तिङन्तावली मृड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममृड्नाति मृड्नीतः मृड्नन्ति
मध्यममृड्नासि मृड्नीथः मृड्नीथ
उत्तममृड्नामि मृड्नीवः मृड्नीमः


कर्मणिएकद्विबहु
प्रथममृड्यते मृड्येते मृड्यन्ते
मध्यममृड्यसे मृड्येथे मृड्यध्वे
उत्तममृड्ये मृड्यावहे मृड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमृड्नात् अमृड्नीताम् अमृड्नन्
मध्यमअमृड्नाः अमृड्नीतम् अमृड्नीत
उत्तमअमृड्नाम् अमृड्नीव अमृड्नीम


कर्मणिएकद्विबहु
प्रथमअमृड्यत अमृड्येताम् अमृड्यन्त
मध्यमअमृड्यथाः अमृड्येथाम् अमृड्यध्वम्
उत्तमअमृड्ये अमृड्यावहि अमृड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममृड्नीयात् मृड्नीयाताम् मृड्नीयुः
मध्यममृड्नीयाः मृड्नीयातम् मृड्नीयात
उत्तममृड्नीयाम् मृड्नीयाव मृड्नीयाम


कर्मणिएकद्विबहु
प्रथममृड्येत मृड्येयाताम् मृड्येरन्
मध्यममृड्येथाः मृड्येयाथाम् मृड्येध्वम्
उत्तममृड्येय मृड्येवहि मृड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममृड्नातु मृड्नीताम् मृड्नन्तु
मध्यममृडान मृड्नीतम् मृड्नीत
उत्तममृड्नानि मृड्नाव मृड्नाम


कर्मणिएकद्विबहु
प्रथममृड्यताम् मृड्येताम् मृड्यन्ताम्
मध्यममृड्यस्व मृड्येथाम् मृड्यध्वम्
उत्तममृड्यै मृड्यावहै मृड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममर्डिष्यति मर्डिष्यतः मर्डिष्यन्ति
मध्यममर्डिष्यसि मर्डिष्यथः मर्डिष्यथ
उत्तममर्डिष्यामि मर्डिष्यावः मर्डिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथममर्डिता मर्डितारौ मर्डितारः
मध्यममर्डितासि मर्डितास्थः मर्डितास्थ
उत्तममर्डितास्मि मर्डितास्वः मर्डितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममर्ड ममृडतुः ममृडुः
मध्यमममर्डिथ ममृडथुः ममृड
उत्तमममर्ड ममृडिव ममृडिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअमीमृडत् अमीमृडताम् अमीमृडन्
मध्यमअमीमृडः अमीमृडतम् अमीमृडत
उत्तमअमीमृडम् अमीमृडाव अमीमृडाम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममृड्यात् मृड्यास्ताम् मृड्यासुः
मध्यममृड्याः मृड्यास्तम् मृड्यास्त
उत्तममृड्यासम् मृड्यास्व मृड्यास्म

कृदन्त

क्त
मृडित m. n. मृडिता f.

क्तवतु
मृडितवत् m. n. मृडितवती f.

शतृ
मृड्नत् m. n. मृड्नती f.

शानच् कर्मणि
मृड्यमान m. n. मृड्यमाना f.

लुडादेश पर
मर्डिष्यत् m. n. मर्डिष्यन्ती f.

तव्य
मर्डितव्य m. n. मर्डितव्या f.

यत्
मृड्य m. n. मृड्या f.

अनीयर्
मर्डनीय m. n. मर्डनीया f.

लिडादेश पर
ममृड्वस् m. n. ममृडुषी f.

अव्यय

तुमुन्
मर्डितुम्

क्त्वा
मर्डित्वा

ल्यप्
॰मृड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria