तिङन्तावली ?मॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममृणाति मृणीतः मृणन्ति
मध्यममृणासि मृणीथः मृणीथ
उत्तममृणामि मृणीवः मृणीमः


आत्मनेपदेएकद्विबहु
प्रथममृणीते मृणाते मृणते
मध्यममृणीषे मृणाथे मृणीध्वे
उत्तममृणे मृणीवहे मृणीमहे


कर्मणिएकद्विबहु
प्रथममूर्यते मूर्येते मूर्यन्ते
मध्यममूर्यसे मूर्येथे मूर्यध्वे
उत्तममूर्ये मूर्यावहे मूर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमृणात् अमृणीताम् अमृणन्
मध्यमअमृणाः अमृणीतम् अमृणीत
उत्तमअमृणाम् अमृणीव अमृणीम


आत्मनेपदेएकद्विबहु
प्रथमअमृणीत अमृणाताम् अमृणत
मध्यमअमृणीथाः अमृणाथाम् अमृणीध्वम्
उत्तमअमृणि अमृणीवहि अमृणीमहि


कर्मणिएकद्विबहु
प्रथमअमूर्यत अमूर्येताम् अमूर्यन्त
मध्यमअमूर्यथाः अमूर्येथाम् अमूर्यध्वम्
उत्तमअमूर्ये अमूर्यावहि अमूर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममृणीयात् मृणीयाताम् मृणीयुः
मध्यममृणीयाः मृणीयातम् मृणीयात
उत्तममृणीयाम् मृणीयाव मृणीयाम


आत्मनेपदेएकद्विबहु
प्रथममृणीत मृणीयाताम् मृणीरन्
मध्यममृणीथाः मृणीयाथाम् मृणीध्वम्
उत्तममृणीय मृणीवहि मृणीमहि


कर्मणिएकद्विबहु
प्रथममूर्येत मूर्येयाताम् मूर्येरन्
मध्यममूर्येथाः मूर्येयाथाम् मूर्येध्वम्
उत्तममूर्येय मूर्येवहि मूर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममृणातु मृणीताम् मृणन्तु
मध्यममृणीहि मृणीतम् मृणीत
उत्तममृणानि मृणाव मृणाम


आत्मनेपदेएकद्विबहु
प्रथममृणीताम् मृणाताम् मृणताम्
मध्यममृणीष्व मृणाथाम् मृणीध्वम्
उत्तममृणै मृणावहै मृणामहै


कर्मणिएकद्विबहु
प्रथममूर्यताम् मूर्येताम् मूर्यन्ताम्
मध्यममूर्यस्व मूर्येथाम् मूर्यध्वम्
उत्तममूर्यै मूर्यावहै मूर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममरीष्यति मरिष्यति मरीष्यतः मरिष्यतः मरीष्यन्ति मरिष्यन्ति
मध्यममरीष्यसि मरिष्यसि मरीष्यथः मरिष्यथः मरीष्यथ मरिष्यथ
उत्तममरीष्यामि मरिष्यामि मरीष्यावः मरिष्यावः मरीष्यामः मरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममरीष्यते मरिष्यते मरीष्येते मरिष्येते मरीष्यन्ते मरिष्यन्ते
मध्यममरीष्यसे मरिष्यसे मरीष्येथे मरिष्येथे मरीष्यध्वे मरिष्यध्वे
उत्तममरीष्ये मरिष्ये मरीष्यावहे मरिष्यावहे मरीष्यामहे मरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममरीता मरिता मरीतारौ मरितारौ मरीतारः मरितारः
मध्यममरीतासि मरितासि मरीतास्थः मरितास्थः मरीतास्थ मरितास्थ
उत्तममरीतास्मि मरितास्मि मरीतास्वः मरितास्वः मरीतास्मः मरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममार ममरतुः ममरुः
मध्यमममरिथ ममरथुः ममर
उत्तमममार ममर ममरिव ममरिम


आत्मनेपदेएकद्विबहु
प्रथमममरे ममराते ममरिरे
मध्यमममरिषे ममराथे ममरिध्वे
उत्तमममरे ममरिवहे ममरिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममूर्यात् मूर्यास्ताम् मूर्यासुः
मध्यममूर्याः मूर्यास्तम् मूर्यास्त
उत्तममूर्यासम् मूर्यास्व मूर्यास्म

कृदन्त

क्त
मूर्त m. n. मूर्ता f.

क्तवतु
मूर्तवत् m. n. मूर्तवती f.

शतृ
मृणत् m. n. मृणती f.

शानच्
मृणान m. n. मृणाना f.

शानच् कर्मणि
मूर्यमाण m. n. मूर्यमाणा f.

लुडादेश पर
मरिष्यत् m. n. मरिष्यन्ती f.

लुडादेश पर
मरीष्यत् m. n. मरीष्यन्ती f.

लुडादेश आत्म
मरीष्यमाण m. n. मरीष्यमाणा f.

लुडादेश आत्म
मरिष्यमाण m. n. मरिष्यमाणा f.

तव्य
मरितव्य m. n. मरितव्या f.

तव्य
मरीतव्य m. n. मरीतव्या f.

यत्
मार्य m. n. मार्या f.

अनीयर्
मरणीय m. n. मरणीया f.

लिडादेश पर
ममर्वस् m. n. ममरुषी f.

लिडादेश आत्म
ममराण m. n. ममराणा f.

अव्यय

तुमुन्
मरीतुम्

तुमुन्
मरितुम्

क्त्वा
मूर्त्वा

ल्यप्
॰मूर्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria