तिङन्तावली मृष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममर्षयति मर्षयतः मर्षयन्ति
मध्यममर्षयसि मर्षयथः मर्षयथ
उत्तममर्षयामि मर्षयावः मर्षयामः


आत्मनेपदेएकद्विबहु
प्रथममर्षयते मर्षयेते मर्षयन्ते
मध्यममर्षयसे मर्षयेथे मर्षयध्वे
उत्तममर्षये मर्षयावहे मर्षयामहे


कर्मणिएकद्विबहु
प्रथममर्ष्यते मर्ष्येते मर्ष्यन्ते
मध्यममर्ष्यसे मर्ष्येथे मर्ष्यध्वे
उत्तममर्ष्ये मर्ष्यावहे मर्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमर्षयत् अमर्षयताम् अमर्षयन्
मध्यमअमर्षयः अमर्षयतम् अमर्षयत
उत्तमअमर्षयम् अमर्षयाव अमर्षयाम


आत्मनेपदेएकद्विबहु
प्रथमअमर्षयत अमर्षयेताम् अमर्षयन्त
मध्यमअमर्षयथाः अमर्षयेथाम् अमर्षयध्वम्
उत्तमअमर्षये अमर्षयावहि अमर्षयामहि


कर्मणिएकद्विबहु
प्रथमअमर्ष्यत अमर्ष्येताम् अमर्ष्यन्त
मध्यमअमर्ष्यथाः अमर्ष्येथाम् अमर्ष्यध्वम्
उत्तमअमर्ष्ये अमर्ष्यावहि अमर्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममर्षयेत् मर्षयेताम् मर्षयेयुः
मध्यममर्षयेः मर्षयेतम् मर्षयेत
उत्तममर्षयेयम् मर्षयेव मर्षयेम


आत्मनेपदेएकद्विबहु
प्रथममर्षयेत मर्षयेयाताम् मर्षयेरन्
मध्यममर्षयेथाः मर्षयेयाथाम् मर्षयेध्वम्
उत्तममर्षयेय मर्षयेवहि मर्षयेमहि


कर्मणिएकद्विबहु
प्रथममर्ष्येत मर्ष्येयाताम् मर्ष्येरन्
मध्यममर्ष्येथाः मर्ष्येयाथाम् मर्ष्येध्वम्
उत्तममर्ष्येय मर्ष्येवहि मर्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममर्षयतु मर्षयताम् मर्षयन्तु
मध्यममर्षय मर्षयतम् मर्षयत
उत्तममर्षयाणि मर्षयाव मर्षयाम


आत्मनेपदेएकद्विबहु
प्रथममर्षयताम् मर्षयेताम् मर्षयन्ताम्
मध्यममर्षयस्व मर्षयेथाम् मर्षयध्वम्
उत्तममर्षयै मर्षयावहै मर्षयामहै


कर्मणिएकद्विबहु
प्रथममर्ष्यताम् मर्ष्येताम् मर्ष्यन्ताम्
मध्यममर्ष्यस्व मर्ष्येथाम् मर्ष्यध्वम्
उत्तममर्ष्यै मर्ष्यावहै मर्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममर्षयिष्यति मर्षयिष्यतः मर्षयिष्यन्ति
मध्यममर्षयिष्यसि मर्षयिष्यथः मर्षयिष्यथ
उत्तममर्षयिष्यामि मर्षयिष्यावः मर्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममर्षयिष्यते मर्षयिष्येते मर्षयिष्यन्ते
मध्यममर्षयिष्यसे मर्षयिष्येथे मर्षयिष्यध्वे
उत्तममर्षयिष्ये मर्षयिष्यावहे मर्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममर्षयिता मर्षयितारौ मर्षयितारः
मध्यममर्षयितासि मर्षयितास्थः मर्षयितास्थ
उत्तममर्षयितास्मि मर्षयितास्वः मर्षयितास्मः

कृदन्त

क्त
मर्षित m. n. मर्षिता f.

क्तवतु
मर्षितवत् m. n. मर्षितवती f.

शतृ
मर्षयत् m. n. मर्षयन्ती f.

शानच्
मर्षयमाण m. n. मर्षयमाणा f.

शानच् कर्मणि
मर्ष्यमाण m. n. मर्ष्यमाणा f.

लुडादेश पर
मर्षयिष्यत् m. n. मर्षयिष्यन्ती f.

लुडादेश आत्म
मर्षयिष्यमाण m. n. मर्षयिष्यमाणा f.

तव्य
मर्षयितव्य m. n. मर्षयितव्या f.

यत्
मर्ष्य m. n. मर्ष्या f.

अनीयर्
मर्षणीय m. n. मर्षणीया f.

अव्यय

तुमुन्
मर्षयितुम्

क्त्वा
मर्षयित्वा

ल्यप्
॰मर्षय्य

लिट्
मर्षयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममर्षयति मर्षयतः मर्षयन्ति
मध्यममर्षयसि मर्षयथः मर्षयथ
उत्तममर्षयामि मर्षयावः मर्षयामः


आत्मनेपदेएकद्विबहु
प्रथममर्षयते मर्षयेते मर्षयन्ते
मध्यममर्षयसे मर्षयेथे मर्षयध्वे
उत्तममर्षये मर्षयावहे मर्षयामहे


कर्मणिएकद्विबहु
प्रथममर्ष्यते मर्ष्येते मर्ष्यन्ते
मध्यममर्ष्यसे मर्ष्येथे मर्ष्यध्वे
उत्तममर्ष्ये मर्ष्यावहे मर्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमर्षयत् अमर्षयताम् अमर्षयन्
मध्यमअमर्षयः अमर्षयतम् अमर्षयत
उत्तमअमर्षयम् अमर्षयाव अमर्षयाम


आत्मनेपदेएकद्विबहु
प्रथमअमर्षयत अमर्षयेताम् अमर्षयन्त
मध्यमअमर्षयथाः अमर्षयेथाम् अमर्षयध्वम्
उत्तमअमर्षये अमर्षयावहि अमर्षयामहि


कर्मणिएकद्विबहु
प्रथमअमर्ष्यत अमर्ष्येताम् अमर्ष्यन्त
मध्यमअमर्ष्यथाः अमर्ष्येथाम् अमर्ष्यध्वम्
उत्तमअमर्ष्ये अमर्ष्यावहि अमर्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममर्षयेत् मर्षयेताम् मर्षयेयुः
मध्यममर्षयेः मर्षयेतम् मर्षयेत
उत्तममर्षयेयम् मर्षयेव मर्षयेम


आत्मनेपदेएकद्विबहु
प्रथममर्षयेत मर्षयेयाताम् मर्षयेरन्
मध्यममर्षयेथाः मर्षयेयाथाम् मर्षयेध्वम्
उत्तममर्षयेय मर्षयेवहि मर्षयेमहि


कर्मणिएकद्विबहु
प्रथममर्ष्येत मर्ष्येयाताम् मर्ष्येरन्
मध्यममर्ष्येथाः मर्ष्येयाथाम् मर्ष्येध्वम्
उत्तममर्ष्येय मर्ष्येवहि मर्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममर्षयतु मर्षयताम् मर्षयन्तु
मध्यममर्षय मर्षयतम् मर्षयत
उत्तममर्षयाणि मर्षयाव मर्षयाम


आत्मनेपदेएकद्विबहु
प्रथममर्षयताम् मर्षयेताम् मर्षयन्ताम्
मध्यममर्षयस्व मर्षयेथाम् मर्षयध्वम्
उत्तममर्षयै मर्षयावहै मर्षयामहै


कर्मणिएकद्विबहु
प्रथममर्ष्यताम् मर्ष्येताम् मर्ष्यन्ताम्
मध्यममर्ष्यस्व मर्ष्येथाम् मर्ष्यध्वम्
उत्तममर्ष्यै मर्ष्यावहै मर्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममर्षयिष्यति मर्षयिष्यतः मर्षयिष्यन्ति
मध्यममर्षयिष्यसि मर्षयिष्यथः मर्षयिष्यथ
उत्तममर्षयिष्यामि मर्षयिष्यावः मर्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममर्षयिष्यते मर्षयिष्येते मर्षयिष्यन्ते
मध्यममर्षयिष्यसे मर्षयिष्येथे मर्षयिष्यध्वे
उत्तममर्षयिष्ये मर्षयिष्यावहे मर्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममर्षयिता मर्षयितारौ मर्षयितारः
मध्यममर्षयितासि मर्षयितास्थः मर्षयितास्थ
उत्तममर्षयितास्मि मर्षयितास्वः मर्षयितास्मः

कृदन्त

क्त
मर्षित m. n. मर्षिता f.

क्तवतु
मर्षितवत् m. n. मर्षितवती f.

शतृ
मर्षयत् m. n. मर्षयन्ती f.

शानच्
मर्षयमाण m. n. मर्षयमाणा f.

शानच् कर्मणि
मर्ष्यमाण m. n. मर्ष्यमाणा f.

लुडादेश पर
मर्षयिष्यत् m. n. मर्षयिष्यन्ती f.

लुडादेश आत्म
मर्षयिष्यमाण m. n. मर्षयिष्यमाणा f.

यत्
मर्ष्य m. n. मर्ष्या f.

अनीयर्
मर्षणीय m. n. मर्षणीया f.

तव्य
मर्षयितव्य m. n. मर्षयितव्या f.

अव्यय

तुमुन्
मर्षयितुम्

क्त्वा
मर्षयित्वा

ल्यप्
॰मर्ष्य

लिट्
मर्षयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria