तिङन्तावली मृध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममर्धति मर्धतः मर्धन्ति
मध्यममर्धसि मर्धथः मर्धथ
उत्तममर्धामि मर्धावः मर्धामः


आत्मनेपदेएकद्विबहु
प्रथममर्धते मर्धेते मर्धन्ते
मध्यममर्धसे मर्धेथे मर्धध्वे
उत्तममर्धे मर्धावहे मर्धामहे


कर्मणिएकद्विबहु
प्रथममृध्यते मृध्येते मृध्यन्ते
मध्यममृध्यसे मृध्येथे मृध्यध्वे
उत्तममृध्ये मृध्यावहे मृध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमर्धत् अमर्धताम् अमर्धन्
मध्यमअमर्धः अमर्धतम् अमर्धत
उत्तमअमर्धम् अमर्धाव अमर्धाम


आत्मनेपदेएकद्विबहु
प्रथमअमर्धत अमर्धेताम् अमर्धन्त
मध्यमअमर्धथाः अमर्धेथाम् अमर्धध्वम्
उत्तमअमर्धे अमर्धावहि अमर्धामहि


कर्मणिएकद्विबहु
प्रथमअमृध्यत अमृध्येताम् अमृध्यन्त
मध्यमअमृध्यथाः अमृध्येथाम् अमृध्यध्वम्
उत्तमअमृध्ये अमृध्यावहि अमृध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममर्धेत् मर्धेताम् मर्धेयुः
मध्यममर्धेः मर्धेतम् मर्धेत
उत्तममर्धेयम् मर्धेव मर्धेम


आत्मनेपदेएकद्विबहु
प्रथममर्धेत मर्धेयाताम् मर्धेरन्
मध्यममर्धेथाः मर्धेयाथाम् मर्धेध्वम्
उत्तममर्धेय मर्धेवहि मर्धेमहि


कर्मणिएकद्विबहु
प्रथममृध्येत मृध्येयाताम् मृध्येरन्
मध्यममृध्येथाः मृध्येयाथाम् मृध्येध्वम्
उत्तममृध्येय मृध्येवहि मृध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममर्धतु मर्धताम् मर्धन्तु
मध्यममर्ध मर्धतम् मर्धत
उत्तममर्धानि मर्धाव मर्धाम


आत्मनेपदेएकद्विबहु
प्रथममर्धताम् मर्धेताम् मर्धन्ताम्
मध्यममर्धस्व मर्धेथाम् मर्धध्वम्
उत्तममर्धै मर्धावहै मर्धामहै


कर्मणिएकद्विबहु
प्रथममृध्यताम् मृध्येताम् मृध्यन्ताम्
मध्यममृध्यस्व मृध्येथाम् मृध्यध्वम्
उत्तममृध्यै मृध्यावहै मृध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममर्धिष्यति मर्धिष्यतः मर्धिष्यन्ति
मध्यममर्धिष्यसि मर्धिष्यथः मर्धिष्यथ
उत्तममर्धिष्यामि मर्धिष्यावः मर्धिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममर्धिष्यते मर्धिष्येते मर्धिष्यन्ते
मध्यममर्धिष्यसे मर्धिष्येथे मर्धिष्यध्वे
उत्तममर्धिष्ये मर्धिष्यावहे मर्धिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममर्धिता मर्धितारौ मर्धितारः
मध्यममर्धितासि मर्धितास्थः मर्धितास्थ
उत्तममर्धितास्मि मर्धितास्वः मर्धितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममर्ध ममृधतुः ममृधुः
मध्यमममर्धिथ ममृधथुः ममृध
उत्तमममर्ध ममृधिव ममृधिम


आत्मनेपदेएकद्विबहु
प्रथमममृधे ममृधाते ममृधिरे
मध्यमममृधिषे ममृधाथे ममृधिध्वे
उत्तमममृधे ममृधिवहे ममृधिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममृध्यात् मृध्यास्ताम् मृध्यासुः
मध्यममृध्याः मृध्यास्तम् मृध्यास्त
उत्तममृध्यासम् मृध्यास्व मृध्यास्म

कृदन्त

क्त
मृद्ध m. n. मृद्धा f.

क्तवतु
मृद्धवत् m. n. मृद्धवती f.

शतृ
मर्धत् m. n. मर्धन्ती f.

शानच्
मर्धमान m. n. मर्धमाना f.

शानच् कर्मणि
मृध्यमान m. n. मृध्यमाना f.

लुडादेश पर
मर्धिष्यत् m. n. मर्धिष्यन्ती f.

लुडादेश आत्म
मर्धिष्यमाण m. n. मर्धिष्यमाणा f.

तव्य
मर्धितव्य m. n. मर्धितव्या f.

यत्
मृध्य m. n. मृध्या f.

अनीयर्
मर्धनीय m. n. मर्धनीया f.

लिडादेश पर
ममृध्वस् m. n. ममृधुषी f.

लिडादेश आत्म
ममृधान m. n. ममृधाना f.

अव्यय

तुमुन्
मर्धितुम्

क्त्वा
मृद्ध्वा

क्त्वा
मर्धित्वा

ल्यप्
॰मृध्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria