Conjugation tables of mṛj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmārjāmi mārjāvaḥ mārjāmaḥ
Secondmārjasi mārjathaḥ mārjatha
Thirdmārjati mārjataḥ mārjanti


MiddleSingularDualPlural
Firstmārje mārjāvahe mārjāmahe
Secondmārjase mārjethe mārjadhve
Thirdmārjate mārjete mārjante


PassiveSingularDualPlural
Firstmṛjye mṛjyāvahe mṛjyāmahe
Secondmṛjyase mṛjyethe mṛjyadhve
Thirdmṛjyate mṛjyete mṛjyante


Imperfect

ActiveSingularDualPlural
Firstamārjam amārjāva amārjāma
Secondamārjaḥ amārjatam amārjata
Thirdamārjat amārjatām amārjan


MiddleSingularDualPlural
Firstamārje amārjāvahi amārjāmahi
Secondamārjathāḥ amārjethām amārjadhvam
Thirdamārjata amārjetām amārjanta


PassiveSingularDualPlural
Firstamṛjye amṛjyāvahi amṛjyāmahi
Secondamṛjyathāḥ amṛjyethām amṛjyadhvam
Thirdamṛjyata amṛjyetām amṛjyanta


Optative

ActiveSingularDualPlural
Firstmārjeyam mārjeva mārjema
Secondmārjeḥ mārjetam mārjeta
Thirdmārjet mārjetām mārjeyuḥ


MiddleSingularDualPlural
Firstmārjeya mārjevahi mārjemahi
Secondmārjethāḥ mārjeyāthām mārjedhvam
Thirdmārjeta mārjeyātām mārjeran


PassiveSingularDualPlural
Firstmṛjyeya mṛjyevahi mṛjyemahi
Secondmṛjyethāḥ mṛjyeyāthām mṛjyedhvam
Thirdmṛjyeta mṛjyeyātām mṛjyeran


Imperative

ActiveSingularDualPlural
Firstmārjāni mārjāva mārjāma
Secondmārja mārjatam mārjata
Thirdmārjatu mārjatām mārjantu


MiddleSingularDualPlural
Firstmārjai mārjāvahai mārjāmahai
Secondmārjasva mārjethām mārjadhvam
Thirdmārjatām mārjetām mārjantām


PassiveSingularDualPlural
Firstmṛjyai mṛjyāvahai mṛjyāmahai
Secondmṛjyasva mṛjyethām mṛjyadhvam
Thirdmṛjyatām mṛjyetām mṛjyantām


Future

ActiveSingularDualPlural
Firstmārjiṣyāmi mārkṣyāmi mārjiṣyāvaḥ mārkṣyāvaḥ mārjiṣyāmaḥ mārkṣyāmaḥ
Secondmārjiṣyasi mārkṣyasi mārjiṣyathaḥ mārkṣyathaḥ mārjiṣyatha mārkṣyatha
Thirdmārjiṣyati mārkṣyati mārjiṣyataḥ mārkṣyataḥ mārjiṣyanti mārkṣyanti


MiddleSingularDualPlural
Firstmārjiṣye mārkṣye mārjiṣyāvahe mārkṣyāvahe mārjiṣyāmahe mārkṣyāmahe
Secondmārjiṣyase mārkṣyase mārjiṣyethe mārkṣyethe mārjiṣyadhve mārkṣyadhve
Thirdmārjiṣyate mārkṣyate mārjiṣyete mārkṣyete mārjiṣyante mārkṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmārṣṭāsmi mārjitāsmi mārṣṭāsvaḥ mārjitāsvaḥ mārṣṭāsmaḥ mārjitāsmaḥ
Secondmārṣṭāsi mārjitāsi mārṣṭāsthaḥ mārjitāsthaḥ mārṣṭāstha mārjitāstha
Thirdmārṣṭā mārjitā mārṣṭārau mārjitārau mārṣṭāraḥ mārjitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamārja mamṛjiva mamṛjima
Secondmamārjitha mamṛjathuḥ mamṛja
Thirdmamārja mamṛjatuḥ mamṛjuḥ


MiddleSingularDualPlural
Firstmamṛje mamṛjivahe mamṛjimahe
Secondmamṛjiṣe mamṛjāthe mamṛjidhve
Thirdmamṛje mamṛjāte mamṛjire


Benedictive

ActiveSingularDualPlural
Firstmṛjyāsam mṛjyāsva mṛjyāsma
Secondmṛjyāḥ mṛjyāstam mṛjyāsta
Thirdmṛjyāt mṛjyāstām mṛjyāsuḥ

Participles

Past Passive Participle
mṛjita m. n. mṛjitā f.

Past Passive Participle
mṛṣṭa m. n. mṛṣṭā f.

Past Active Participle
mṛṣṭavat m. n. mṛṣṭavatī f.

Past Active Participle
mṛjitavat m. n. mṛjitavatī f.

Present Active Participle
mārjat m. n. mārjantī f.

Present Middle Participle
mārjamāna m. n. mārjamānā f.

Present Passive Participle
mṛjyamāna m. n. mṛjyamānā f.

Future Active Participle
mārkṣyat m. n. mārkṣyantī f.

Future Active Participle
mārjiṣyat m. n. mārjiṣyantī f.

Future Middle Participle
mārjiṣyamāṇa m. n. mārjiṣyamāṇā f.

Future Middle Participle
mārkṣyamāṇa m. n. mārkṣyamāṇā f.

Future Passive Participle
mārṣṭavya m. n. mārṣṭavyā f.

Future Passive Participle
mārjitavya m. n. mārjitavyā f.

Future Passive Participle
mārjya m. n. mārjyā f.

Future Passive Participle
mārjanīya m. n. mārjanīyā f.

Future Passive Participle
mṛjya m. n. mṛjyā f.

Perfect Active Participle
mamṛjvas m. n. mamṛjuṣī f.

Perfect Middle Participle
mamṛjāna m. n. mamṛjānā f.

Indeclinable forms

Infinitive
mārṣṭum

Infinitive
mārjitum

Absolutive
mṛṣṭvā

Absolutive
mārjitvā

Absolutive
-mṛjya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmārjayāmi mārjayāvaḥ mārjayāmaḥ
Secondmārjayasi mārjayathaḥ mārjayatha
Thirdmārjayati mārjayataḥ mārjayanti


MiddleSingularDualPlural
Firstmārjaye mārjayāvahe mārjayāmahe
Secondmārjayase mārjayethe mārjayadhve
Thirdmārjayate mārjayete mārjayante


PassiveSingularDualPlural
Firstmārjye mārjyāvahe mārjyāmahe
Secondmārjyase mārjyethe mārjyadhve
Thirdmārjyate mārjyete mārjyante


Imperfect

ActiveSingularDualPlural
Firstamārjayam amārjayāva amārjayāma
Secondamārjayaḥ amārjayatam amārjayata
Thirdamārjayat amārjayatām amārjayan


MiddleSingularDualPlural
Firstamārjaye amārjayāvahi amārjayāmahi
Secondamārjayathāḥ amārjayethām amārjayadhvam
Thirdamārjayata amārjayetām amārjayanta


PassiveSingularDualPlural
Firstamārjye amārjyāvahi amārjyāmahi
Secondamārjyathāḥ amārjyethām amārjyadhvam
Thirdamārjyata amārjyetām amārjyanta


Optative

ActiveSingularDualPlural
Firstmārjayeyam mārjayeva mārjayema
Secondmārjayeḥ mārjayetam mārjayeta
Thirdmārjayet mārjayetām mārjayeyuḥ


MiddleSingularDualPlural
Firstmārjayeya mārjayevahi mārjayemahi
Secondmārjayethāḥ mārjayeyāthām mārjayedhvam
Thirdmārjayeta mārjayeyātām mārjayeran


PassiveSingularDualPlural
Firstmārjyeya mārjyevahi mārjyemahi
Secondmārjyethāḥ mārjyeyāthām mārjyedhvam
Thirdmārjyeta mārjyeyātām mārjyeran


Imperative

ActiveSingularDualPlural
Firstmārjayāni mārjayāva mārjayāma
Secondmārjaya mārjayatam mārjayata
Thirdmārjayatu mārjayatām mārjayantu


MiddleSingularDualPlural
Firstmārjayai mārjayāvahai mārjayāmahai
Secondmārjayasva mārjayethām mārjayadhvam
Thirdmārjayatām mārjayetām mārjayantām


PassiveSingularDualPlural
Firstmārjyai mārjyāvahai mārjyāmahai
Secondmārjyasva mārjyethām mārjyadhvam
Thirdmārjyatām mārjyetām mārjyantām


Future

ActiveSingularDualPlural
Firstmārjayiṣyāmi mārjayiṣyāvaḥ mārjayiṣyāmaḥ
Secondmārjayiṣyasi mārjayiṣyathaḥ mārjayiṣyatha
Thirdmārjayiṣyati mārjayiṣyataḥ mārjayiṣyanti


MiddleSingularDualPlural
Firstmārjayiṣye mārjayiṣyāvahe mārjayiṣyāmahe
Secondmārjayiṣyase mārjayiṣyethe mārjayiṣyadhve
Thirdmārjayiṣyate mārjayiṣyete mārjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmārjayitāsmi mārjayitāsvaḥ mārjayitāsmaḥ
Secondmārjayitāsi mārjayitāsthaḥ mārjayitāstha
Thirdmārjayitā mārjayitārau mārjayitāraḥ

Participles

Past Passive Participle
mārjita m. n. mārjitā f.

Past Active Participle
mārjitavat m. n. mārjitavatī f.

Present Active Participle
mārjayat m. n. mārjayantī f.

Present Middle Participle
mārjayamāna m. n. mārjayamānā f.

Present Passive Participle
mārjyamāna m. n. mārjyamānā f.

Future Active Participle
mārjayiṣyat m. n. mārjayiṣyantī f.

Future Middle Participle
mārjayiṣyamāṇa m. n. mārjayiṣyamāṇā f.

Future Passive Participle
mārjya m. n. mārjyā f.

Future Passive Participle
mārjanīya m. n. mārjanīyā f.

Future Passive Participle
mārjayitavya m. n. mārjayitavyā f.

Indeclinable forms

Infinitive
mārjayitum

Absolutive
mārjayitvā

Absolutive
-mārjya

Periphrastic Perfect
mārjayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstmarmṛjye marmṛjyāvahe marmṛjyāmahe
Secondmarmṛjyase marmṛjyethe marmṛjyadhve
Thirdmarmṛjyate marmṛjyete marmṛjyante


Imperfect

MiddleSingularDualPlural
Firstamarmṛjye amarmṛjyāvahi amarmṛjyāmahi
Secondamarmṛjyathāḥ amarmṛjyethām amarmṛjyadhvam
Thirdamarmṛjyata amarmṛjyetām amarmṛjyanta


Optative

MiddleSingularDualPlural
Firstmarmṛjyeya marmṛjyevahi marmṛjyemahi
Secondmarmṛjyethāḥ marmṛjyeyāthām marmṛjyedhvam
Thirdmarmṛjyeta marmṛjyeyātām marmṛjyeran


Imperative

MiddleSingularDualPlural
Firstmarmṛjyai marmṛjyāvahai marmṛjyāmahai
Secondmarmṛjyasva marmṛjyethām marmṛjyadhvam
Thirdmarmṛjyatām marmṛjyetām marmṛjyantām

Participles

Present Middle Participle
marmṛjyamāna m. n. marmṛjyamānā f.

Indeclinable forms

Periphrastic Perfect
marmṛjyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria