle
maṇḍayat m. n. maṇḍayantī f.

Present Middle Participle
maṇḍayamāna m. n. maṇḍayamānā f.

Present Passive Participle
maṇḍyamāna m. n. maṇḍyamānā f.

Future Active Participle
maṇḍayiṣyat m. n. maṇḍayiṣyantī f.

Future Middle Participle
maṇḍayiṣyamāṇa m. n. maṇḍayiṣyamāṇā f.

Future Passive Participle
maṇḍya m. n. maṇḍyā f.

Future Passive Participle
maṇḍanīya m. n. maṇḍanīyā f.

Future Passive Participle
maṇḍayitavya m. n. maṇḍayitavyā f.

Indeclinable forms

Infinitive
maṇḍayitum

Absolutive
maṇḍayitvā

Absolutive
-maṇḍya

Periphrastic Perfect
maṇḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria