तिङन्तावली मृद्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममर्दति मर्दतः मर्दन्ति
मध्यममर्दसि मर्दथः मर्दथ
उत्तममर्दामि मर्दावः मर्दामः


आत्मनेपदेएकद्विबहु
प्रथममर्दते मर्देते मर्दन्ते
मध्यममर्दसे मर्देथे मर्दध्वे
उत्तममर्दे मर्दावहे मर्दामहे


कर्मणिएकद्विबहु
प्रथममृद्यते मृद्येते मृद्यन्ते
मध्यममृद्यसे मृद्येथे मृद्यध्वे
उत्तममृद्ये मृद्यावहे मृद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमर्दत् अमर्दताम् अमर्दन्
मध्यमअमर्दः अमर्दतम् अमर्दत
उत्तमअमर्दम् अमर्दाव अमर्दाम


आत्मनेपदेएकद्विबहु
प्रथमअमर्दत अमर्देताम् अमर्दन्त
मध्यमअमर्दथाः अमर्देथाम् अमर्दध्वम्
उत्तमअमर्दे अमर्दावहि अमर्दामहि


कर्मणिएकद्विबहु
प्रथमअमृद्यत अमृद्येताम् अमृद्यन्त
मध्यमअमृद्यथाः अमृद्येथाम् अमृद्यध्वम्
उत्तमअमृद्ये अमृद्यावहि अमृद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममर्देत् मर्देताम् मर्देयुः
मध्यममर्देः मर्देतम् मर्देत
उत्तममर्देयम् मर्देव मर्देम


आत्मनेपदेएकद्विबहु
प्रथममर्देत मर्देयाताम् मर्देरन्
मध्यममर्देथाः मर्देयाथाम् मर्देध्वम्
उत्तममर्देय मर्देवहि मर्देमहि


कर्मणिएकद्विबहु
प्रथममृद्येत मृद्येयाताम् मृद्येरन्
मध्यममृद्येथाः मृद्येयाथाम् मृद्येध्वम्
उत्तममृद्येय मृद्येवहि मृद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममर्दतु मर्दताम् मर्दन्तु
मध्यममर्द मर्दतम् मर्दत
उत्तममर्दानि मर्दाव मर्दाम


आत्मनेपदेएकद्विबहु
प्रथममर्दताम् मर्देताम् मर्दन्ताम्
मध्यममर्दस्व मर्देथाम् मर्दध्वम्
उत्तममर्दै मर्दावहै मर्दामहै


कर्मणिएकद्विबहु
प्रथममृद्यताम् मृद्येताम् मृद्यन्ताम्
मध्यममृद्यस्व मृद्येथाम् मृद्यध्वम्
उत्तममृद्यै मृद्यावहै मृद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममर्दिष्यति मर्दिष्यतः मर्दिष्यन्ति
मध्यममर्दिष्यसि मर्दिष्यथः मर्दिष्यथ
उत्तममर्दिष्यामि मर्दिष्यावः मर्दिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममर्दिष्यते मर्दिष्येते मर्दिष्यन्ते
मध्यममर्दिष्यसे मर्दिष्येथे मर्दिष्यध्वे
उत्तममर्दिष्ये मर्दिष्यावहे मर्दिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममर्दिता मर्दितारौ मर्दितारः
मध्यममर्दितासि मर्दितास्थः मर्दितास्थ
उत्तममर्दितास्मि मर्दितास्वः मर्दितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममर्द ममृदतुः ममृदुः
मध्यमममर्दिथ ममृदथुः ममृद
उत्तमममर्द ममृदिव ममृदिम


आत्मनेपदेएकद्विबहु
प्रथमममृदे ममृदाते ममृदिरे
मध्यमममृदिषे ममृदाथे ममृदिध्वे
उत्तमममृदे ममृदिवहे ममृदिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममृद्यात् मृद्यास्ताम् मृद्यासुः
मध्यममृद्याः मृद्यास्तम् मृद्यास्त
उत्तममृद्यासम् मृद्यास्व मृद्यास्म

कृदन्त

क्त
मृत्त m. n. मृत्ता f.

क्तवतु
मृत्तवत् m. n. मृत्तवती f.

शतृ
मर्दत् m. n. मर्दन्ती f.

शानच्
मर्दमान m. n. मर्दमाना f.

शानच् कर्मणि
मृद्यमान m. n. मृद्यमाना f.

लुडादेश पर
मर्दिष्यत् m. n. मर्दिष्यन्ती f.

लुडादेश आत्म
मर्दिष्यमाण m. n. मर्दिष्यमाणा f.

तव्य
मर्दितव्य m. n. मर्दितव्या f.

यत्
मृद्य m. n. मृद्या f.

अनीयर्
मर्दनीय m. n. मर्दनीया f.

लिडादेश पर
ममृद्वस् m. n. ममृदुषी f.

लिडादेश आत्म
ममृदान m. n. ममृदाना f.

अव्यय

तुमुन्
मर्दितुम्

क्त्वा
मृत्त्वा

ल्यप्
॰मृद्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममर्दयति मर्दयतः मर्दयन्ति
मध्यममर्दयसि मर्दयथः मर्दयथ
उत्तममर्दयामि मर्दयावः मर्दयामः


आत्मनेपदेएकद्विबहु
प्रथममर्दयते मर्दयेते मर्दयन्ते
मध्यममर्दयसे मर्दयेथे मर्दयध्वे
उत्तममर्दये मर्दयावहे मर्दयामहे


कर्मणिएकद्विबहु
प्रथममर्द्यते मर्द्येते मर्द्यन्ते
मध्यममर्द्यसे मर्द्येथे मर्द्यध्वे
उत्तममर्द्ये मर्द्यावहे मर्द्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमर्दयत् अमर्दयताम् अमर्दयन्
मध्यमअमर्दयः अमर्दयतम् अमर्दयत
उत्तमअमर्दयम् अमर्दयाव अमर्दयाम


आत्मनेपदेएकद्विबहु
प्रथमअमर्दयत अमर्दयेताम् अमर्दयन्त
मध्यमअमर्दयथाः अमर्दयेथाम् अमर्दयध्वम्
उत्तमअमर्दये अमर्दयावहि अमर्दयामहि


कर्मणिएकद्विबहु
प्रथमअमर्द्यत अमर्द्येताम् अमर्द्यन्त
मध्यमअमर्द्यथाः अमर्द्येथाम् अमर्द्यध्वम्
उत्तमअमर्द्ये अमर्द्यावहि अमर्द्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममर्दयेत् मर्दयेताम् मर्दयेयुः
मध्यममर्दयेः मर्दयेतम् मर्दयेत
उत्तममर्दयेयम् मर्दयेव मर्दयेम


आत्मनेपदेएकद्विबहु
प्रथममर्दयेत मर्दयेयाताम् मर्दयेरन्
मध्यममर्दयेथाः मर्दयेयाथाम् मर्दयेध्वम्
उत्तममर्दयेय मर्दयेवहि मर्दयेमहि


कर्मणिएकद्विबहु
प्रथममर्द्येत मर्द्येयाताम् मर्द्येरन्
मध्यममर्द्येथाः मर्द्येयाथाम् मर्द्येध्वम्
उत्तममर्द्येय मर्द्येवहि मर्द्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममर्दयतु मर्दयताम् मर्दयन्तु
मध्यममर्दय मर्दयतम् मर्दयत
उत्तममर्दयानि मर्दयाव मर्दयाम


आत्मनेपदेएकद्विबहु
प्रथममर्दयताम् मर्दयेताम् मर्दयन्ताम्
मध्यममर्दयस्व मर्दयेथाम् मर्दयध्वम्
उत्तममर्दयै मर्दयावहै मर्दयामहै


कर्मणिएकद्विबहु
प्रथममर्द्यताम् मर्द्येताम् मर्द्यन्ताम्
मध्यममर्द्यस्व मर्द्येथाम् मर्द्यध्वम्
उत्तममर्द्यै मर्द्यावहै मर्द्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममर्दयिष्यति मर्दयिष्यतः मर्दयिष्यन्ति
मध्यममर्दयिष्यसि मर्दयिष्यथः मर्दयिष्यथ
उत्तममर्दयिष्यामि मर्दयिष्यावः मर्दयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममर्दयिष्यते मर्दयिष्येते मर्दयिष्यन्ते
मध्यममर्दयिष्यसे मर्दयिष्येथे मर्दयिष्यध्वे
उत्तममर्दयिष्ये मर्दयिष्यावहे मर्दयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममर्दयिता मर्दयितारौ मर्दयितारः
मध्यममर्दयितासि मर्दयितास्थः मर्दयितास्थ
उत्तममर्दयितास्मि मर्दयितास्वः मर्दयितास्मः

कृदन्त

क्त
मर्दित m. n. मर्दिता f.

क्तवतु
मर्दितवत् m. n. मर्दितवती f.

शतृ
मर्दयत् m. n. मर्दयन्ती f.

शानच्
मर्दयमान m. n. मर्दयमाना f.

शानच् कर्मणि
मर्द्यमान m. n. मर्द्यमाना f.

लुडादेश पर
मर्दयिष्यत् m. n. मर्दयिष्यन्ती f.

लुडादेश आत्म
मर्दयिष्यमाण m. n. मर्दयिष्यमाणा f.

यत्
मर्द्य m. n. मर्द्या f.

अनीयर्
मर्दनीय m. n. मर्दनीया f.

तव्य
मर्दयितव्य m. n. मर्दयितव्या f.

अव्यय

तुमुन्
मर्दयितुम्

क्त्वा
मर्दयित्वा

ल्यप्
॰मर्द्य

लिट्
मर्दयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria